ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [274]    Avijjāpaccayā    saṅkhāro   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmaṃ    nāmapaccayā    chaṭṭhāyatanaṃ   chaṭṭhāyatanapaccayā

--------------------------------------------------------------------------------------------- page186.

Phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [275] Avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [276] Avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [277] Avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa

--------------------------------------------------------------------------------------------- page187.

Samudayo hoti. Paccayacatukkaṃ. [278] Avijjāpaccayā saṅkhāro avijjāhetuko saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko phassapaccayā vedanā phassahetukā vedanāpaccayā taṇhā vedanāhetukā taṇhāpaccayā upādānaṃ taṇhāhetukaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [279] Avijjāpaccayā saṅkhāro avijjāhetuko saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ nāmapaccayā phasso nāmahetuko phassapaccayā vedanā phassahetukā vedanāpaccayā taṇhā vedanāhetukā taṇhāpaccayā upādānaṃ taṇhāhetukaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [280] Avijjāpaccayā saṅkhāro avijjāhetuko saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko phassapaccayā vedanā phassahetukā vedanāpaccayā taṇhā vedanāhetukā taṇhāpaccayā upādānaṃ taṇhāhetukaṃ

--------------------------------------------------------------------------------------------- page188.

Upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [281] Avijjāpaccayā saṅkhāro avijjāhetuko saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ saḷāyatanapaccayā phasso saḷāyatanahetuko phassapaccayā vedanā phassahetukā vedanāpaccayā taṇhā vedanāhetukā taṇhāpaccayā upādānaṃ taṇhāhetukaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. Hetucatukkaṃ. [282] Avijjāpaccayā saṅkhāro avijjāsampayutto saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto phassapaccayā vedanā phassasampayuttā vedanāpaccayā taṇhā vedanāsampayuttā taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [283] Avijjāpaccayā saṅkhāro avijjāsampayutto saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ viññāṇapaccayā nāmaṃ

--------------------------------------------------------------------------------------------- page189.

Viññāṇasampayuttaṃ nāmapaccayā phasso nāmasampayutto phassapaccayā vedanā phassasampayuttā vedanāpaccayā taṇhā vedanāsampayuttā taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [284] Avijjāpaccayā saṅkhāro avijjāsampayutto saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ viññāṇapaccayā nāmarūpaṃ viññāṇa- sampayuttaṃ nāmaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto phassapaccayā vedanā phassasampayuttā vedanāpaccayā taṇhā vedanāsampayuttā taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [285] Avijjāpaccayā saṅkhāro avijjāsampayutto saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ viññāṇapaccayā nāmarūpaṃ viññāṇa- sampayuttaṃ nāmaṃ nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ saḷāyatanapaccayā phasso saḷāyatanasampayutto phassapaccayā vedanā phassasampayuttā vedanāpaccayā taṇhā vedanāsampayuttā taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa

--------------------------------------------------------------------------------------------- page190.

Dukkhakkhandhassa samudayo hoti. Sampayuttacatukkaṃ. [286] Avijjāpaccayā saṅkhāro saṅkhārapaccayāpi avijjā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayāpi saṅkhāro viññāṇapaccayā nāmaṃ nāmapaccayāpi viññāṇaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayāpi nāmaṃ chaṭṭhāyatanapaccayā phasso phassapaccayāpi chaṭṭhāyatanaṃ phassapaccayā vedanā vedanāpaccayāpi phasso vedanāpaccayā taṇhā taṇhāpaccayāpi vedanā taṇhāpaccayā upādānaṃ upādānapaccayāpi taṇhā upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [287] Avijjāpaccayā saṅkhāro saṅkhārapaccayāpi avijjā saṅkhārapaccayā viññāṇaṃ viññāṇaṃ viññāṇapaccayāpi saṅkhāro viññāṇapaccayā nāmaṃ nāmapaccayāpi viññāṇaṃ nāmapaccayā phasso phassapaccayāpi nāmaṃ phassapaccayā vedanā vedanāpaccayāpi phasso vedanāpaccayā taṇhā taṇhāpaccayāpi vedanā taṇhāpaccayā upādānaṃ upādānapaccayāpi taṇhā upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [288] Avijjāpaccayā saṅkhāro saṅkhārapaccayāpi avijjā

--------------------------------------------------------------------------------------------- page191.

Saṅkhārapaccayā viññāṇaṃ viññāṇapaccayāpi saṅkhāro viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayāpi viññāṇaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayāpi nāmarūpaṃ chaṭṭhāyatanapaccayā phasso phassapaccayāpi chaṭṭhāyatanaṃ phassapaccayā vedanā vedanāpaccayāpi phasso vedanāpaccayā taṇhā taṇhāpaccayāpi vedanā taṇhāpaccayā upādānaṃ upādānapaccayāpi taṇhā upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [289] Avijjāpaccayā saṅkhāro saṅkhārapaccayāpi avijjā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayāpi saṅkhāro viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayāpi viññāṇaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayāpi nāmarūpaṃ saḷāyatanapaccayā phasso phassapaccayāpi saḷāyatanaṃ phassapaccayā vedanā vedanāpaccayāpi phasso vedanāpaccayā taṇhā taṇhāpaccayāpi vedanā taṇhāpaccayā upādānaṃ upādānapaccayāpi taṇhā upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. Aññamaññacatukkaṃ. [290] Saṅkhārapaccayā avijjā .pe. viññāṇapaccayā avijjā .pe. nāmapaccayā avijjā .pe. chaṭṭhāyatanapaccayā avijjā

--------------------------------------------------------------------------------------------- page192.

.pe. Phassapaccayā avijjā .pe. vedanāpaccayā avijjā .pe. Taṇhāpaccayā avijjā .pe. upādānapaccayā avijjā .pe. Avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. Mātikā.


             The Pali Tipitaka in Roman Character Volume 35 page 185-192. https://84000.org/tipitaka/read/roman_read.php?B=35&A=3774&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=3774&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=274&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=274              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5069              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5069              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]