ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

page498.

Yuganaddhavagge virāgakathā [588] Virāgo maggo vimutti phalaṃ . kathaṃ virāgo maggo. Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā virajjati tadanuvattakakilesehi ca khandhehi ca virajjati bahiddhā ca sabbanimittehi virajjati virāgo virāgārammaṇo virāgagocaro virāge samupāgato 1- virāge ṭhito virāge patiṭṭhito . Virāgoti dve virāgā nibbānañca virāgo ye ca 2- nibbānārammaṇatā jātā dhammā sabbe ca 3- virāgā hontīti virāgo 4- sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca vimokkho 5- ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho. {588.1} Abhiropanaṭṭhena sammāsaṅkappo micchāsaṅkappā virajjati pariggahaṭṭhena sammāvācā micchāvācāya virajjati samuṭṭhānaṭṭhena sammākammanto micchākammantā virajjati vodānaṭṭhena sammāājīvo micchāājīvā virajjati paggahaṭṭhena sammāvāyāmo micchāvāyāmā virajjati @Footnote: 1 Sī. Ma. Yu. samudāgato. evamuparipi. 2 kesuci potthakesu yeva iti likhitaṃ. @3 Ma. Yu. casaddo natthi. evamuparipi. 4 Ma. virāgā. evamīdisesu ṭhānesu. @5 Sī. Ma. Yu. sabbavāresu pāmokkhoti likhitaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page499.

Upaṭṭhānaṭṭhena sammāsati micchāsatiyā virajjati avikkhepaṭṭhena sammāsamādhi micchāsamādhito virajjati tadanuvattakakilesehi ca khandhehi ca virajjati bahiddhā ca sabbanimittehi virajjati virāgo virāgārammaṇo virāgagocaro virāge samupāgato virāge ṭhito virāge patiṭṭhito . virāgoti dve virāgā nibbānañca virāgo ye ca nibbānārammaṇatā jātā dhammā sabbe ca virāgā hontīti virāgo sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko magago yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca vimokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho. [589] Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā virajjati tadanuvattakakilesehi ca khandhehi ca virajjati bahiddhā ca sabbanimittehi virajjati virāgo virāgārammaṇo virāgagocaro virāge samupāgato virāge ṭhito virāge patiṭṭhito . virāgoti dve virāgā nibbānañca virāgo ye ca nibbānārammaṇatā jātā dhammā sabbe ca virāgā hontīti virāgo sahajātāni sattaṅgāni

--------------------------------------------------------------------------------------------- page500.

Virāgaṃ gacchantīti virāgo maggo etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca vimokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho. [590] Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā virajjati tadanuvattakakilesehi ca khandhehi ca virajjati bahiddhā ca sabbanimittehi virajjati virāgo virāgārammaṇo .pe. Maggānaṃ aṭṭhaṅgiko seṭṭho. [591] Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā virajjati tadanuvattakakilesehi ca khandhehi ca virajjati bahiddhā ca sabbanimittehi virajjati virāgo virāgārammaṇo virāgagocaro virāge samupāgato virāge ṭhito virāge patiṭṭhito . virāgoti dve virāgā nibbānañca virāgo ye ca nibbānārammaṇatā jātā dhammā sabbe ca virāgā hontīti virāgo sahajātāni sattaṅgāni virāgaṃ gacchantīti virāgo maggo etena maggena buddhā

--------------------------------------------------------------------------------------------- page501.

Ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti aṭṭhaṅgiko maggo yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca vimokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho. [592] Dassanavirāgo sammādiṭṭhi abhiropanavirāgo sammāsaṅkappo pariggahavirāgo sammāvācā samuṭṭhānavirāgo sammākammanto vodānavirāgo sammāājīvo paggahavirāgo sammāvāyāmo upaṭṭhānavirāgo sammāsati avikkhepavirāgo sammāsamādhi upaṭṭhānavirāgo satisambojjhaṅgo pavicayavirāgo dhammavicayasambojjhaṅgo paggahavirāgo viriyasambojjhaṅgo pharaṇavirāgo pītisambojjhaṅgo upasamavirāgo passaddhisambojjhaṅgo avikkhepavirāgo samādhisambojjhaṅgo paṭisaṅkhānavirāgo upekkhāsambojjhaṅgo {592.1} assaddhiye akampiyavirāgo saddhābalaṃ kosajje akampiyavirāgo viriyabalaṃ pamāde akampiyavirāgo satibalaṃ uddhacce akampiyavirāgo samādhibalaṃ avijjāya akampiyavirāgo paññābalaṃ adhimokkhavirāgo saddhindriyaṃ paggahavirāgo viriyindriyaṃ upaṭṭhānavirāgo satindriyaṃ avikkhepavirāgo samādhindriyaṃ dassanavirāgo paññindriyaṃ ādhipateyyaṭṭhena indriyā virāgo akampiyaṭṭhena balā virāgo niyyānaṭṭhena bojjhaṅgā virāgo hetaṭṭhena maggo virāgo upaṭṭhānaṭṭhena satipaṭṭhānā virāgo padahanaṭṭhena

--------------------------------------------------------------------------------------------- page502.

Sammappadhānā virāgo ijjhanaṭṭhena iddhipādā virāgo tathaṭṭhena saccā virāgo avikkhepaṭṭhena samatho virāgo anupassanaṭṭhena vipassanā virāgo ekarasaṭṭhena samathavipassanā virāgo anativattanaṭṭhena yuganaddhaṃ virāgo saṃvaraṭṭhena sīlavisuddhi virāgo avikkhepaṭṭhena cittavisuddhi virāgo dassanaṭṭhena diṭṭhivisuddhi virāgo vimuttaṭṭhena vimokkho virāgo paṭivedhaṭṭhena vijjā virāgo pariccāgaṭṭhena vimutti virāgo samucchedaṭṭhena khaye ñāṇaṃ virāgo chando mūlaṭṭhena virāgo manasikāro samuṭṭhānaṭṭhena virāgo phasso samodhānaṭṭhena virāgo vedanā samosaraṇaṭṭhena virāgo samādhi pamukhaṭṭhena virāgo sati ādhipateyyaṭṭhena virāgo paññā taduttaraṭṭhena virāgo vimutti sāraṭṭhena virāgo [1]- dassanamaggo sammādiṭṭhi abhiropanamaggo sammāsaṅkappo .pe. Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo evaṃ virāgo maggo. [593] Kathaṃ vimutti phalaṃ . sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vimuttā hoti tadanuvattakakilesehi ca khandhehi ca vimuttā hoti bahiddhā ca sabbanimittehi vimuttā hoti vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samupāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā . vimuttīti dve vimuttiyo nibbānañca vimutti ye ca nibbānārammaṇatā jātā @Footnote: 1 Ma. amatogadhaṃ ... maggoti ime pāṭhā dissanti.

--------------------------------------------------------------------------------------------- page503.

Dhammā sabbe ca vimuttā hontīti vimutti phalaṃ abhiropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vimutto hoti tadanuvattakakilesehi ca khandhehi ca vimutto hoti bahiddhā ca sabbanimittehi vimutto hoti vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samupāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā . vimuttīti dve vimuttiyo nibbānañca vimutti ye ca nibbānārammaṇatā jātā dhammā sabbe ca vimuttā hontīti vimutti phalaṃ pariggahaṭṭhena sammāvācā micchāvācāya vimuttā hoti .pe. samuṭṭhānaṭṭhena sammākammanto micchākammantā vimutto hoti vodānaṭṭhena {593.1} sammāājīvo micchāājīvā vimutto hoti paggahaṭṭhena sammāvāyāmo micchāvāyāmā vimutto hoti upaṭṭhānaṭṭhena sammāsati micchāsatiyā vimuttā hoti avikkhepaṭṭhena sammāsamādhi micchāsamādhito vimutto hoti tadanuvattakakilesehi ca khandhehi ca vimutto hoti bahiddhā ca sabbanimittehi vimutto hoti vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samupāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā . vimuttīti dve vimuttiyo nibbānañca vimutti ye ca nibbānārammaṇatā jātā dhammā sabbe ca vimuttā hontīti vimutti phalaṃ. [594] Sakadāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā

--------------------------------------------------------------------------------------------- page504.

Paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vimutto hoti tadanuvattakakilesehi ca khandhehi ca vimutto hoti bahiddhā ca sabbanimittehi vimutto hoti vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samupāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā . Vimuttīti dve vimuttiyo nibbānañca vimutti ye ca nibbānārammaṇatā jātā dhammā sabbe ca vimuttā hontīti vimutti phalaṃ. [595] Anāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti tadanuvattakakilesehi ca khandhehi ca vimutto hoti bahiddhā ca sabbanimittehi vimutto hoti vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samupāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā .pe. [596] Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi .pe. Avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vimutto hoti tadanuvattakakilesehi ca khandhehi ca vimutto hoti bahiddhā ca sabbanimittehi vimutto hoti vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samupāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā . vimuttīti dve vimuttiyo nibbānañca vimutti ye ca nibbānārammaṇatā jātā dhammā sabbe ca vimuttā hontīti vimutti phalaṃ.

--------------------------------------------------------------------------------------------- page505.

[597] Dassanavimutti sammādiṭṭhi .pe. avikkhepavimutti sammāsamādhi upaṭṭhānavimutti satisambojjhaṅgo .pe. paṭisaṅkhānavimutti upekkhāsambojjhaṅgo assaddhiye akampiyavimutti saddhābalaṃ .pe. avijjāya akampiyavimutti paññābalaṃ adhimokkhavimutti saddhindriyaṃ .pe. dassanavimutti paññindriyaṃ . ādhipateyyaṭṭhena indriyā vimutti akampiyaṭṭhena balā vimutti niyyānaṭṭhena bojjhaṅgā vimutti hetaṭṭhena maggo vimutti upaṭṭhānaṭṭhena satipaṭṭhānā vimutti padahanaṭṭhena sammappadhānā vimutti ijjhanaṭṭhena iddhipādā vimutti tathaṭṭhena saccā vimutti {597.1} avikkhepaṭṭhena samatho vimutti anupassanaṭṭhena vipassanā vimutti ekarasaṭṭhena samathavipassanā vimutti anativattanaṭṭhena yuganaddhaṃ vimutti saṃvaraṭṭhena sīlavisuddhi vimutti avikkhepaṭṭhena cittavisuddhi vimutti dassanaṭṭhena diṭṭhivisuddhi vimutti vimuttaṭṭhena vimokkho vimutti paṭivedhaṭṭhena vijjā vimutti pariccāgaṭṭhena vimutti vimutti paṭippassaddhaṭṭhena vimutti anuppāde ñāṇaṃ vimutti . chando mūlaṭṭhena vimutti manasikāro samuṭṭhānaṭṭhena vimutti phasso samodhānaṭṭhena vimutti vedanā samosaraṇaṭṭhena vimutti samādhi pamukhaṭṭhena vimutti sati ādhipateyyaṭṭhena vimutti paññā taduttaraṭṭhena vimutti vimutti sāraṭṭhena vimutti amatogadhaṃ nibbānaṃ pariyosānaṭṭhena vimutti evaṃ vimutti phalaṃ evaṃ virāgo

--------------------------------------------------------------------------------------------- page506.

Maggo vimutti phalanti. Virāgakathā. ---------


             The Pali Tipitaka in Roman Character Volume 31 page 498-506. https://84000.org/tipitaka/read/roman_read.php?B=31&A=10016&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=10016&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=588&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=588              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5568              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5568              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]