![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[761] Katame dhammā parāmāsā diṭṭhiparāmāso . tattha katamo diṭṭhiparāmāso sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ Taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho ayaṃ vuccati diṭṭhiparāmāso . sabbāpi micchādiṭṭhi diṭṭhiparāmāso . ime dhammā parāmāsā . katame dhammā noparāmāsā te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā noparāmāsā. [762] Katame dhammā parāmaṭṭhā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. Viññāṇakkhandho ime dhammā parāmaṭṭhā . katame dhammā aparāmaṭṭhā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā aparāmaṭṭhā. [763] Katame dhammā parāmāsasampayuttā tehi dhammehi ye dhammā sampayuttā vedanākkhandho .pe. viññāṇakkhandho ime Dhammā parāmāsasampayuttā . katame dhammā parāmāsavippayuttā tehi dhammehi ye dhammā vippayuttā vedanākkhandho .pe. Viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā parāmāsavippayuttā. [764] Katame dhammā parāmāsācevaparāmaṭṭhāca sveva parāmāso parāmāsocevaparāmaṭṭhoca . katame dhammā parāmaṭṭhāceva- nocaparāmāsā tehi dhammehi ye dhammā parāmaṭṭhā te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. viññāṇakkhandho ime dhammā parāmaṭṭhācevanocaparāmāsā. [765] Katame dhammā parāmāsavippayuttā parāmaṭṭhā tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. viññāṇakkhandho ime dhammā parāmāsavippayuttā parāmaṭṭhā . katame dhammā parāmāsavippayuttā aparāmaṭṭhā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā parāmāsavippayuttā aparāmaṭṭhā. --------The Pali Tipitaka in Roman Character Volume 34 page 300-302. https://84000.org/tipitaka/read/roman_read.php?B=34&A=6038 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=6038 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=761&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=60 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=761 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11008 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11008 Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]