บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[1102] Kāmāvacarā dhammā na kāmāvacarā dhammā rūpāvacarā dhammā na rūpāvacarā dhammā arūpāvacarā dhammā na arūpāvacarā dhammā pariyāpannā dhammā apariyāpannā dhammā. [1103] Katame dhammā kāmāvacarā heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ ime dhammā kāmāvacarā . Katame dhammā na kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā ime dhammā na kāmāvacarā . katame dhammā rūpāvacarā heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā ime dhammā rūpāvacarā . katame dhammā na rūpāvacarā kāmāvacarā arūpāvacarā apariyāpannā ime dhammā na rūpāvacarā . Katame dhammā arūpāvacarā heṭṭhato ākāsānañcāyatanūpage Deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanūpage deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā ime dhammā arūpāvacarā . katame dhammā na arūpāvacarā kāmāvacarā rūpāvacarā apariyāpannā ime dhammā na arūpāvacarā . katame dhammā pariyāpannā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime dhammā pariyāpannā . katame dhammā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā apariyāpannā. ----------The Pali Tipitaka in Roman Character Volume 35 page 566-567. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11453 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11453 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1102&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=82 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1102 Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]