ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Pannavagge satipatthanakatha
                    savatthiparipunnanidanam
     [726]  [2]-  Cattarome  bhikkhave  satipatthana katame cattaro
idha   bhikkhave   bhikkhu   kaye  kayanupassi  viharati  atapi  sampajano
satima   vineyya   loke   abhijjhadomanassam   vedanasu   .pe.  citte
dhammesu   dhammanupassi   viharati   atapi   sampajano   satima  vineyya
loke abhijjhadomanassam ime kho bhikkhave cattaro satipatthanati.
     [727]  Katham  kaye  kayanupassi  viharati  .  idhekacco pathavikayam
aniccato    anupassati    no    niccato    dukkhato    anupassati   no
sukhato   anattato   anupassati   no   attato   nibbindati   no  nandati
virajjati   no   rajjati   nirodheti   no   samudeti   patinissajjati   no
@Footnote: 1 Ma. sankilesasisanca. 2 Ma. savatthinidanam.

--------------------------------------------------------------------------------------------- page623.

Adiyati aniccato anupassanto niccasannam pajahati dukkhato anupassanto sukhasannam pajahati anattato anupassanto attasannam pajahati nibbindanto nandim pajahati virajjanto ragam pajahati nirodhento samudayam pajahati patinissajjanto adanam pajahati imehi sattahakarehi kayam anupassati kayo upatthanam no sati sati upatthanam ceva sati ca taya satiya tena nanena tam kayam anupassatiti tena vuccati kaye kayanupassana satipatthanabhavana 1-. {727.1} Bhavanati catasso bhavana tattha jatanam dhammanam anativattanatthena bhavana indriyanam ekarasatthena bhavana tadupagaviriyavahanatthena bhavana asevanatthena bhavana idhekacco apokayam tejokayam vayokayam kesakayam lomakayam chavikayam cammakayam mamsakayam [2]- naharukayam atthikayam atthiminjakayam aniccato anupassati no niccato dukkhato anupassati no sukhato anattato anupassati no attato nibbindati no nandati virajjati no rajjati nirodheti no samudeti patinissajjati no adiyati aniccato anupassanto niccasannam pajahati dukkhato anupassanto sukhasannam pajahati anattato anupassanto attasannam pajahati nibbindanto nandim pajahati virajjanto ragam pajahati nirodhento samudayam pajahati patinissajjanto adanam @Footnote: 1 Ma. kayanupassanasatipatthana. evamidisesu thanesu. 2 Ma. Yu. rudhirakayam.

--------------------------------------------------------------------------------------------- page624.

Pajahati imehi sattahi akarehi kayam anupassati kayo upatthanam no sati sati upatthanam ceva sati ca taya satiya tena nanena tam kayam anupassatiti 1- tena vuccati kaye kayanupassana satipatthanabhavana. {727.2} Bhavanati catasso bhavana .pe. Asevanatthena bhavana .pe. Evam kaye kayanupassi viharati. [728] Katham vedanasu vedananupassi viharati . idhekacco sukham vedanam aniccato anupassati no niccato .pe. patinissajjati no adiyati aniccato anupassanto niccasannam pajahati .pe. Patinissajjanto adanam pajahati imehi sattahakarehi vedanam anupassati vedana upatthanam no sati sati upatthanam ceva sati ca taya satiya tena nanena tam vedanam anupassatiti tena vuccati vedanasu vedananupassana satipatthanabhavana. {728.1} Bhavanati catasso bhavana .pe. Asevanatthena bhavana .pe. idhekacco dukkham vedanam .pe. adukkhamasukham vedanam cakkhusamphassajam vedanam sotasamphassajam vedanam ghanasamphassajam vedanam .pe. patinissajjanto adanam pajahati imehi sattahakarehi vedanam anupassati vedana upatthanam no sati sati upatthanam ceva sati ca taya satiya tena nanena tam vedanam anupassatiti tena vuccati vedanasu vedananupassana satipatthanabhavana. @Footnote: 1 Ma. itisaddo na dissati. evamidisesu padesu.

--------------------------------------------------------------------------------------------- page625.

{728.2} Bhavanati catasso bhavana .pe. asevanatthena bhavana .pe. Evam vedanasu vedananupassi viharati. [729] Katham citte cittanupassi viharati . idhekacco saragam cittam aniccato anupassati no niccato .pe. patinissajjati no adiyati aniccato anupassanto niccasannam pajahati .pe. Patinissajjanto adanam pajahati imehi sattahakarehi cittam anupassati cittam upatthanam no sati sati upatthanam ceva sati ca taya satiya tena nanena tam cittam anupassatiti tena vuccati citte cittanupassana satipatthanabhavana. {729.1} Bhavanati catasso bhavana .pe. asevanatthena bhavana .pe. idhekacco vitaragam cittam sadosam cittam vitadosam cittam samoham cittam vitamoham cittam sankhittam cittam vikkhittam cittam mahaggatam cittam amahaggatam cittam sauttaram cittam anuttaram cittam samahitam cittam asamahitam cittam vimuttam cittam avimuttam cittam cakkhuvinnanam sotavinnanam ghanavinnanam jivhavinnanam kayavinnanam manovinnanam aniccato anupassati no niccato .pe. patinissajjati no adiyati aniccato anupassanto niccasannam pajahati .pe. patinissajjanto adanam pajahati imehi sattahakarehi cittam anupassati cittam upatthanam no sati sati upatthanam ceva sati ca taya satiya

--------------------------------------------------------------------------------------------- page626.

Tena nanena tam cittam anupassatiti tena vuccati citte cittanupassana satipatthanabhavana. {729.2} Bhavanati catasso bhavana .pe. asevanatthena bhavana .pe. Evam citte cittanupassi viharati. [730] Katham dhammesu dhammanupassi viharati . Idhekacco thapetva kayam thapetva vedanam thapetva cittam tadavasese dhamme aniccato anupassati no niccato dukkhato anupassati no sukhato anattato anupassati no attato nibbindati no nandati virajjati no rajjati nirodheti no samudeti patinissajjati no adiyati aniccato anupassanto niccasannam pajahati dukkhato anupassanto sukhasannam pajahati anattato anupassanto attasannam pajahati nibbindanto nandim pajahati virajjanto ragam pajahati nirodhento samudayam pajahati patinissajjanto adanam pajahati imehi sattahakarehi dhamme anupassati dhamma upatthanam no sati sati upatthanam ceva sati ca taya satiya tena nanena te dhamme anupassatiti tena vuccati dhammesu dhammanupassana satipatthanabhavana. {730.1} Bhavanati catasso bhavana tattha jatanam dhammanam anativattanatthena bhavana indriyanam ekarasatthena bhavana tadupagaviriyavahanatthena bhavana asevanatthena bhavana .pe.

--------------------------------------------------------------------------------------------- page627.

Evam dhammesu dhammanupassi viharatiti. Satipatthanakatha nitthita. ---------------


             The Pali Tipitaka in Roman Character Volume 31 page 622-627. https://84000.org/tipitaka/read/roman_read.php?B=31&A=12511&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=12511&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=726&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=726              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8222              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8222              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]