![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[1012] Tattha katamani attha kilesavatthuni lobho doso moho mano ditthi vicikiccha thinam uddhaccam imani attha kilesavatthuni. [1013] Tattha katamani attha kusitavatthuni . idha bhikkhuna kammam kattabbam hoti tassa evam hoti kammam kho me kattabbam bhavissati kammam kho pana me karontassa kayo kilamissati handaham nipajjamiti so nipajjati na viriyam arabhati appattassa pattiya anadhigatassa adhigamaya asacchikatassa sacchikiriyaya idam pathamam kusitavatthum . Puna ca param bhikkhuna kammam katam hoti tassa evam hoti aham kho kammam akasim kammam kho pana me karontassa kayo kilanto handaham nipajjamiti so nipajjati na viriyam arabhati appattassa pattiya anadhigatassa adhigamaya asacchikatassa sacchikiriyaya idam dutiyam kusitavatthum. {1013.1} Puna ca param bhikkhuna maggo gantabbo hoti tassa evam hoti maggo kho me gantabbo bhavissati maggam kho pana me gacchantassa kayo kilamissati handaham nipajjamiti so nipajjati na viriyam arabhati appattassa pattiya anadhigatassa adhigamaya asacchikatassa sacchikiriyaya idam tatiyam kusitavatthum . puna ca param--------------------------------------------------------------------------------------------- page522.
Bhikkhuna maggo gato hoti tassa evam hoti aham kho maggam agamasim maggam kho pana me gacchantassa kayo kilanto handaham nipajjamiti so nipajjati na viriyam arabhati appattassa pattiya anadhigatassa adhigamaya asacchikatassa sacchikiriyaya idam catuttham kusitavatthum. {1013.2} Puna ca param bhikkhu gamam va nigamam va pindaya caranto na labhati lukhassa va panitassa va bhojanassa yavadattham paripurim tassa evam hoti aham kho gamam va nigamam va pindaya caranto nalattham lukhassa va panitassa va bhojanassa yavadattham paripurim tassa me kayo kilanto akammanno handaham nipajjamiti so nipajjati na viriyam arabhati appattassa pattiya anadhigatassa adhigamaya asacchikatassa sacchikiriyaya idam pancamam kusitavatthum. {1013.3} Puna ca param bhikkhu gamam va nigamam va pindaya caranto labhati lukhassa va panitassa va bhojanassa yavadattham paripurim tassa evam hoti aham kho gamam va nigamam va pindaya caranto alattham lukhassa va panitassa va bhojanassa yavadattham paripurim tassa me kayo garuko akammanno masacitam manne handaham nipajjamiti so nipajjati na viriyam arabhati appattassa pattiya anadhigatassa adhigamaya asacchikatassa sacchikiriyaya idam chattham kusitavatthum. {1013.4} Puna ca param bhikkhuno uppanno hoti appamattako abadho tassa evam hoti uppanno kho me ayam appamattako abadho atthi kappo--------------------------------------------------------------------------------------------- page523.
Nipajjitum handaham nipajjamiti so nipajjati na viriyam arabhati appattassa pattiya anadhigatassa adhigamaya asacchitassa sacchikiriyaya idam sattamam kusitavatthum. {1013.5} Puna ca param bhikkhu gilana vutthito hoti aciravutthito gelanna tassa evam hoti aham kho gilana vutthito aciravutthito gelanna tassa me kayo dubbalo akammanno handaham nipajjamiti so nipajjati na viriyam arabhati appattassa pattiya anadhigatassa adhigamaya asacchikatassa sacchikiriyaya idam atthamam kusitavatthum. Imani attha kusitavatthuni. [1014] Tattha katamesu atthasu lokadhammesu cittassa patighato labhe sarago alabhe pativirodho yase sarago ayase pativirodho pasamsaya sarago nindaya pativirodho sukhe sarago dukkhe pativirodho imesu atthasu lokadhammesu cittassa patighato. [1015] Tattha katame attha anariyavohara aditthe ditthavadita asute sutavadita amute mutavadita avinnate vinnatavadita ditthe aditthavadita sute asutavadita mute amutavadita vinnate avinnatavadita ime attha anariyavohara. [1016] Tattha katame attha micchatta micchaditthi micchasankappo micchavaca micchakammanto micchaajivo micchavayamo micchasati micchasamadhi ime attha micchatta.--------------------------------------------------------------------------------------------- page524.
[1017] Tattha katame attha purisadosa idha bhikkhu bhikkhum apattiya codenti so bhikkhu bhikkhuhi apattiya codiyamano na sarami na saramiti asatiya nibbetheti ayam pathamo purisadoso. {1017.1} Puna ca param bhikkhu bhikkhum apattiya codenti so bhikkhu bhikkhuhi apattiya codiyamano codakamyeva patippharati kinnu kho tuyham balassa abyattassa bhanitena tvampi nama mam bhanitabbam mannasiti ayam dutiyo purisadoso. {1017.2} Puna ca param bhikkhu bhikkhum apattiya codenti so bhikkhu bhikkhuhi apattiya codiyamano codakasseva paccaropeti tvampi khosi itthannamam apattim apanno tvam tava pathamam patikarohiti ayam tatiyo purisadoso. {1017.3} Puna ca param bhikkhu bhikkhum apattiya codenti so bhikkhu bhikkhuhi apattiya codiyamano annenannam paticarati bahiddha katham apanameti kopanca dosanca appaccayanca patukaroti ayam catuttho purisadoso. {1017.4} Puna ca param bhikkhu bhikkhum apattiya codenti so bhikkhu bhikkhuhi apattiya codiyamano sanghamajjhe bahavikkhepakam bhanati ayam pancamo purisadoso. {1017.5} Puna ca param bhikkhu bhikkhum apattiya codenti so bhikkhu bhikkhuhi apattiya codiyamano tunhibhuto sangham viheseti ayam chattho purisadoso. {1017.6} Puna ca param bhikkhu bhikkhum apattiya codenti so bhikkhu bhikkhuhi apattiya codiyamano anadayitva sangham anadayitva codakam sapattikova yena kamam pakkamati ayam--------------------------------------------------------------------------------------------- page525.
Sattamo purisadoso. {1017.7} Puna ca param bhikkhu bhikkhum apattiya codenti so bhikkhu bhikkhuhi apattiya codiyamano evamaha kinnukho tumhe ayasmanto atibalham mayi byavata idanaham sikkham paccakkhaya hinayavattissamiti so sikkham paccakkhaya hinayavattitva evamaha idani kho tumhe ayasmanto attamana hothati ayam atthamo purisadoso ime attha purisadosa. [1018] Tattha katame attha asannivada rupi atta hoti arogo parammaranati asanniti nam pannapenti arupi atta hoti arogo parammaranati asanniti nam pannapenti rupi ca arupi ca atta hoti arogo parammaranati asanniti nam pannapenti neva rupi narupi atta hoti arogo parammaranati asanniti nam pannapenti antava atta hoti arogo parammaranati asanniti nam pannapenti anantava atta hoti arogo parammaranati asanniti nam pannapenti antava ca anantava ca atta hoti arogo parammaranati asanniti nam pannapenti nevantava nanantava atta hoti arogo parammaranati asanniti nam pannapenti ime attha asannivada. [1019] Tattha katame attha nevasanninasannivada rupi atta hoti arogo parammaranati nevasanninasanniti nam pannapenti arupi atta hoti arogo parammaranati nevasanninasanniti--------------------------------------------------------------------------------------------- page526.
Nam pannapenti rupi ca arupi ca atta hoti arogo parammaranati nevasanninasanniti nam pannapenti neva rupi narupi atta hoti arogo parammaranati nevasanninasanniti nam pannapenti antava atta hoti arogo parammaranati nevasanninasanniti nam pannapenti anantava atta hoti arogo parammaranati nevasanninasanniti nam pannapenti antava ca anantava ca atta hoti arogo parammaranati nevasanninasanniti nam pannapenti nevantava nanantava atta hoti arogo parammaranati nevasanninasanniti nam pannapenti ime attha nevasanninasannivada. Atthakam.The Pali Tipitaka in Roman Character Volume 35 page 521-526. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10519&modeTY=2&pagebreak=1 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10519&modeTY=2&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1012&items=8 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=73 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1012 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13000 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13000 Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]