ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavaro
     [728]  Kamavacaram  dhammam  paccaya  kamavacaro  dhammo  uppajjati
hetupaccaya:   kamavacaram   ekam   khandham  paccaya  tayo  khandha  citta-
samutthananca   rupam   dve   khandhe   ...   patisandhi  yava  ajjhattika
mahabhuta  vatthum  paccaya   kamavacara   khandha   .   kamavacaram  dhammam
paccaya   nakamavacaro   dhammo  uppajjati  hetupaccaya:  vatthum  paccaya
nakamavacara    khandha    patisandhi    .   kamavacaram   dhammam   paccaya

--------------------------------------------------------------------------------------------- page449.

Kamavacaro ca nakamavacaro ca dhamma uppajjanti hetupaccaya: vatthum paccaya nakamavacara khandha mahabhute paccaya cittasamutthanam rupam patisandhi . nakamavacaram dhammam paccaya nakamavacaro dhammo uppajjati hetupaccaya: tini paticcasadisa. {728.1} Kamavacaranca nakamavacaranca dhammam paccaya kamavacaro dhammo uppajjati hetupaccaya: paticcasadisa . kamavacaranca nakamavacaranca dhammam paccaya nakamavacaro dhammo uppajjati hetupaccaya: nakamavacaram ekam khandhanca vatthunca paccaya tayo khandha dve khandhe ... patisandhi . kamavacaranca nakamavacaranca dhammam paccaya kamavacaro ca nakamavacaro ca dhamma uppajjanti hetupaccaya: nakamavacaram ekam khandhanca vatthunca paccaya tayo khandha dve khandhe ... nakamavacare khandhe ca mahabhute ca paccaya cittasamutthanam rupam patisandhi. Sankhittam. [729] Hetuya nava arammane cattari adhipatiya nava anantare cattari samanantare cattari sahajate nava annamanne nava nissaye nava upanissaye cattari purejate cattari asevane cattari kamme nava avigate nava. [730] Kamavacaram dhammam paccaya kamavacaro dhammo uppajjati nahetupaccaya: ahetukam kamavacaram ekam khandham paccaya ... Ahetuka- patisandhi yava asannasatta cakkhayatanam paccaya cakkhuvinnanam

--------------------------------------------------------------------------------------------- page450.

Kayayatanam ... vatthum paccaya ahetuka kamavacara khandha vicikiccha- sahagate uddhaccasahagate khandhe ca vatthunca paccaya vicikicchasahagato uddhaccasahagato moho. ... Naarammanapaccaya:. [731] Kamavacaram dhammam paccaya kamavacaro dhammo uppajjati naadhipatipaccaya: ekam yava asannasatta . kamavacaram dhammam paccaya nakamavacaro dhammo uppajjati naadhipatipaccaya: vatthum paccaya nakamavacara adhipati vatthum paccaya vipaka nakamavacara khandha patisandhi . kamavacaram dhammam paccaya kamavacaro ca nakamavacaro ca dhamma uppajjanti naadhipatipaccaya: vatthum paccaya vipaka nakamavacara khandha mahabhute paccaya cittasamutthanam rupam patisandhi . nakamavacaram dhammam paccaya nakamavacaro dhammo uppajjati naadhipatipaccaya: tini paticcasadisa. {731.1} Kamavacaranca nakamavacaranca dhammam paccaya kamavacaro dhammo uppajjati naadhipatipaccaya: paticcasadisa . Mulam nakamavacare khandhe ca vatthunca paccaya nakamavacara adhipati vipakam nakamavacaram ekam khandhanca vatthunca paccaya tayo khandha dve khandhe ... patisandhikkhane .pe. mulam vipakam kamavacaram ekam khandhanca vatthunca paccaya tayo khandha dve khandhe ... vipake nakamavacare khandhe ca mahabhute ca paccaya cittasamutthanam rupam patisandhi . ... naupanissayapaccaya: tini naasevanapaccaya: suddhake arupamissake

--------------------------------------------------------------------------------------------- page451.

Ca vipakanti niyametabbam rupamissake natthi. [732] Nahetuya ekam naarammane tini naadhipatiya nava naanantare tini nasamanantare tini naupanissaye tini napurejate nava napacchajate nava naasevane nava nakamme cattari navipake nava naahare ekam naindriye ekam najhane ekam namagge ekam nasampayutte tini navippayutte dve nonatthiya tini novigate tini. Evam itare dve gananapi nissayavaropi katabba.


             The Pali Tipitaka in Roman Character Volume 43 page 448-451. https://84000.org/tipitaka/read/roman_read.php?B=43&A=9023&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=9023&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=728&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=103              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]