ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                       Aṭṭhamaṃ sattauppalamālikātheriyāpadānaṃ (8)
     [148] |148.71| Nagare aruṇavatiyā    aruṇo 2- nāma khattiyo
                        tassa rañño ahaṃ bhariyā     nagulaṃ pādayāmahaṃ.
@Footnote: 1 Ma. Yu. sudinnaṃ me dānavaraṃ. 2 Yu. aruṇavā.

--------------------------------------------------------------------------------------------- page263.

|148.72| Satta mālā gahetvāna uppalā 1- devagandhikā nisajja pāsādavare evaṃ cintesi tāvade. |148.73| Kiṃ me imāhi mālāhi sirasā ropitāhi me varaṃ me buddhaseṭṭhassa ñāṇamhi abhiropitaṃ. |148.74| Sambuddhaṃ paṭimānentī dvārāsanne nisīdahaṃ yadā ehiti 2- sambuddho pūjayissaṃ mahāmuniṃ. |148.75| Kakudho vilasantova migarājāva kesarī bhikkhusaṅghena sahito āgacchi vīthiyā jino. |148.76| Buddhassa raṃsiṃ disvāna haṭṭhā saṃviggamānasā dvāraṃ apāpuṇitvāna buddhaseṭṭhaṃ apūjayiṃ. |148.77| Satta uppalapupphāni suvitthiṇṇāni 3- ambare chādiṃ 4- karontā buddhassa matthake dhārayanti te. |148.78| Udaggacittā sumanā vedajātā katañjalī tattha cittaṃ pasādetvā tāvatiṃsaṃ agañchahaṃ. |148.79| Mahānelassa chādanaṃ dhārenti mama muddhani dibbagandhaṃ pavāyati 5- sattuppalānidaṃ phalaṃ. |148.80| Kadāci nīyamānāya ñātisaṅghena me tadā yāvatā parisā mayhaṃ mahānelaṃ dharīyati. |148.81| Sattatidevarājūnaṃ mahesittaṃ akārayiṃ sabbattha issarā hutvā saṃsarāmi bhavābhave. @Footnote: 1 Yu. uppalī. 2 Yu. etiha. 3 Ma. parikiṇṇāni. Yu. paritthiṇṇāni. @4 Ma. chadiṃ. 5 Ma. Yu. pavāyāmi.

--------------------------------------------------------------------------------------------- page264.

|148.82| Tesaṭṭhicakkavattīnaṃ mahesittaṃ akārayiṃ sabbe maṃ anuvattanti ādeyyavacanā ahaṃ. |148.83| Uppalasseva me vaṇṇo gandho ceva pavāyati duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |148.84| Iddhipādesu kusalā bojjhaṅgabhāvanāratā abhiññāpāramippattā buddhapūjāyidaṃ phalaṃ. |148.85| Satipaṭṭhānakusalā samādhijhānagocarā sammappadhānamanuyuttā buddhapūjāyidaṃ phalaṃ. |148.86| Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |148.87| Ekattiṃse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |148.88| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |148.89| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |148.90| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ sattauppalamālikā bhikkhunī imā gāthāyo abhāsitthāti. Sattauppalamālikātheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 262-264. https://84000.org/tipitaka/read/roman_read.php?B=33&A=5271&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=5271&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=148&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=159              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=148              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]