![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
Maggārammaṇattikenamaggārammaṇattikaṃ [107] Maggārammaṇaṃ dhammaṃ paṭicca namaggārammaṇo dhammo uppajjati hetupaccayā: maggārammaṇaṃ dhammaṃ paṭicca namagga- hetuko dhammo uppajjati hetupaccayā: maggārammaṇaṃ dhammaṃ paṭicca namaggādhipati dhammo uppajjati hetupaccayā: maggārammaṇaṃ dhammaṃ paṭicca namaggārammaṇo ca namaggādhipati ca dhammā uppajjanti hetupaccayā: maggārammaṇaṃ dhammaṃ paṭicca namaggahetuko ca namaggādhipati ca dhammā uppajjanti hetupaccayā: maggārammaṇaṃ dhammaṃ paṭicca namaggārammaṇo ca namaggahetuko ca dhammā uppajjanti hetupaccayā: maggārammaṇaṃ dhammaṃ paṭicca namaggārammaṇo ca namaggahetuko ca namaggādhipati ca dhammā uppajjanti hetupaccayā: satta. [108] Hetuyā pañcattiṃsa avigate pañcattiṃsa sabbattha vitthāretabbaṃ. Uppannattikenauppannattikaṃ [109] Uppanno dhammo naanuppannassa dhammassa hetupaccayena paccayo:. [110] Hetuyā tīṇi ārammaṇe nava .pe. Atītattikenaatītattikaṃ [111] Paccuppanno dhammo naatītassa dhammassa hetupaccayena paccayo:. [112] Hetuyā tīṇi ārammaṇe nava .pe. Atītārammaṇattikenaatītārammaṇattikaṃ [113] Atītārammaṇaṃ dhammaṃ paṭicca naatītārammaṇo dhammo uppajjati hetupaccayā: atītārammaṇaṃ dhammaṃ paṭicca naanāgatārammaṇo dhammo uppajjati hetupaccayā: atītārammaṇaṃ dhammaṃ paṭicca napaccuppannārammaṇo dhammo uppajjati hetupaccayā: atītārammaṇaṃ dhammaṃ paṭicca naatītārammaṇo ca napaccuppannārammaṇo ca dhammā uppajjanti hetupaccayā: atītārammaṇaṃ dhammaṃ paṭicca naanāgatārammaṇo ca napaccuppannārammaṇo ca dhammā uppajjanti hetupaccayā: atītārammaṇaṃ dhammaṃ paṭicca naatītārammaṇo ca naanāgatārammaṇo ca dhammā uppajjanti hetupaccayā: atītārammaṇaṃ dhammaṃ paṭicca naatītārammaṇo ca naanāgatārammaṇo ca napaccuppannārammaṇo ca dhammā uppajjanti hetupaccayā:satta. [114] Hetuyā ekūnavīsa .pe. Avigate ekūnavīsa. Ajjhattattikenaajjhattattikaṃ [115] Ajjhattaṃ dhammaṃ paṭicca nabahiddhā dhammo uppajjati hetupaccayā: . bahiddhā dhammaṃ paṭicca naajjhatto dhammo uppajjati Hetupaccayā:. [116] Hetuyā dve sabbattha vitthāro. Ajjhattārammaṇattikenaajjhattārammaṇattikaṃ [117] Ajjhattārammaṇaṃ dhammaṃ paṭicca naajjhattārammaṇo dhammo uppajjati hetupaccayā: .pe. [118] Hetuyā cha .pe.The Pali Tipitaka in Roman Character Volume 45 page 164-166. https://84000.org/tipitaka/read/roman_read.php?B=45&A=3235 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=3235 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=107&items=12 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=49 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=627 Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]