ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

page530.

[1033] Tattha katamani attharasa tanhavicaritani ajjhattikassa upadaya . asmiti hoti itthasmiti hoti evasmiti hoti annathasmiti hoti bhavissanti hoti ittham bhavissanti hoti evam bhavissanti hoti annatha bhavissanti hoti asasmiti hoti satasmiti hoti siyanti hoti ittham siyanti hoti evam siyanti hoti annatha siyanti hoti apaham siyanti hoti apaham ittham siyanti hoti apaham evam siyanti hoti apaham annatha siyanti hoti. [1034] Kathanca asmiti hoti kanci dhammam anavakarim karitva rupam vedanam sannam sankhare vinnanam asmiti chandam patilabhati asmiti manam patilabhati asmiti ditthim patilabhati tasmim sati imani papancitani honti itthasmiti va evasmiti va annathasmiti va. [1035] Kathanca itthasmiti hoti khattiyosmiti va brahmanosmiti va vessosmiti va suddosmiti va gahatthosmiti va pabbajitosmiti va devosmiti va manussosmiti va rupismiti va arupismiti va sannismiti va asannismiti va nevasanninasannismiti va evam itthasmiti hoti. [1036] Kathanca evasmiti hoti param puggalam upanidhaya yatha so khattiyo tathaham khattiyosmiti va yatha so brahmano tathaham brahmanosmiti va yatha so vesso tathaham vessosmiti va yatha so suddo tathaham suddosmiti va yatha so gahattho

--------------------------------------------------------------------------------------------- page531.

Tathaham gahatthosmiti va yatha so pabbajito tathaham pabbajitosmiti va yatha so devo tathaham devosmiti va yatha so manusso tathaham manussosmiti va yatha so rupi tathaham rupismiti va yatha so arupi tathaham arupismiti va yatha so sanni tathaham sannismiti va yatha so asanni tathaham asannismiti va yatha so nevasanni- nasanni tathaham nevasanninasannismiti va evam evasmiti hoti. [1037] Kathanca annathasmiti hoti param puggalam upanidhaya yatha so khattiyo naham tatha khattiyosmiti va yatha so brahmano naham tatha brahmanosmiti va yatha so vesso naham tatha vessosmiti va yatha so suddo naham tatha suddosmiti va yatha so gahattho naham tatha gahatthosmiti va yatha so pabbajito naham tatha pabbajitosmiti va yatha so devo naham tatha devosmiti va yatha so manusso naham tatha manussosmiti va yatha so rupi naham tatha rupismiti va yatha so arupi naham tatha arupismiti va yatha so sanni naham tatha sannismiti va yatha so asanni naham tatha asannismiti va yatha so nevasanninasanni naham tatha nevasanninasannismiti va evam annathasmiti hoti. [1038] Kathanca bhavissanti hoti kanci dhammam anavakarim

--------------------------------------------------------------------------------------------- page532.

Karitva rupam vedanam sannam sankhare vinnanam bhavissanti chandam patilabhati bhavissanti manam patilabhati bhavissanti ditthim patilabhati tasmim sati imani papancitani honti ittham bhavissanti va evam bhavissanti va annatha bhavissanti va. [1039] Kathanca ittham bhavissanti hoti khattiyo bhavissanti va brahmano bhavissanti va vesso bhavissanti va suddo bhavissanti va gahattho bhavissanti va pabbajito bhavissanti va devo bhavissanti va manusso bhavissanti va rupi bhavissanti va arupi bhavissanti va sanni bhavissanti va asanni bhavissanti va nevasanninasanni bhavissanti va evam ittham bhavissanti hoti. [1040] Kathanca evam bhavissanti hoti param puggalam upanidhaya yatha so khattiyo tathaham khattiyo bhavissanti va yatha so brahmano tathaham brahmano bhavissanti va .pe. yatha so nevasanninasanni tathaham nevasanninasanni bhavissanti va evam evam bhavissanti hoti. [1041] Kathanca annatha bhavissanti hoti param puggalam upanidhaya yatha so khattiyo naham tatha khattiyo bhavissanti va yatha so brahmano naham tatha brahmano bhavissanti va .pe. Yatha so nevasanninasanni naham tatha nevasanninasanni bhavissanti va evam annatha bhavissanti hoti.

--------------------------------------------------------------------------------------------- page533.

[1042] Kathanca asasmiti hoti kanci dhammam anavakarim karitva rupam vedanam sannam sankhare vinnanam niccosmi dhuvosmi sassatosmi aviparinamadhammosmiti evam asasmiti hoti. [1043] Kathanca satasmiti hoti kanci dhammam anavakarim karitva rupam vedanam sannam sankhare vinnanam ucchijjissami vinassissami na bhavissamiti evam satasmiti hoti. [1044] Kathanca siyanti hoti kanci dhammam anavakarim karitva rupam vedanam sannam sankhare vinnanam siyanti chandam patilabhati siyanti manam patilabhati siyanti ditthim patilabhati tasmim sati imani papancitani honti ittham siyanti va evam siyanti va annatha siyanti va. [1045] Kathanca ittham siyanti hoti khattiyo siyanti va brahmano siyanti va vesso siyanti va suddo siyanti va gahattho siyanti va pabbajito siyanti va devo siyanti va manusso siyanti va rupi siyanti va arupi siyanti va sanni siyanti va asanni siyanti va nevasanninasanni siyanti va evam ittham siyanti hoti. [1046] Kathanca evam siyanti hoti param puggalam upanidhaya yatha so khattiyo tathaham khattiyo siyanti va yatha so brahmano tathaham brahmano siyanti va .pe. yatha so nevasanninasanni

--------------------------------------------------------------------------------------------- page534.

Tathaham nevasanninasanni siyanti va evam evam siyanti hoti. [1047] Kathanca annatha siyanti hoti param puggalam upanidhaya yatha so khattiyo naham tatha khattiyo siyanti va yatha so brahmano naham tatha brahmano siyanti va .pe. yatha so nevasanninasanni naham tatha nevasanninasanni siyanti va evam annatha siyanti hoti. [1048] Kathanca apaham siyanti hoti kanci dhammam anavakarim karitva rupam vedanam sannam sankhare vinnanam apaham siyanti chandam patilabhati apaham siyanti manam patilabhati apaham siyanti ditthim patilabhati tasmim sati imani papancitani honti apaham ittham siyanti va apaham evam siyanti va apaham annatha siyanti va. [1049] Kathanca apaham ittham siyanti hoti apaham khattiyo siyanti va apaham brahmano siyanti va apaham vesso siyanti va apaham suddo siyanti va apaham gahattho siyanti va apaham pabbajito siyanti va apaham devo siyanti va apaham manusso siyanti va apaham rupi siyanti va apaham arupi siyanti va apaham sanni siyanti va apaham asanni siyanti va apaham nevasanninasanni siyanti va evam apaham ittham siyanti hoti. [1050] Kathanca apaham evam siyanti hoti param puggalam upanidhaya yatha so khattiyo apaham tatha khattiyo siyanti va yatha so

--------------------------------------------------------------------------------------------- page535.

Brahmano apaham tatha brahmano siyanti va .pe. yatha so nevasanninasanni apaham tatha nevasanninasanni siyanti va evam apaham evam siyanti hoti. [1051] Kathanca apaham annatha siyanti hoti param puggalam upanidhaya yatha so khattiyo apaham na tatha khattiyo siyanti va yatha so brahmano apaham na tatha brahmano siyanti va .pe. Yatha so nevasanninasanni apaham na tatha nevasanninasanni siyanti va evam apaham annatha siyanti hoti. Imani attharasa tanhavicaritani ajjhattikassa upadaya. [1052] Tattha katamani attharasa tanhavicaritani bahirassa upadaya . imina asmiti hoti imina itthasmiti hoti imina evasmiti hoti imina annathasmiti hoti imina bhavissanti hoti imina ittham bhavissanti hoti imina evam bhavissanti hoti imina annatha bhavissanti hoti imina asasmiti hoti imina satasmiti hoti imina siyanti hoti imina ittham siyanti hoti imina evam siyanti hoti imina annatha siyanti hoti imina apaham siyanti hoti imina apaham ittham siyanti hoti imina apaham evam siyanti hoti imina apaham annatha siyanti hoti. [1053] Kathanca imina asmiti hoti kanci dhammam avakarim karitva rupam vedanam sannam sankhare vinnanam imina asmiti chandam

--------------------------------------------------------------------------------------------- page536.

Patilabhati imina asmiti manam patilabhati imina asmiti ditthim patilabhati tasmim sati imani papancitani honti imina itthasmiti va imina evasmiti va imina annathasmiti va. [1054] Kathanca imina itthasmiti hoti imina khattiyosmiti va imina brahmanosmiti va imina vessosmiti va imina suddosmiti va imina gahatthosmiti va imina pabbajitosmiti va imina devosmiti va imina manussosmiti va imina rupismiti va imina arupismiti va imina sannismiti va imina asannismiti va imina nevasanninasannismiti va evam imina itthasmiti hoti. [1055] Kathanca imina evasmiti hoti param puggalam upanidhaya yatha so khattiyo imina tathaham khattiyosmiti va yatha so brahmano imina tathaham brahmanosmiti va .pe. yatha so nevasanninasanni imina tathaham nevasanninasannismiti va evam imina evasmiti hoti. [1056] Kathanca imina annathasmiti hoti param puggalam upanidhaya yatha so khattiyo imina naham tatha khattiyosmiti va yatha so brahmano imina naham tatha brahmanosmiti va .pe. yatha so nevasanninasanni imina naham tatha nevasanni- nasannismiti va evam imina annathasmiti hoti.

--------------------------------------------------------------------------------------------- page537.

[1057] Kathanca imina bhavissanti hoti kanci dhammam avakarim karitva rupam vedanam sannam sankhare vinnanam imina bhavissanti chandam patilabhati imina bhavissanti manam patilabhati imina bhavissanti ditthim patilabhati tasmim sati imani papancitani honti imina ittham bhavissanti va imina evam bhavissanti va imina annatha bhavissanti va. [1058] Kathanca imina ittham bhavissanti hoti imina khattiyo bhavissanti va imina brahmano bhavissanti va imina vesso bhavissanti va imina suddo bhavissanti va imina gahattho bhavissanti va imina pabbajito bhavissanti va imina devo bhavissanti va imina manusso bhavissanti va imina rupi bhavissanti va imina arupi bhavissanti va imina sanni bhavissanti va imina asanni bhavissanti va imina nevasanninasanni bhavissanti va evam imina ittham bhavissanti hoti. [1059] Kathanca imina evam bhavissanti hoti param puggalam upanidhaya yatha so khattiyo imina tathaham khattiyo bhavissanti va yatha so brahmano imina tathaham brahmano bhavissanti va .pe. yatha so nevasanninasanni imina tathaham nevasanni- nasanni bhavissanti va evam imina evam bhavissanti hoti. [1060] Kathanca imina annatha bhavissanti hoti param puggalam

--------------------------------------------------------------------------------------------- page538.

Upanidhaya yatha so khattiyo imina naham tatha khattiyo bhavissanti va yatha so brahmano imina naham tatha brahmano bhavissanti va .pe. yatha so nevasanninasanni imina naham tatha nevasanni- nasanni bhavissanti va evam imina annatha bhavissanti hoti. [1061] Kathanca imina asasmiti hoti kanci dhammam avakarim karitva rupam vedanam sannam sankhare vinnanam imina niccosmi dhuvosmi sassatosmi aviparinamadhammosmiti evam imina asasmiti hoti. [1062] Kathanca imina satasmiti hoti kanci dhammam avakarim karitva rupam vedanam sannam sankhare vinnanam imina ucchijjissami vinassissami na bhavissamiti evam imina satasmiti hoti. [1063] Kathanca imina siyanti hoti kanci dhammam avakarim karitva rupam vedanam sannam sankhare vinnanam imina siyanti chandam patilabhati imina siyanti manam patilabhati imina siyanti ditthim patilabhati tasmim sati imani papancitani honti imina ittham siyanti va imina evam siyanti va imina annatha siyanti va. [1064] Kathanca imina ittham siyanti hoti imina khattiyo siyanti va imina brahmano siyanti va imina vesso siyanti va imina suddo siyanti va imina gahattho siyanti va imina pabbajito siyanti va imina devo siyanti va imina manusso siyanti va imina rupi siyanti va imina arupi siyanti va

--------------------------------------------------------------------------------------------- page539.

Imina sanni siyanti va imina asanni siyanti va imina nevasanninasanni siyanti va evam imina ittham siyanti hoti. [1065] Kathanca imina evam siyanti hoti param puggalam upanidhaya yatha so khattiyo imina tathaham khattiyo siyanti va yatha so brahmano imina tathaham brahmano siyanti va .pe. Yatha so nevasanninasanni imina tathaham nevasanninasanni siyanti va evam imina evam siyanti hoti. [1066] Kathanca imina annatha siyanti hoti param puggalam upanidhaya yatha so khattiyo imina naham tatha khattiyo siyanti va yatha so brahmano imina naham tatha brahmano siyanti va .pe. yatha so nevasanninasanni imina naham tatha nevasanninasanni siyanti va evam imina annatha siyanti hoti. [1067] Kathanca imina apaham siyanti hoti kanci dhammam avakarim karitva rupam vedanam sannam sankhare vinnanam imina apaham siyanti chandam patilabhati imina apaham siyanti manam patilabhati imina apaham siyanti ditthim patilabhati tasmim sati imani papancitani honti imina apaham ittham siyanti va imina apaham evam siyanti va imina apaham annatha siyanti va. [1068] Kathanca imina apaham ittham siyanti hoti imina apaham khattiyo siyanti va imina apaham brahmano siyanti va

--------------------------------------------------------------------------------------------- page540.

Imina apaham vesso siyanti va imina apaham suddo siyanti va imina apaham gahattho siyanti va imina apaham pabbajito siyanti va imina apaham devo siyanti va imina apaham manusso siyanti va imina apaham rupi siyanti va imina apaham arupi siyanti va imina apaham sanni siyanti va imina apaham asanni siyanti va imina apaham nevasanni- nasanni siyanti va evam imina apaham ittham siyanti hoti. [1069] Kathanca imina apaham evam siyanti hoti param puggalam upanidhaya yatha so khattiyo imina apaham tatha khattiyo siyanti va yatha so brahmano imina apaham tatha brahmano siyanti va .pe. yatha so nevasanninasanni imina apaham tatha nevasanni- nasanni siyanti va evam imina apaham evam siyanti hoti. [1070] Kathanca imina apaham annatha siyanti hoti param puggalam upanidhaya yatha so khattiyo imina apaham na tatha khattiyo siyanti va yatha so brahmano imina apaham na tatha brahmano siyanti va .pe. yatha so nevasanninasanni imina apaham na tatha nevasanninasanni siyanti va evam imina apaham annatha siyanti hoti. Imani attharasa tanhavicaritani bahirassa upadaya. [1071] Imani attharasa tanhavicaritani ajjhattikassa upadaya

--------------------------------------------------------------------------------------------- page541.

Imani attharasa tanhavicaritani bahirassa upadaya tadekajjham abhisannuhitva abhisankhipitva chattimsa tanhavicaritani honti . Iti evarupani atitani chattimsa tanhavicaritani anagatani chattimsa tanhavicaritani paccuppannani chattimsa tanhavicaritani tadekajjham abhisannuhitva abhisankhipitva atthasatam tanhavicaritam hoti.


             The Pali Tipitaka in Roman Character Volume 35 page 530-541. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10704&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10704&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1033&items=39              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=76              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1033              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13105              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13105              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]