ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                   Sabbasaññojanappahānakathā
     [1018]   Sabbasaññojanānaṃ   pahānaṃ  arahattanti  .  āmantā .
Arahattamaggena sabbe saññojanā pahīyantīti. Na hevaṃ vattabbe .pe.
     [1019]    Arahattamaggena   sabbe   saññojanā   pahīyantīti  .
Āmantā   .   arahattamaggena   sakkāyadiṭṭhiṃ   vicikicchaṃ  sīlabbataparāmāsaṃ
pajahatīti. Na hevaṃ vattabbe .pe.
     [1020]   Arahattamaggena   sakkāyadiṭṭhiṃ  vicikicchaṃ  sīlabbataparāmāsaṃ
pajahatīti  .  āmantā  .  nanu  tiṇṇaṃ  saññojanānaṃ  pahānaṃ  sotāpattiphalaṃ
vuttaṃ    bhagavatāti    .    āmantā   .   hañci   tiṇṇaṃ   saññojanānaṃ
pahānaṃ    sotāpattiphalaṃ   vuttaṃ   bhagavatā   no   vata   re   vattabbe

--------------------------------------------------------------------------------------------- page326.

Arahattamaggena sabbe saññojanā pahīyantīti . arahattamaggena sabbe saññojanā pahīyantīti . āmantā . arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ pajahatīti . na hevaṃ vattabbe .pe. [1021] Arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ pajahatīti . āmantā . nanu kāmarāgabyāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ bhagavatāti . āmantā . hañci kāmarāga- byāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ bhagavatā no vata re vattabbe arahattamaggena sabbe saññojanā pahīyantīti. [1022] Arahattamaggena sabbe saññojanā pahīyantīti . Āmantā . arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ pajahatīti. Na hevaṃ vattabbe .pe. [1023] Arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ pajahatīti . āmantā . nanu kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ bhagavatāti . āmantā . Hañci kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ bhagavatā no vata re vattabbe arahattamaggena sabbe saññojanā pahīyantīti. [1024] Arahattamaggena sabbe saññojanā pahīyantīti . Āmantā . nanu rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānaṃ

--------------------------------------------------------------------------------------------- page327.

Pahānaṃ arahattaṃ vuttaṃ bhagavatāti . āmantā . hañci rūparāga- arūparāgamānauddhaccaavijjāya anavasesappahānaṃ arahattaṃ vuttaṃ bhagavatā no vata re vattabbe arahattamaggena sabbe saññojanā pahīyantīti. [1025] Na vattabbaṃ sabbasaññojanānaṃ pahānaṃ arahattanti . Āmantā . nanu arahato sabbe saññojanā pahīnāti . āmantā. Hañci arahato sabbe saññojanā pahīnā tena vata re vattabbe sabbasaññojanānaṃ pahānaṃ arahattanti. Sabbasaññojanappahānakathā. Catuttho vaggo. Tassa uddānaṃ gihissa arahā saha upapattiyā arahā arahato sabbe dhammā anāsavā arahā catūhi phalehi samannāgato evameva chahi upekkhāhi bodhiyā buddho sahaṃ 1- lakkhaṇasamannāgato bodhisatto okkantaniyāmo caritabrahmacariyo paṭipannako phalena samannāgato sabbasaññojanānaṃ pahānaṃ arahattanti. ---------- @Footnote:1. Ma. salakkhaṇasamannāgato.


             The Pali Tipitaka in Roman Character Volume 37 page 325-327. https://84000.org/tipitaka/read/roman_read.php?B=37&A=6526&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=6526&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1018&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1018              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4663              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4663              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]