![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[649] Avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī kati āpattiyo āpajjati . avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī tisso āpattiyo āpajjati adhakkhakaṃ ubbhajānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti pārājikassa ubbhakkhakaṃ adhojānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti thullaccayassa kāyapaṭibaddhaṃ gahaṇaṃ sādiyati āpatti dukkaṭassa avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī imā tisso āpattiyo āpajjati. [650] Vajjapaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī kati āpattiyo āpajjati . vajjapaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī tisso āpattiyo āpajjati jānaṃ pārājikaṃ dhammaṃ paṭicchādeti āpatti pārājikassa vematikā paṭicchādeti āpatti thullaccayassa ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa vajjapaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī imā tisso āpattiyo āpajjati. [651] Ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī kati āpattiyo āpajjati . ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā--------------------------------------------------------------------------------------------- page184.
Kammavācāpariyosāne āpatti pārājikassa ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjantī imā tisso āpattiyo āpajjati. [652] Aṭṭhamaṃ vatthuṃ paripūrentī kati āpattiyo āpajjati . Aṭṭhamaṃ vatthuṃ paripūrentī tisso āpattiyo āpajjati purisena itthannāmaṃ gabbhaṃ gacchāti 1- vuttā gacchati āpatti dukkaṭassa purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa aṭṭhamaṃ vatthuṃ paripūreti āpatti pārājikassa aṭṭhamaṃ vatthuṃ paripūrentī imā tisso āpattiyo āpajjati. Pārājikā niṭṭhitā.The Pali Tipitaka in Roman Character Volume 8 page 183-184. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3724&pagebreak=1 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3724&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=649&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=49 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=649 Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]