ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page287.

Nevasaññānāsaññāyatanakathā [852] Nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti . Āmantā . asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti. Na hevaṃ vattabbe .pe. [853] Nanu saññabhavo saññagati saññasattāvāso saññasaṃsāro saññayoni saññattabhāvapaṭilābhoti . āmantā . hañci saññabhavo saññagati .pe. saññattabhāvapaṭilābho no vata re vattabbe nevasaññānāsaññāyatane. Vattabbaṃ saññā atthi. [854] Nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti . Āmantā . ekavokārabhavo gati .pe. attabhāvapaṭilābhoti . Na hevaṃ vattabbe .pe. nanu catuvokārabhavo gati .pe. Attabhāvapaṭilābhoti . āmantā . hañci catuvokārabhavo gati .pe. Attabhāvapaṭilābho no vata re vattabbe nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti. [855] Asaññasattesu na vattabbaṃ saññā atthi so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti . āmantā . nevasaññānāsaññāyatane na vattabbaṃ saññā atthi so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti .

--------------------------------------------------------------------------------------------- page288.

Na hevaṃ vattabbe .pe. asaññasattesu na vattabbaṃ saññā atthi so ca ekavokārabhavo gati .pe. attabhāvapaṭilābhoti . Āmantā . nevasaññānāsaññāyatane na vattabbaṃ saññā atthi so ca ekavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābhoti. Na hevaṃ vattabbe .pe. [856] Nevasaññānāsaññāyatane na vattabbaṃ saññā atthi so ca saññabhavo saññagati .pe. saññattabhāvapaṭilābhoti . Āmantā . asaññasattesu na vattabbaṃ saññā atthi so ca saññabhavo saññagati .pe. saññattabhāvapaṭilābhoti . na hevaṃ vattabbe .pe. [857] Nevasaññānāsaññāyatane na vattabbaṃ saññā atthi so ca catuvokārabhavo gati .pe. attabhāvapaṭilābhoti . āmantā. Asaññasattesu na vattabbaṃ saññā atthi so ca catuvokārabhavo .pe. Attabhāvapaṭilābhoti. Na hevaṃ vattabbe .pe. [858] Nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti . Āmantā . nanu nevasaññānāsaññāyatanaṃ catuvokārabhavoti . Āmantā . hañci nevasaññānāsaññāyatanaṃ catuvokārabhavo no vata re vattabbe nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti. [859] Nevasaññānāsaññāyatanaṃ catuvokārabhavo

--------------------------------------------------------------------------------------------- page289.

Nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti . āmantā . Ākāsānañcāyatanaṃ catuvokārabhavo ākāsānañcāyatane na vattabbaṃ saññā atthīti. Na hevaṃ vattabbe .pe. [860] Nevasaññānāsaññāyatanaṃ catuvokārabhavo nevasaññā- nāsaññāyatane na vattabbaṃ saññā atthīti . āmantā . Viññāṇañcāyatanaṃ .pe. ākiñcaññāyatanaṃ catuvokārabhavo ākiñcaññāyatane na vattabbaṃ saññā atthīti. Na hevaṃ vattabbe .pe. [861] Ākāsānañcāyatanaṃ catuvokārabhavo atthi tattha saññāti . āmantā . nevasaññānāsaññāyatanaṃ catuvokārabhavo atthi tattha saññāti . na hevaṃ vattabbe .pe. viññāṇañcāyatanaṃ .pe. ākiñcaññāyatanaṃ catuvokārabhavo atthi tattha saññāti . Āmantā . nevasaññānāsaññāyatanaṃ catuvokārabhavo atthi tattha saññāti. Na hevaṃ vattabbe .pe. [862] Nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti vā natthīti vāti . āmantā . nanu nevasaññānāsaññāyatanaṃ catuvokārabhavoti . āmantā . hañci nevasaññānāsaññāyatanaṃ catuvokārabhavo no vata re vattabbe nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti vā natthīti vāti. [863] Nevasaññānāsaññāyatanaṃ catuvokārabhavo nevasaññā- nāsaññāyatane na vattabbaṃ saññā atthīti vā natthīti vāti .

--------------------------------------------------------------------------------------------- page290.

Āmantā . ākāsānañcāyatanaṃ .pe. viññāṇañcāyatanaṃ .pe. Ākiñcaññāyatanaṃ catuvokārabhavo ākiñcaññāyatane na vattabbaṃ saññā atthīti vā natthīti vāti. Na hevaṃ vattabbe .pe. [864] Ākāsānañcāyatanaṃ catuvokārabhavo atthi tattha saññāti . āmantā . nevasaññānāsaññāyatanaṃ catuvokārabhavo atthi tattha saññāti . na hevaṃ vattabbe .pe. viññāṇañcāyatanaṃ .pe. ākiñcaññāyatanaṃ catuvokārabhavo atthi tattha saññāti . Āmantā . nevasaññānāsaññāyatanaṃ catuvokārabhavo atthi tattha saññāti. Na hevaṃ vattabbe .pe. [865] Nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti vā natthīti vāti . āmantā . nanu nevasaññānāsaññāyatananti . Āmantā . hañci nevasaññānāsaññāyatanaṃ tena vata re vattabbe nevasaññānāsaññāyatane na vattabbaṃ saññā atthīti vā natthīti vāti. [866] Nevasaññānāsaññāyatananti katvā nevasaññā- nāsaññāyatane na vattabbaṃ saññā atthīti vā natthīti vāti . Āmantā . udakkhamasukhā vedanāti katvā adukkhamasukhāya vedanāya 1- na vattabbaṃ vedanāti vā avedanāti vāti. Na hevaṃ vattabbe .pe. Nevasaññānāsaññāyatanakathā. Tatiyo vaggo. @Footnote:1. Ma. adūkkhamasukhā vedanā

--------------------------------------------------------------------------------------------- page291.

Tassa uddānaṃ balaṃ sādhāraṇaṃ ariyaṃ sarāgaṃ cittaṃ vimuccati vimuttaṃ vimuccamānaṃ atthi cittaṃ vimuccamānaṃ aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnaṃ aṭṭhamakassa puggalassa natthi pañcindriyāni cakkhuṃ sotaṃ dhammūpatthaddhaṃ yathākammūpagatañāṇaṃ devesu saṃvaro asaññasattesu saññā evameva 1- bhavagganti. -------------


             The Pali Tipitaka in Roman Character Volume 37 page 287-291. https://84000.org/tipitaka/read/roman_read.php?B=37&A=5767&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=5767&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=852&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=852              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4501              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4501              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]