ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page195.

8. Uddesavibhaṅgasuttavaṇṇanā [313] Evamme sutanti uddesavibhaṅgasuttaṃ. Tattha uddesavibhaṅganti uddesañca vibhaṅgañca, mātikañca vibhajanañcāti attho. Upaparikkheyyāti tuleyya tīreyya pariggaṇheyya paricchindeyya. Bahiddhāti bahiddhārammaṇesu. Avikkhittaṃ avisaṭanti nikantivasena ārammaṇe tiṭṭhamānaṃ vikkhittaṃ visaṭaṃ nāma hoti, taṃ paṭisedhento evamāha. Ajjhattaṃ asaṇṭhitanti gocarajjhatte nikantivasena asaṇṭhitaṃ. Anupādāya na paritasseyyāti anupādiyitvā agahetvā taṃ viññāṇaṃ na paritasseyya. Yathā viññāṇaṃ bahiddhā avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, evaṃ bhikkhu upaparikkheyyāti vuttaṃ hoti. Jātijarāmaraṇadukkhasamudayasambhavoti jātijarāmaraṇassa ceva avasesassa ca dukkhassa nibbatti na hotīti attho. [316] Rūpanimittānusārīti rūpanimittaṃ anussarati anudhāvatīti rūpanimittānusārī. [318] Evaṃ kho āvuso ajjhattaṃ cittaṃ 1- asaṇṭhitanti nikantivasena asaṇṭhitaṃ. Nikantivasena hi atiṭṭhamānaṃ hānabhāgiyaṃ na hoti, visesabhāgiyameva hoti. [320] Anupādāparitassanāti satthārā khantiyavagge "upādāparitassanañca vo bhikkhave desessāmi anupādāparitassanañcā"ti 2- evaṃ gahetvā paritassanā, aggahetvāva aparitassanā ca kathitā, taṃ mahāthero upādāparitassanameva anupādāparitassananti katvā dassento evamāha. Kathaṃ panesā anupādāparitassanā hotīti. Upādātabbassa abhāvato. Yadi hi koci saṅkhāro nicco vā dhuvo vā attā vā attaniyo vāti gahetabbayuttako abhavissa, ayaṃ paritassanā upādāparitassanāva assa. Yasmā pana evaṃ upādātabbo saṅkhāro nāma natthi, tasmā rūpaṃ attātiādinā nayena rūpādayo upādinnāpi anupādinnāva honti. Evameva sā diṭṭhivasena @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 saṃ. kha. 17/7/14

--------------------------------------------------------------------------------------------- page196.

Upādāparitassanāpi samānā atthato anupādāparitassanāyeva nāma hotīti veditabbā. Aññathā hotīti parivattati pakatijahanena pana nassati, rūpavipariṇāmānuparivattīti "mama rūpaṃ vipariṇatan"ti vā, "yaṃ ahu. Taṃ vata me natthī"ti 1- vā ādinā nayena kammaviññāṇaṃ rūpassa bhedānuparivatti hoti. Vipariṇāmānuparivattajāti vipariṇāmassa anuparivattanato vipariṇāmārammaṇacittato jātā. Paritassanā dhammasamuppādāti taṇhāparitassanā ca akusaladhammasamuṭṭhānā ca. Cittaṃ pariyādāya tiṭṭhantīti kusalacittaṃ pariyādiyitvā gahetvā khepetvā tiṭṭhanti. Uttāsavāti bhayatāsenapi sauttāso taṇhātāsenapi sauttāso. Vighāvatāti savighāto sadukkho. Apekkhavāti sālayo sasineho. Evaṃ kho āvuso anupādāparitassanā hotīti evaṃ maṇikaraṇḍakasaññāya tucchakaraṇḍakaṃ gahetvā tasmiṃ naṭṭhe pacchā vighātaṃ āpajjantassa pacchā viya agahetvā paritassanā hoti. [321] Na ca rūpavipariṇāmānuparivattīti khīṇāsavassa kammaviññāṇameva natthi, tasmā rūpabhedānuparivatti na hoti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya uddesavibhaṅgasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 10 page 195-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4952&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4952&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=638              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=8267              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=8182              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=8182              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]