![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Kusalattikaupādinnattikaṃ [25] Abyākataṃ upādinnupādāniyaṃ dhammaṃ paṭicca abyākato upādinnupādāniyo dhammo uppajjati hetupaccayā:. [26] Hetuyā ekaṃ avigate ekaṃ. Sahajātavārepi pañhāvārepi sabbattha ekaṃ. [27] Kusalaṃ anupādinnupādāniyaṃ dhammaṃ paṭicca kusalo anupādinnupādāniyo dhammo uppajjati hetupaccayā: tīṇi . akusalaṃ anupādinnupādāniyaṃ dhammaṃ paṭicca akusalo anupādinnupādāniyo dhammo uppajjati hetupaccayā: tīṇi . abyākataṃ anupādinnupādāniyaṃ dhammaṃ paṭicca abyākato anupādinnupādāniyo dhammo uppajjati hetupaccayā:. [28] Hetuyā nava avigate nava. Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ. [29] Kusalo anupādinnupādāniyo dhammo kusalassa anupādinnupādāniyassa dhammassa hetupaccayena paccayo: tīṇi . akusalo anupādinnupādāniyo dhammo akusalassa anupādinnupādāniyassa dhammassa hetupaccayena paccayo: tīṇi . abyākato anupādinnupādāniyo dhammo abyākatassa anupādinnupādāniyassa dhammassa hetupaccayena paccayo:. [30] Kusalo anupādinnupādāniyo dhammo kusalassa anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo: tīṇi . Akusalo anupādinnupādāniyo dhammo akusalassa anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo: tīṇi . abyākato anupādinnupādāniyo dhammo abyākatassa anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo: tīṇi. [31] Hetuyā satta ārammaṇe nava avigate ekādasa. Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ. [32] Kusalaṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca kusalo anupādinnaanupādāniyo dhammo uppajjati hetupaccayā: . abyākataṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca abyākato anupādinnaanupādāniyo dhammo uppajjati hetupaccayā:. [33] Hetuyā dve avigate dve. Sahajātavārampi pañhāvārampi sabbattha vitthāro. Kusalattikaupādinnattikaṃ niṭṭhitaṃ. ------------------The Pali Tipitaka in Roman Character Volume 44 page 533-535. https://84000.org/tipitaka/read/roman_read.php?B=44&A=10435 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=10435 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.3&item=25&items=9 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=226 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=2899 Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]