ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                            Parāmāsadukaṃ
                            paṭiccavāro
     [662]   Parāmāsaṃ  dhammaṃ  paṭicca  noparāmāso  dhammo  uppajjati
hetupaccayā:   parāmāsaṃ   paṭicca   sampayuttā   khandhā  cittasamuṭṭhānañca
rūpaṃ    .    noparāmāsaṃ    dhammaṃ    paṭicca    noparāmāso    dhammo
uppajjati    hetupaccayā:   noparāmāsaṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   paṭisandhi  yāva
asaññasattā   mahābhūtā   .   noparāmāsaṃ   dhammaṃ   paṭicca   parāmāso
dhammo    uppajjati    hetupaccayā:    noparāmāse    khandhe   paṭicca
parāmāso   .  noparāmāsaṃ  dhammaṃ  paṭicca  parāmāso  ca  noparāmāso

--------------------------------------------------------------------------------------------- page392.

Ca dhammā uppajjanti hetupaccayā: noparāmāsaṃ ekaṃ khandhaṃ paṭicca tayo khandhā parāmāso ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... . parāmāsañca noparāmāsañca dhammaṃ paṭicca noparāmāso dhammo uppajjati hetupaccayā: noparāmāsaṃ ekaṃ khandhañca parāmāsañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... [663] Hetuyā pañca ārammaṇe pañca sabbattha pañca vipāke ekaṃ avigate pañca. [664] Noparāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo uppajjati nahetupaccayā: ahetukaṃ noparāmāsaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi yāva asaññasattā vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. [665] Parāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo uppajjati naārammaṇapaccayā: parāmāsaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ . noparāmāsaṃ dhammaṃ paṭicca noparāmāso dhammo uppajjati naārammaṇapaccayā: noparāmāse khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ yāva asaññasattā . parāmāsañca noparāmāsañca dhammaṃ paṭicca noparāmāso dhammo uppajjati naārammaṇapaccayā: parāmāsañca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.

--------------------------------------------------------------------------------------------- page393.

[666] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā pañca naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte pañca napacchājāte pañca naāsevane pañca nakamme tīṇi navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte pañca nonatthiyā tīṇi novigate tīṇi. [667] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā pañca navipāke pañca nasampayutte tīṇi navippayutte pañca nonatthiyā tīṇi novigate tīṇi. [668] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ sabbattha ekaṃ avigate ekaṃ. Sahajātavāropi paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 391-393. https://84000.org/tipitaka/read/roman_read.php?B=42&A=7964&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=7964&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=662&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=91              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=662              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]