ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                       Niddesavaro
     [803]    Cakkhu    cakkhudhatuti:    dibbacakkhu    pannacakkhu   cakkhu
na   cakkhudhatu   cakkhudhatu   cakkhu   ceva   cakkhudhatu   ca  .  cakkhudhatu
cakkhuti:    amanta   .   sotam   sotadhatuti:   dibbasotam   tanhasotam
sotam   na   sotadhatu  sotadhatu  sotanceva  sotadhatu  ca  .  sotadhatu
sotanti:   amanta   .   ghanam   ghanadhatuti:  amanta  .  ghanadhatu
ghananti:    amanta    .     jivhapi   ghanadhatusadisa   .   kayo
kayadhatuti: kayadhatum thapetva avaseso kayo kayo na kayadhatu kayadhatu

--------------------------------------------------------------------------------------------- page267.

Kayo ceva kayadhatu ca . kayadhatu kayoti: amanta . Rupam rupadhatuti: rupadhatum thapetva avasesam rupam rupam na rupadhatu rupadhatu rupanceva rupadhatu ca . rupadhatu rupanti: amanta . Saddo ghanasadiso . gandho gandhadhatuti: silagandho samadhigandho pannagandho gandho na gandhadhatu gandhadhatu gandho ceva gandhadhatu ca . gandhadhatu gandhoti: amanta . raso rasadhatuti: attharaso dhammaraso vimuttiraso raso na rasadhatu rasadhatu raso ceva rasadhatu ca . rasadhatu rasoti: amanta . photthabbo ghanasadiso . Cakkhuvinnanam cakkhuvinnanadhatuti: amanta . cakkhuvinnanadhatu cakkhuvinnananti: amanta . sotavinnanam .pe. ghanavinnanam jivhavinnanam kayavinnanam . mano manodhatuti: manodhatum thapetva avaseso mano mano na manodhatu manodhatu mano ceva manodhatu ca . manodhatu manoti: amanta . manovinnanam manovinnanadhatuti: amanta . manovinnanadhatu manovinnananti: amanta . dhammo dhammadhatuti: dhammadhatum thapetva avaseso dhammo dhammo na dhammadhatu dhammadhatu dhammo ceva dhammadhatu ca . Dhammadhatu dhammoti: amanta. [804] Na cakkhu na cakkhudhatuti: amanta . na cakkhudhatu na cakkhuti: dibbacakkhu pannacakkhu na cakkhudhatu cakkhu cakkhunca cakkhudhatunca thapetva avasesam na ceva cakkhu na ca cakkhudhatu. Na sotam

--------------------------------------------------------------------------------------------- page268.

Na sotadhatuti: amanta . na sotadhatu na sotanti: dibbasotam tanhasotam na sotadhatu sotam sotanca sotadhatunca thapetva avasesam na ceva sotam na ca sotadhatu . na ghanam na ghanadhatuti: amanta . na ghanadhatu na ghananti: amanta . yam samkhittam ubhato amanta . na jivha .pe. na kayo na kayadhatuti: amanta . na kayadhatu na kayoti: kayadhatum thapetva avaseso kayo na kayadhatu kayo kayanca kayadhatunca thapetva avaseso na ceva kayo na ca kayadhatu . na rupam na rupadhatuti: amanta. Na rupadhatu narupanti: rupadhatum thapetva avasesam rupam na rupadhatu rupam rupanca rupadhatunca thapetva avasesam na ceva rupam na ca rupadhatu . na saddo .pe. na gandho naganadhadhatuti: amanta . Na gandhadhatu na gandhoti: silagandho samadhigandho pannagandho na gandhadhatu gandho gandhanca gandhadhatunca thapetva avasesa na ceva gandho na ca gandhadhatu . na raso na rasadhatuti: amanta. Na rasadhatu na rasoti: attharaso dhammaraso vimuttiraso na rasadhatu raso rasanca rasadhatunca thapetva avasesa na ceva raso na ca rasadhatu. Na photthabbo .pe. na cakkhuvinnanam na cakkhuvinnanadhatuti: amanta. Na cakkhuvinnanadhatu na cakkhuvinnananti: amanta . na sotavinnanam na ghanavinnanam na jivhavinnanam na kayavinnanam . Na manodhatuti: amanta . na manodhatu na manoti: manodhatum

--------------------------------------------------------------------------------------------- page269.

Thapetva avaseso mano na manodhatu mano mananca manodhatunca thapetva avaseso na ceva mano na ca manodhatu . Na manovinnanam na manovinnanadhatuti: amanta . na manovinnanadhatu na mano vinnananti: amanta . na dhammo na dhammadhatuti: amanta . Na dhammadhatu na dhammoti: dhammadhatum thapetva avaseso dhammo na dhammadhatu dhammo dhammanca dhammadhatunca thapetva avaseso na ceva dhammo na ca dhammadhatu. -------- [805] Cakkhu cakkhudhatuti: dibbacakkhu pannacakkhu cakkhu na cakkhudhatu cakkhudhatu cakkhu ceva cakkhudhatu ca . dhatu sotadhatuti: sotadhatu dhatu ceva sotadhatu ca avasesa dhatu dhatu na sotadhatu. Cakkhu cakkhudhatuti: dibbacakkhu pannacakkhu cakkhu na cakkhudhatu cakkhudhatu cakkhu ceva cakkhudhatu ca . dhatu ghanadhatu .pe. dhatu dhammadhatuti: dhammadhatu ceva dhammadhatu ca avasesa dhatu dhatu na dhammadhatu . yatha ayatanayamake pannatti evam dhatuyamakepi pannatti. Cakkam bandhitabbam. [806] Na cakkhu na cakkhudhatuti: amanta . na dhatu na sotadhatuti: amanta . na cakkhu na cakkhudhatuti: amanta. Na dhatu na ghanadhatu .pe. na dhatu na dhammadhatuti: amanta . cakkam bandhitabbam. Sabbe amanta ubhatopi sesepi.

--------------------------------------------------------------------------------------------- page270.

[807] Cakkhu dhatuti: amanta . dhatu cakkhudhatuti: cakkhudhatu dhatu ceva cakkhudhatu ca avasesa dhatu dhatu na cakkhudhatu . Sotam dhatuti: amanta .pe. ghanam jivha kayo rupam saddo gandho raso photthabbo . cakkhuvinnanam dhatuti: amanta . dhatu cakkhuvinnanadhatuti: cakkhuvinnanadhatu dhatu ceva cakkhuvinnanadhatu ca avasesa dhatu na cakkhuvinnanadhatu . sotavinnanam ghanavinnanam jivhavinnanam kayavinnanam . mano dhatuti: amanta . dhatu manodhatuti: manodhatu dhatu ceva manodhatu ca avasesa dhatu dhatu na manodhatu . Manovinnanam dhatuti: amanta. Dhatu manovinnanadhatuti: manovinnanadhatu dhatu ceva manovinnanadhatu ca avasesa dhatu dhatu na manovinnanadhatu . Dhammo dhatuti: amanta . dhatu dhammadhatuti: dhammadhatu dhatu ceva dhammadhatu ca avasesa dhatu dhatu na dhammadhatu. [808] Na cakkhu na dhatuti: cakkhum thapetva avasesa dhatu na cakkhu dhatu cakkhunca dhatunca thapetva avasesa na ceva cakkhu na ca dhatu . na dhatu na cakkhudhatuti: amanta. Na sotam na dhatuti: sotam thapetva .pe. ghanam thapetva jivham thapetva .pe. Na kayo na dhatuti: amanta . na dhatu na kayadhatuti: amanta. Na rupam na dhatuti: rupam thapetva .pe. saddam gandham rasam photthabbam cakkhuvinnanam sotavinnanam ghanavinnanam jivhavinnanam kayavinnanam

--------------------------------------------------------------------------------------------- page271.

Manam manovinnanam thapetva .pe. na dhammo na dhatuti: amanta. Na dhatu na dhammadhatuti: amanta. -------- [809] Cakkhu dhatuti: amanta . dhatu sotadhatuti: sotadhatu dhatu ceva sotadhatu ca avasesa dhatu dhatu na sotadhatu . Cakkhu dhatuti: amanta . dhatu ghanadhatu .pe. dhatu dhammadhatuti: dhammadhatu dhatu ceva dhammadhatu ca avasesa dhatu dhatu na dhammadhatu. Cakkam bandhitabbam. [810] Na cakkhu na dhatuti: cakkhum thapetva avasesa dhatu na cakkhu dhatu cakkhunca dhatunca thapetva avasesa na ceva cakkhu na ca dhatu . na dhatu na sotadhatuti: amanta . na cakkhu na dhatuti: cakkhum thapetva avasesa na cakkhu dhatu cakkhunca dhatunca thapetva avasesa na ceva cakkhu na ca dhatu . na dhatu na ghanadhatu .pe. Na dhatu na dhammadhatuti: amanta .pe. na dhammo na dhatuti: amanta . na dhatu na cakkhudhatuti: amanta. Na dhammo na dhatuti: amanta . na dhatu na sotadhatu .pe. Na dhatu na manovinnanadhatuti: amanta . cakkam bandhitabbam . yatha ayatanayamakassa pannatti evam dhatuyamakassa pannatti vittharetabba. Pannattivaro.


             The Pali Tipitaka in Roman Character Volume 38 page 266-271. https://84000.org/tipitaka/read/roman_read.php?B=38&A=5309&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=5309&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=803&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=803              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]