ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                  Mahāvagge maṇḍapeyyakathā
     [530]  Maṇḍapeyyamidaṃ  bhikkhave  brahmacariyaṃ  satthari  3- sammukhībhūte
tividho   maṇḍo   4-   satthari   sammukhībhūte  desanāmaṇḍo  paṭiggahamaṇḍo
brahmacariyamaṇḍo.
     {530.1}  Katamo  desanāmaṇḍo  .  catunnaṃ ariyasaccānaṃ ācikkhaṇā
desanā   paññapanā   5-   paṭṭhapanā   vivaraṇā   vibhajanā   uttānīkammaṃ
catunnaṃ    satipaṭṭhānānaṃ    .pe.    catunnaṃ    sammappadhānānaṃ    catunnaṃ
iddhipādānaṃ     pañcannaṃ    indriyānaṃ    pañcannaṃ    balānaṃ    sattannaṃ
bojjhaṅgānaṃ    ariyassa    aṭṭhaṅgikassa   maggassa   ācikkhaṇā   desanā
@Footnote: 1 Ma. tatuttaraṭṭhena. evamupari. 2 Ma. niṭṭhitā. 3 Sī. sattā.
@Ma. satthā sammukhībhūto. 4 Ma. tividhattamaṇḍo. 5 Ma. paññāpanā. evamuparipi.

--------------------------------------------------------------------------------------------- page425.

Paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ ayaṃ desanāmaṇḍo. {530.2} Katamo paṭiggahamaṇḍo . bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā ye vā 1- panaññepi keci viññātāro ayaṃ paṭiggahamaṇḍo. {530.3} Katamo brahmacariyamaṇḍo. Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ . sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi ayaṃ brahmacariyamaṇḍo. [531] Adhimokkhamaṇḍo saddhindriyaṃ assaddhiyaṃ kasaṭo assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhindriyassa adhimokkhamaṇḍaṃ pivatīti maṇḍapeyyaṃ paggahamaṇḍo viriyindriyaṃ kosajjaṃ kasaṭo kosajjaṃ kasaṭaṃ chaḍḍetvā viriyindriyassa paggahamaṇḍaṃ pivatīti maṇḍapeyyaṃ upaṭṭhānamaṇḍo satindriyaṃ pamādo kasaṭo pamādaṃ kasaṭaṃ chaḍḍetvā satindriyassa upaṭṭhānamaṇḍaṃ pivatīti maṇḍapeyyaṃ avikkhepamaṇḍo samādhindriyaṃ uddhaccaṃ kasaṭo uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhindriyassa avikkhepamaṇḍaṃ pivatīti maṇḍapeyyaṃ dassanamaṇḍo paññindriyaṃ avijjā kasaṭo avijjaṃ kasaṭaṃ chaḍḍetvā paññindriyassa dassanamaṇḍaṃ pivatīti maṇḍapeyyaṃ assaddhiye akampiyamaṇḍo saddhābalaṃ assaddhiyaṃ kasaṭo assaddhiyaṃ @Footnote: 1 Yu. ye va.

--------------------------------------------------------------------------------------------- page426.

Kasaṭaṃ chaḍḍetvā saddhābalassa assaddhiye akampiyamaṇḍaṃ pivatīti maṇḍapeyyaṃ kosajje akampiyamaṇḍo viriyabalaṃ kosajjaṃ kasaṭo kosajjaṃ kasaṭaṃ chaḍḍetvā viriyabalassa kosajje akampiyamaṇḍaṃ pivatīti maṇḍapeyyaṃ pamāde akampiyamaṇḍo satibalaṃ pamādo kasaṭo pamādaṃ kasaṭaṃ chaḍḍetvā satibalassa pamāde akampiyamaṇḍaṃ pivatīti maṇḍapeyyaṃ uddhacce akampiyamaṇḍo samādhibalaṃ uddhaccaṃ kasaṭo uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhibalassa uddhacce akampiyamaṇḍaṃ pivatīti maṇḍapeyyaṃ {531.1} avijjāya akampiyamaṇḍo paññābalaṃ avijjā kasaṭo avijjaṃ kasaṭaṃ chaḍḍetvā paññābalassa avijjāya akampiyamaṇḍaṃ pivatīti maṇḍapeyyaṃ upaṭṭhānamaṇḍo satisambojjhaṅgo pamādo kasaṭo pamādaṃ kasaṭaṃ chaḍḍetvā satisambojjhaṅgassa upaṭṭhānamaṇḍaṃ pivatīti maṇḍapeyyaṃ pavicayamaṇḍo dhammavicayasambojjhaṅgo avijjā kasaṭo avijjaṃ kasaṭaṃ chaḍḍetvā dhammavicayasambojjhaṅgassa pavicayamaṇḍaṃ pivatīti maṇḍapeyyaṃ paggahamaṇḍo viriyasambojjhaṅgo kosajjaṃ kasaṭo kosajjaṃ kasaṭaṃ chaḍḍetvā viriyasambojjhaṅgassa paggahamaṇḍaṃ pivatīti maṇḍapeyyaṃ pharaṇamaṇḍo pītisambojjhaṅgo pariḷāho kasaṭo pariḷāhaṃ kasaṭaṃ chaḍḍetvā pītisambojjhaṅgassa pharaṇamaṇḍaṃ pivatīti maṇḍapeyyaṃ upasamamaṇḍo passaddhisambojjhaṅgo duṭṭhullaṃ kasaṭo duṭṭhullaṃ kasaṭaṃ chaḍḍetvā passaddhisambojjhaṅgassa

--------------------------------------------------------------------------------------------- page427.

Upasamamaṇḍaṃ pivatīti maṇḍapeyyaṃ avikkhepamaṇḍo samādhisambojjhaṅgo uddhaccaṃ kasaṭo uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhisambojjhaṅgassa avikkhepamaṇḍaṃ pivatīti maṇḍapeyyaṃ paṭisaṅkhānamaṇḍo upekkhāsambojhaṅgo appaṭisaṅkhānaṃ 1- kasaṭo appaṭisaṅkhānaṃ 2- kasaṭaṃ chaḍḍetvā upekkhāsambojjhaṅgassa paṭisaṅkhānamaṇḍaṃ pivatīti maṇḍapeyyaṃ dassanamaṇḍo sammādiṭṭhi micchādiṭṭhi kasaṭo micchādiṭṭhiṃ kasaṭaṃ chaḍḍetvā sammādiṭṭhiyā dassanamaṇḍaṃ pivatīti maṇḍapeyyaṃ abhiropanamaṇḍo sammāsaṅkappo micchāsaṅkappo {531.2} kasaṭo micchāsaṅkappaṃ kasaṭaṃ chaḍḍetvā sammāsaṅkappassa abhiropanamaṇḍaṃ pivatīti maṇḍapeyyaṃ pariggahamaṇḍo sammāvācā micchāvācā kasaṭo micchāvācaṃ kasaṭaṃ chaḍḍetvā sammāvācāya pariggahamaṇḍaṃ pivatīti maṇḍapeyyaṃ samuṭṭhānamaṇḍo sammākammanto micchākammanto kasaṭo micchākammantaṃ kasaṭaṃ chaḍḍetvā sammākammantassa samuṭṭhānamaṇḍaṃ pivatīti maṇḍapeyyaṃ vodānamaṇḍo sammāājīvo micchāājīvo kasaṭo micchāājīvaṃ kasaṭaṃ chaḍḍetvā sammāājīvassa vodānamaṇḍaṃ pivatīti maṇḍapeyyaṃ paggahamaṇḍo sammāvāyāmo micchāvāyāmo kasaṭo micchāvāyāmaṃ kasaṭaṃ chaḍḍetvā sammāvāyāmassa paggahamaṇḍaṃ pivatīti maṇḍapeyyaṃ upaṭṭhānamaṇḍo sammāsati micchāsati kasaṭo micchāsatiṃ kasaṭaṃ chaḍḍetvā sammāsatiyā upaṭṭhānamaṇḍaṃ pivatīti maṇḍapeyyaṃ @Footnote: 1 Ma. appaṭisaṅkhā. evamuparipi. 2 Ma. appaṭisaṅkhaṃ.

--------------------------------------------------------------------------------------------- page428.

Avikkhepamaṇḍo sammāsamādhi micchāsamādhi kasaṭo micchāsamādhiṃ kasaṭaṃ chaḍḍetvā sammāsamādhissa avikkhepamaṇḍaṃ pivatīti maṇḍapeyyaṃ. [532] Atthi maṇḍo atthi peyyaṃ atthi kasaṭo adhimokkhamaṇḍo saddhindriyaṃ assaddhiyaṃ kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ paggahamaṇḍo viriyindriyaṃ kosajjaṃ kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ upaṭṭhānamaṇḍo satindriyaṃ pamādo kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ avikkhepamaṇḍo samādhindriyaṃ uddhaccaṃ kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ dassanamaṇḍo paññindriyaṃ avijjā kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ assaddhiye akampiyamaṇḍo saddhābalaṃ assaddhiyaṃ kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ kosajje akampiyamaṇḍo viriyabalaṃ kosajjaṃ kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ pamāde akampiyamaṇḍo satibalaṃ pamādo kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ uddhacce akampiyamaṇḍo samādhibalaṃ uddhaccaṃ kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ avijjāya akampiyamaṇḍo paññābalaṃ avijjā kasaṭo yo tattha attharaso dhammaraso

--------------------------------------------------------------------------------------------- page429.

Vimuttiraso idaṃ peyyaṃ upaṭṭhānamaṇḍo satisambojjhaṅgo pamādo kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ pavicayamaṇḍo dhammavicayasambojjhaṅgo avijjā kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ paggahamaṇḍo viriyasambojjhaṅgo kosajjaṃ kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ pharaṇamaṇḍo pītisambojjhaṅgo pariḷāho kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ upasamamaṇḍo passaddhisambojjhaṅgo duṭṭhullaṃ kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ avikkhepamaṇḍo samādhisambojjhaṅgo uddhaccaṃ kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo appaṭisaṅkhānaṃ kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ. [533] Dassanamaṇḍo sammādiṭṭhi micchādiṭṭhi kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ abhiropanamaṇḍo sammāsaṅkappo micchāsaṅkappo kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ pariggahamaṇḍo sammāvācā micchāvācā kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ samuṭṭhānamaṇḍo sammākammanto micchākammanto kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ

--------------------------------------------------------------------------------------------- page430.

Vodānamaṇḍo sammāājīvo micchāājīvo kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ paggahamaṇḍo sammāvāyāmo micchāvāyāmo kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ upaṭṭhānamaṇḍo sammāsati micchāsati kasaṭo yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ avikkhepamaṇḍo sammāsamādhi micchāsamādhi kasaṭo {533.1} yo tattha attharaso dhammaraso vimuttiraso idaṃ peyyaṃ dassanamaṇḍo sammādiṭṭhi abhiropanamaṇḍo sammāsaṅkappo pariggahamaṇḍo sammāvācā samuṭṭhānamaṇḍo sammākammanto vodānamaṇḍo sammāājīvo paggahamaṇḍo sammāvāyāmo upaṭṭhānamaṇḍo sammāsati avikkhepamaṇḍo sammāsamādhi upaṭṭhānamaṇḍo satisambojjhaṅgo pavicayamaṇḍo dhammavicayasambojjhaṅgo paggahamaṇḍo viriyasambojjhaṅgo pharaṇamaṇḍo pītisambojjhaṅgo upasamamaṇḍo passaddhisambojjhaṅgo avikkhepamaṇḍo samādhisambojjhaṅgo paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo assaddhiye akampiyamaṇḍo saddhābalaṃ kosajje akampiyamaṇḍo viriyabalaṃ pamāde akampiyamaṇḍo satibalaṃ uddhacce akampiyamaṇḍo samādhibalaṃ avijjāya akampiyamaṇḍo paññābalaṃ adhimokkhamaṇḍo saddhindriyaṃ paggahamaṇḍo viriyindriyaṃ upaṭṭhānamaṇḍo satindriyaṃ

--------------------------------------------------------------------------------------------- page431.

Avikkhepamaṇḍo samādhindriyaṃ dassanamaṇḍo paññindriyaṃ ādhipateyyaṭṭhena indriyaṃ maṇḍo akampiyaṭṭhena balaṃ maṇḍo niyyānaṭṭhena bojjhaṅgo maṇḍo hetaṭṭhena maggo maṇḍo upaṭṭhānaṭṭhena satipaṭṭhānā maṇḍo padahanaṭṭhena sammappadhānā maṇḍo ijjhanaṭṭhena iddhipādā maṇḍo [1]- avikkhepaṭṭhena samatho maṇḍo anupassanaṭṭhena vipassanā maṇḍo ekarasaṭṭhena samathavipassanā maṇḍo anativattanaṭṭhena yuganaddhā maṇḍo {533.2} saṃvaraṭṭhena sīlavisuddhi maṇḍo avikkhepaṭṭhena cittavisuddhi maṇḍo dassanaṭṭhena diṭṭhivisuddhi maṇḍo muttaṭṭhena vimokkho maṇḍo paṭivedhaṭṭhena vijjā maṇḍo pariccāgaṭṭhena vimutti maṇḍo samucchedaṭṭhena khaye ñāṇaṃ maṇḍo paṭippassaddhaṭṭhena anuppāde ñāṇaṃ maṇḍo chando mūlaṭṭhena maṇḍo manasikāro samuṭṭhānaṭṭhena maṇḍo phasso samodhānaṭṭhena maṇḍo vedanā samosaraṇaṭṭhena maṇḍo samādhi pamukhaṭṭhena maṇḍo sati ādhipateyyaṭṭhena maṇḍo paññā taduttaraṭṭhena maṇḍo vimutti sāraṭṭhena maṇḍo amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maṇḍoti. Maṇḍapeyyakathā [2]-. Bhāṇavāraṃ 3-. Mahāvaggo paṭhamo. Tassa vaggassa uddānaṃ bhavati @Footnote: 1 Ma. tathaṭṭhena saccā maṇḍo. 2 Ma. niṭṭhitā. 3 Ma. catutthabhāṇavāro.

--------------------------------------------------------------------------------------------- page432.

Ñāṇadiṭṭhi 1- ca assāsā indriyaṃ 2- vimokkhapañcamā gatikammavipallāsā maggo maṇḍena te dasāti esa nikāyavaro 3- ṭhapito assamo 4- paṭhamo ca pavaro varamaggoti 5-. --------


             The Pali Tipitaka in Roman Character Volume 31 page 424-432. https://84000.org/tipitaka/read/roman_read.php?B=31&A=8533&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=8533&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=530&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=530              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4760              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4760              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]