![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
Naāsavadukanakusalattike āsavadukakusalattikaṃ [224] Naāsavaṃ nakusalaṃ dhammaṃ paccayā noāsavo kusalo dhammo uppajjati hetupaccayā:. [225] Hetuyā ekaṃ. [226] Naāsavaṃ naakusalaṃ dhammaṃ paccayā āsavo akusalo dhammo uppajjati hetupaccayā:. [227] Hetuyā tīṇi. [228] Naāsavaṃ naabyākataṃ dhammaṃ paṭicca noāsavo abyākato dhammo uppajjati hetupaccayā: . nanoāsavaṃ naabyākataṃ dhammaṃ paṭicca noāsavo abyākato dhammo uppajjati hetupaccayā: . Dukamūlakaṃ ekaṃ. Tīṇi .pe. Nasāsavadukanakusalattike sāsavadukakusalattikaṃ [229] Naanāsavaṃ nakusalaṃ dhammaṃ paccayā anāsavo kusalo dhammo uppajjati hetupaccayā:. [230] Hetuyā dve. [231] Naanāsavaṃ naakusalaṃ dhammaṃ paccayā āsavo akusalo dhammo uppajjati hetupaccayā: [232] Hetuyā ekaṃ. Naāsavasampayuttadukanakusalattike āsavasampayuttadukakusalattikaṃ [233] Naāsavasampayuttaṃ nakusalaṃ dhammaṃ paccayā āsavavippayutto kusalo dhammo uppajjati hetupaccayā:. [234] Hetuyā ekaṃ. [235] Naāsavasampayuttaṃ naakusalaṃ dhammaṃ paccayā āsavasampayutto akusalo dhammo uppajjati hetupaccayā:. [236] Hetuyā tīṇi. [237] Naāsavasampayuttaṃ naabyākataṃ dhammaṃ paṭicca Āsavavippayutto abyākato dhammo uppajjati hetupaccayā:. [238] Hetuyā tīṇi. Naāsavasāsavadukanakusalattike āsavasāsavadukakusalattikaṃ [239] Naāsavañcevanaanāsavañca nakusalaṃ dhammaṃ paccayā sāsavocevanocaāsavo kusalo dhammo uppajjati hetupaccayā:. [240] Hetuyā ekaṃ. [241] Naāsavañcevanaanāsavañca naakusalaṃ dhammaṃ paccayā āsavocevasāsavoca akusalo dhammo uppajjati hetupaccayā:. [242] Hetuyā tīṇi. [243] Naāsavañcevanaanāsavañca naabyākataṃ dhammaṃ paṭicca sāsavocevanocaāsavo abyākato dhammo uppajjati hetupaccayā:. [244] Hetuyā tīṇi. Āsavañcevaāsavasampayuttadukaṃ natthi. Āsavavippayuttanasāsavadukanakusalattike āsavavippayuttasāsavadukakusalattikaṃ [245] Āsavavippayuttaṃ naanāsavaṃ nakusalaṃ dhammaṃ paccayā āsava- vippayutto anāsavo kusalo dhammo uppajjati hetupaccayā: āsavavippayuttaṃ naanāsavaṃ nakusalaṃ dhammaṃ paccayā āsavavippayutto sāsavo kusalo dhammo uppajjati hetupaccayā:. [246] Hetuyā dve. [247] Āsavavippayuttaṃ naanāsavaṃ naakusalaṃ dhammaṃ paccayā āsavavippayutto sāsavo akusalo dhammo uppajjati hetupaccayā:. [248] Hetuyā ekaṃ. [249] Āsavavippayuttaṃ nasāsavaṃ naabyākataṃ dhammaṃ paṭicca āsava- vippayutto sāsavo abyākato dhammo uppajjati hetupaccayā: . Āsavavippayuttaṃ naanāsavaṃ abyākataṃ dhammaṃ paṭicca āsavavippayutto sāsavo abyākato dhammo uppajjati hetupaccayā:. [250] Hetuyā dve.The Pali Tipitaka in Roman Character Volume 45 page 391-394. https://84000.org/tipitaka/read/roman_read.php?B=45&A=7712 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=7712 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=224&items=27 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=109 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1916 Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]