ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [483]    Cattāro    sammappadhānā   idha   bhikkhu   anuppannānaṃ
pāpakānaṃ   akusalānaṃ  dhammānaṃ  anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ
ārabhati   cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ  akusalānaṃ
dhammānaṃ   pahānāya   chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ
paggaṇhāti    padahati    anuppannānaṃ    kusalānaṃ    dhammānaṃ   uppādāya
chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati
uppannānaṃ    kusalānaṃ    dhammānaṃ   ṭhitiyā   asammosāya   bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ paggaṇhāti padahati.
     [484]   Kathañca  bhikkhu  anuppannānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ
anuppādāya   chandaṃ   janeti   vāyamati  viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati   idha   bhikkhu   yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ

--------------------------------------------------------------------------------------------- page285.

Apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. [485] Chandaṃ janetīti tattha katamo chando yo chando chandīkatā kattukamyatā kusalo dhammacchando ayaṃ vuccati chando imaṃ chandaṃ janeti sañjaneti uṭṭhāpeti samuṭṭhāpeti nibbatteti abhinibbatteti tena vuccati chandaṃ janetīti. [486] Vāyamatīti tattha katamo vāyāmo yo cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo ṭhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati vāyāmo iminā vāyāmena upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato tena vuccati vāyamatīti. [487] Viriyaṃ ārabhatīti tattha katamaṃ viriyaṃ yo cetasiko viriyārambho .pe. sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati viriyaṃ imaṃ viriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti tena vuccati viriyaṃ ārabhatīti.

--------------------------------------------------------------------------------------------- page286.

[488] Cittaṃ paggaṇhātīti tattha katamaṃ cittaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati cittaṃ imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti tena vuccati cittaṃ paggaṇhātīti. [489] Padahatīti tattha katamaṃ sammappadhānaṃ yo cetasiko viriyārambho .pe. sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati sammappadhānaṃ avasesā dhammā sammappadhānasampayuttā. [490] Kathañca bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. [491] Chandaṃ janetīti .pe. vāyamatīti .pe. viriyaṃ ārabhatīti .pe. cittaṃ paggaṇhātīti .pe. padahatīti tattha katamaṃ sammappadhānaṃ yo cetasiko viriyārambho .pe. sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati sammappadhānaṃ avasesā

--------------------------------------------------------------------------------------------- page287.

Dhammā sammappadhānasampayuttā. [492] Kathañca bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. [493] Chandaṃ janetīti .pe. vāyamatīti .pe. viriyaṃ ārabhatīti .pe. cittaṃ paggaṇhātīti .pe. padahatīti tattha katamaṃ sammappadhānaṃ yo cetasiko viriyārambho .pe. sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati sammappadhānaṃ avasesā dhammā sammappadhānasampayuttā. [494] Kathañca bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya

--------------------------------------------------------------------------------------------- page288.

Bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. [495] Ṭhitiyāti yā ṭhiti so asammoso yo asammoso so bhiyyobhāvo yo bhiyyobhāvo taṃ vepullaṃ yaṃ vepullaṃ sā bhāvanā yā bhāvanā sā pāripūri. [496] Chandaṃ janetīti tattha katamo chando yo chando chandīkatā kattukamyatā kusalo dhammacchando ayaṃ vuccati chando imaṃ chandaṃ janeti sañjaneti uṭṭhāpeti samuṭṭhāpeti nibbatteti abhinibbatteti tena vuccati chandaṃ janetīti. [497] Vāyamatīti tattha katamo vāyāmo yo cetasiko viriyārambho .pe. sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati vāyāmo iminā vāyāmena upeto hoti .pe. Samannāgato tena vuccati vāyamatīti. [498] Viriyaṃ ārabhatīti tattha katamaṃ viriyaṃ yo cetasiko viriyārambho .pe. sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati viriyaṃ imaṃ viriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti tena vuccati viriyaṃ ārabhatīti. [499] Cittaṃ paggaṇhātīti tattha katamaṃ cittaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati cittaṃ imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti

--------------------------------------------------------------------------------------------- page289.

Tena vuccati cittaṃ paggaṇhātīti. [500] Padahatīti tattha katamaṃ sammappadhānaṃ yo cetasiko viriyārambho .pe. sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati sammappadhānaṃ avasesā dhammā sammappadhānasampayuttā. [501] Tattha katamaṃ sammappadhānaṃ idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ yo tasmiṃ samaye cetasiko viriyārambho .pe. sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ vuccati sammappadhānaṃ avasesā dhammā sammappadhānasampayuttā. Abhidhammabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 284-289. https://84000.org/tipitaka/read/roman_read.php?B=35&A=5750&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=5750&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=483&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=483              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7684              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7684              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]