![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[189] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti rūpī rūpāni passati vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ arūpasaññī bahiddhā rūpāni passati vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti subhanti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati tasmiṃ samaye Phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā .pe. Imānipi tīṇi vimokkhāni soḷasakkhattukāni.The Pali Tipitaka in Roman Character Volume 34 page 74-75. https://84000.org/tipitaka/read/roman_read.php?B=34&A=1484 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=1484 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=189&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=25 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=189 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6121 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6121 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]