ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                     Nīvaraṇasampayuttadukaṃ
                         paṭiccavāro
     [611]     Nīvaraṇasampayuttaṃ    dhammaṃ    paṭicca    nīvaraṇasampayutto
dhammo    uppajjati    hetupaccayā:    nīvaraṇasampayuttaṃ    ekaṃ    khandhaṃ
paṭicca   tayo   khandhā   dve   khandhe  ...  .  nīvaraṇasampayuttaṃ  dhammaṃ
paṭicca  nīvaraṇavippayutto  dhammo  uppajjati  hetupaccayā:  nīvaraṇasampayutte

--------------------------------------------------------------------------------------------- page367.

Khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . nīvaraṇasampayuttaṃ dhammaṃ paṭicca nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā uppajjanti hetupaccayā: nīvaraṇasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... {611.1} Nīvaraṇavippayuttaṃ dhammaṃ paṭicca nīvaraṇavippayutto dhammo uppajjati hetupaccayā: nīvaraṇavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhi yāva ajjhattikā mahābhūtā . nīvaraṇasampayuttañca nīvaraṇavippayuttañca dhammaṃ paṭicca nīvaraṇavippayutto dhammo uppajjati hetupaccayā: nīvaraṇasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. [612] Hetuyā pañca ārammaṇe dve adhipatiyā pañca natthiyā dve vigate dve avigate pañca. [613] Nīvaraṇasampayuttaṃ dhammaṃ paṭicca nīvaraṇasampayutto dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paṭicca avijjānīvaraṇaṃ . nīvaraṇavippayuttaṃ dhammaṃ paṭicca nīvaraṇavippayutto dhammo uppajjati nahetupaccayā: ahetukaṃ nīvaraṇavippayuttaṃ ... Yāva asaññasattā. Saṅkhittaṃ. [614] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā pañca naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye tīṇi napurejāte cattāri napacchājāte pañca

--------------------------------------------------------------------------------------------- page368.

Naāsevane pañca nakamme dve navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. [615] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā pañca napurejāte cattāri nakamme dve navipāke pañca nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. [616] Nahetupaccayā ārammaṇe dve .pe. ... magge ekaṃ .pe. ... Avigate dve. Sahajātavāropi evaṃ kātabbo.


             The Pali Tipitaka in Roman Character Volume 42 page 366-368. https://84000.org/tipitaka/read/roman_read.php?B=42&A=7469&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=7469&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=611&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=82              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=611              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]