ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [462]   Cattāro   satipaṭṭhānā  idha  bhikkhu  kāye  kāyānupassī
viharati   ātāpī   sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ
vedanāsu   vedanānupassī   viharati   ātāpī  sampajāno  satimā  vineyya
loke  abhijjhādomanassaṃ  citte  cittānupassī  viharati  ātāpī  sampajāno
satimā    vineyya    loke    abhijjhādomanassaṃ   dhammesu   dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Catunnaṃ   satipaṭṭhānānaṃ   kati   kusalā   kati   akusalā   kati  abyākatā
.pe. Kati saraṇā kati araṇā.
     [463]   Siyā  kusalā  siyā  abyākatā  siyā  sukhāya  vedanāya
sampayuttā   siyā   adukkhamasukhāya   vedanāya  sampayuttā  siyā  vipākā
siyā      vipākadhammadhammā      anupādinnaanupādāniyā     asaṅkiliṭṭha-
asaṅkilesikā    siyā    savitakkasavicārā    siyā   avitakkavicāramattā
siyā   avitakkaavicārā   siyā   pītisahagatā   siyā   sukhasahagatā   siyā
upekkhāsahagatā      nevadassanenanabhāvanāyapahātabbā     nevadassanena-
nabhāvanāyapahātabbahetukā  siyā  apacayagāmino  siyā  nevaācayagāmino-
naapacayagāmino    siyā    sekkhā    siyā    asekkhā    appamāṇā
appamāṇārammaṇā    paṇītā    siyā    sammattaniyatā    siyā   aniyatā

--------------------------------------------------------------------------------------------- page278.

Maggārammaṇā siyā maggahetukā siyā maggādhipatino siyā na vattabbā maggahetukātipi maggādhipatinotipi siyā uppannā siyā anuppannā siyā uppādino siyā atītā siyā anāgatā siyā paccuppannā na vattabbā atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā bahiddhārammaṇā anidassanaappaṭighā. [464] Na hetū sahetukā hetusampayuttā na vattabbā hetū ceva sahetukā cāti sahetukā ceva na ca hetū na vattabbā hetū ceva hetusampayuttā cāti hetusampayuttā ceva na ca hetū na hetū sahetukā . sappaccayā saṅkhatā anidassanā appaṭighā arūpā lokuttarā kenaci viññeyyā kenaci na viññeyyā . No āsavā anāsavā āsavavippayuttā na vattabbā āsavā ceva sāsavā cātipi sāsavā ceva no ca āsavātipi na vattabbā āsavā ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi āsavavippayuttaanāsavā . no saññojanā .pe. No ganthā .pe. no oghā .pe. no yogā .pe. No nīvaraṇā .pe. no parāmāsā .pe. sārammaṇā no cittā cetasikā cittasampayuttā cittasaṃsaṭṭhā cittasamuṭṭhānā cittasahabhuno cittānuparivattino cittasaṃsaṭṭhasamuṭṭhānā cittasaṃsaṭṭhasamuṭṭhāna- sahabhuno cittasaṃsaṭṭhasamuṭṭhānānuparivattino bāhirā nupādā

--------------------------------------------------------------------------------------------- page279.

Anupādinnā . nupādānā .pe. no kilesā .pe. na dassanena pahātabbā na bhāvanāya pahātabbā na dassanena pahātabbahetukā na bhāvanāya pahātabbahetukā siyā savitakkā siyā avitakkā siyā savicārā siyā avicārā siyā sappītikā siyā appītikā siyā pītisahagatā siyā na pītisahagatā siyā sukhasahagatā siyā na sukhasahagatā siyā upekkhāsahagatā siyā na upekkhāsahagatā na kāmāvacarā na rūpāvacarā na arūpāvacarā apariyāpannā siyā niyyānikā siyā aniyyānikā siyā niyatā siyā aniyatā anuttarā araṇāti. Pañhāpucchakaṃ. Satipaṭṭhānavibhaṅgo samatto. ---------


             The Pali Tipitaka in Roman Character Volume 35 page 277-279. https://84000.org/tipitaka/read/roman_read.php?B=35&A=5608&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=5608&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=462&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=462              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7341              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7341              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]