ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                          2. Satisuttavaṇṇanā
    [368] Dutiye satoti kāyādianupassanā satiyā samannāgato. Sampajānoti
catusampajaññapaññāya samannāgato. Abhikkante paṭikkanteti ettha abhikkantaṃ vuccati
gamanaṃ paṭikkantaṃ nivattanaṃ, tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato
kāyaṃ abhiharanto abhikkamati nāma, paṭinivattanto paṭikkamati nāma. Ṭhānepi ṭhitakova
kāyaṃ purato onamanto abhikkamati nāma, pacchato apanāmento paṭikkamati nāma.
Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma,
pacchimaaṅgappadesaṃ paccāsaṃsaranto paṭikkamati nāma. Nipajjanepi eseva nayo.
    Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññasseva vā
kārī. So hi abhikkantādīsu sampajaññaṃ karoteva. Na katthaci sampajaññavirahito
hoti.
    Tattha sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti
catubbidhaṃ sampajaññaṃ. Tattha abhikkamanacitte uppanne cittavaseneva
agantvā "kiṃ nu me ettha gatena attho atthi, natthī"ti atthānatthaṃ
pariggaṇhitvā atthapariggaṇhaṇaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassana-
bodhidassanasaṃghadassanatheradassanaasubhadassanādivasena dhammato vuḍḍhi. Cetiyaṃ disvāpi
@Footnote: 1 su.vi. 2/372 ādi/357
Hi buddhārammaṇaṃ, saṃghadassanena saṃghārammaṇaṃ pītiṃ uppādetvā tadeva khayato
sammasanto arahattaṃ pāpuṇāti. Mahāvihārasmiṃ hi dakkhiṇadvāre ṭhatvā
mahācetiyaṃ olokentā tiṃsasahassabhikkhū arahattaṃ pāpuṇiṃsu, tathā pacchimadvāre
uttaradvāre 1- pācīnadvāre ca, tathā pañhamaṇḍapaṭṭhāne abhayavāpipāḷiyaṃ,
thūpārāmadvāre nagarassa dakkhiṇadvāre anurādhavāpipāḷiyaṃ.
    Mahāariyavaṃsabhāṇakatthero panāha "kiṃ tumhe vadatha, mahācetiyassa
samantā kucchivedikāya heṭṭhimabhāgato paṭṭhāya paññāyanaṭṭhāne yattha
yattha dve pādā sakkā honti samaṃ patiṭṭhāpetuṃ, tattha tattha ekapaduddhāre 2-
tiṃsa tiṃsa bhikkhusahassāni arahattaṃ pāpuṇiṃsūti sakkā vattun"ti. Aparo pana
mahāthero āha "mahācetiyatale ākiṇṇavālikāya bahutarā bhikkhū arahattaṃ
pattā"ti. There disvā tesaṃ ovāde patiṭṭhāya asubhaṃ disvā tattha paṭhamajjhānaṃ
uppādetvā tadeva khayato sammasanto arahattaṃ pāpuṇāti. Tasmā etesaṃ
dassanaṃ sātthaṃ. Keci pana "āmisatopi vuḍḍhi atthoyeva taṃ nissāya
brahmacariyānuggahāya paṭipannattā"ti vadanti.
    Tasmiṃ 3- pana gamane sappāyāsappāyaṃ pariggahetvā 4- sappāyapariggaṇhaṇaṃ
sappāyasampajaññaṃ. Seyyathidaṃ? cetiyadassanaṃ tāva sātthaṃ. Sace pana cetiyassa
mahāpūjāya dasadvādasayojanantare parisā sannipatanti, attano vibhavānurūpā
itthiyopi purisāpi alaṅkatapaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra
cassa iṭṭhe ārammaṇe lobho, aniṭṭhe paṭigho, asamapekkhaṇena 5-
moho uppajjati, kāyasaṃsaggāpattiṃ āpajjati, jīvitabrahmacariyānaṃ vā
antarāyo ca hoti. Evantaṃ ṭhānaṃ asappāyaṃ hoti, vuttappakāraantarāyābhāve
@Footnote: 1 Ma. ayaṃ pāṭho na dissati   2 Ma. ekapadavāre    3 Sī. tasmiṃ tasmiṃ
@4 cha.Ma. pariggaṇhitvā            5 cha.Ma. asamapekkhane
Sappāyaṃ. Saṃghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā
sabbarattiṃ dhammassavanaṃ kārentesu manussesu vuttappavāreneva janasannipāto
ceva antarāyo ca hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ, antarāyābhāve sappāyaṃ.
Mahāparivārānaṃ therānaṃ dassanepi eseva nayo.
    Asubhadassanampi sātthaṃ. Tadatthadīpanatthañca idaṃ vatthu:- eko kira
daharabhikkhu sāmaṇeraṃ gahetvā dantakaṭṭhatthāya gato, sāmaṇero maggā
okkamitvā purato gacchanto asubhaṃ disvā paṭhamajjhānaṃ nibbattetvā tadeva
pādakaṃ katvā saṅkhāre sammasanto tīṇi phalāni sacchikatvā uparimaggatthāya
kammaṭṭhānaṃ pariggahetvā aṭṭhāsi. Daharo taṃ apassanto "sāmaṇerā"ti pakkosi.
So "mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dve kathā nāma na kathitapubbā,
aññasmimpi divase uparivisesaṃ nibbattessāmī"ti cintetvā "kiṃ
bhante"ti paṭivacanaṃ adāsi, "ehī"ti vutte ekavacaneneva āgantvā "bhante
iminā tāva maggena gantvā mayā ṭhitokāse muhuttaṃ puratthābhimukhā hutvā
olokethā"ti āha, so tathā katvā tena pattavisesameva pāpuṇi. Evaṃ ekaṃ
asubhaṃ dvinnaṃ janānaṃ atthāya jātaṃ. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ
asappāyaṃ, mātugāmassa ca purisāsubhaṃ, sabhāgameva sappāyanti evaṃ
sappāyapariggaṇhaṇaṃ sappāyasampajaññaṃ.
    Evaṃ pariggahitasātthasappāyassa pana aṭṭhatiṃsakammaṭṭhānesu attano
cittaruciyaṃ kammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvāva gamanaṃ
gocarasampajaññaṃ nāma.
    Tassāvibhāvatthaṃ idaṃ catukkaṃ veditabbaṃ:- idhekacco bhikkhu harati na
paccāharati, ekacco paccāharati na harati, ekacco pana neva harati na paccāharati,
ekacco harati ca paccāharati ca.
    Tattha yo bhikkhu divasaṃ caṅkamena nisajjāya ca āvaraṇīyehi dhammehi cittaṃ
parisodhetvā tathā rattiyā paṭhamayāmaṃ majjhimayāme seyyaṃ kappetvā pacchimayāmepi
nisajjācaṅkamehi vītināmetvā pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe
udakaṃ āsiñcitvā pānīyaṃ paribhojanīyaṃ paccupaṭṭhapetvā ācariyupajjhāyavattādīni
samādāya vattati, so hi 1- sarīraparikammaṃ katvā senāsanaṃ pavisitvā dve tayo
pallaṅke usumaṃ gāhāpento kammaṭṭhānamanuyuñjitvā bhikkhācāravelāya uṭṭhahitvā
kammaṭṭhānasīseneva pattacīvaramādāya senāsanato nikkhamitvā kammaṭṭhānaṃ
manasikarontova cetiyaṅgaṇaṃ gantvā sace buddhānussatikammaṭṭhānaṃ hoti, taṃ
avissajjetvāva cetiyaṅgaṇaṃ pavisati. Aññaṃ ce kammaṭṭhānaṃ hoti, sopānapādamūle
ṭhatvā hatthena gahitabhaṇḍaṃ viya taṃ ṭhapetvā buddhārammaṇaṃ pītiṃ gahetvā
cetiyaṅgaṇaṃ āruyha mahantaṃ cetiyaṃ ce, tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu
vanditabbaṃ, khuddakaṃ ce, tatheva padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vanditabbaṃ.
Cetiyaṃ vanditvā bodhiyaṅgaṇaṃ pattenāpi buddhassa bhagavato sammukhā viya
nipaccakāraṃ 2- dassetvā bodhi vanditabbā. So evaṃ cetiyañca bodhiñca vanditvā
paṭisāmitaṭṭhānaṃ gantvā paṭisāmitabhaṇḍakaṃ hatthena gaṇhanto viya
nikkhittakammaṭṭhānaṃ gahetvā gāmasamīpe kammaṭṭhānasīseneva cīvaraṃ pārupitvā gāmaṃ
piṇḍāya pavisati.
    Atha naṃ manussā disvā "ayyo no āgato"ti paccuggantvā pattaṃ
gahetvā āsanasālāya vā gehe vā nisīdāpetvā yāguṃ datvā yāva bhattaṃ na
niṭṭhāti, tāva pāde dhovitvā makkhetvā purato nisīditvā pañhaṃ vā pucchanti,
dhammaṃ vā sotukāmā honti. Sacepi na kathāpenti, janasaṅgahaṇatthaṃ dhammakathā
@Footnote: 1 cha.Ma. hisaddo na dissati        2 Sī. nipaccākāraṃ
Nāma kattabbāyevāti aṭṭhakathācariyā vadanti. Dhammakathā hi kammaṭṭhānavinimuttā
nāma natthi, tasmā kammaṭṭhānasīseneva dhammaṃ kathetvā kammaṭṭhānasīseneva
āhāraṃ paribhuñjitvā anumodanaṃ katvā nivattiyamānehipi 1- manussehi anugatova
gāmato nikkhamitvā tattha te nivattetvā maggaṃ paṭipajjati.
    Atha naṃ puretaraṃ nikkhamitvā bahigāme katabhattakiccā sāmaṇeradaharabhikkhū 2-
disvā paccuggantvā pattacīvaramassa gaṇhanti. Porāṇakabhikkhū kira na "amhākaṃ
upajjhāyo ācariyo"ti mukhaṃ oloketvā vattaṃ karonti, sampattaparicchedeneva
karonti. Te taṃ pucchanti "bhante ete manussā tumhākaṃ kiṃ honti, mātipakkhato
sambandhā pitipakkhato"ti. Kiṃ disvā pucchathāti. Tumhesu etesaṃ pemaṃ
bahumānanti. "āvuso yaṃ mātāpitūhipi dukkarataraṃ, taṃ ete amhākaṃ karonti,
pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ, na chātake
chātakaṃ jānāma, edisā nāma amhākaṃ upakārino natthī"ti tesaṃ guṇe kathayanto
gacchati. Ayaṃ vuccati harati na paccāharatīti.
    Yassa pana pageva vuttappakāraṃ vattapaṭipattiṃ karontassa kammajatejo
pajjalati, anupādinnakaṃ muñcitvā upādinnakaṃ gaṇhāti, sarīrato sedā muccanti,
kammaṭṭhānavīthiṃ nārohati, so pageva pattacīvaramādāya vegasāva cetiyaṃ vanditvā
gorūpānaṃ nikkhamanavelāyameva gāmaṃ yāgubhikkhāya pavisitvā yāguṃ labhitavā āsanasālaṃ
gantvā pivati. Athassa dvittikkhattuṃ ajjhoharaṇamatteneva kammajatejo upādinnakaṃ
muñcitvā anupādinnakaṃ gaṇhāti, ghaṭasatena nhāto viya tejodhātupariḷāhanibbānaṃ
patvā kammaṭṭhānasīsena yāguṃ paribhuñjitvā pattañca mukhañca dhovitvā antarābhatte
kammaṭṭhānaṃ manasikatvā avasesaṭṭhāne piṇḍāya caritvā kammaṭṭhānasīsena
@Footnote: 1 Ma. anivattayamānehipi             2 Ma. sāmaṇerādayo
Āhāraṃ paribhuñjitvā tato paṭṭhāya poṅkhānupoṅkhaṃ upaṭṭhahamānaṃ kammaṭṭhānaṃ
gahetvāva āgacchati. Ayaṃ vuccati paccāharati na haratīti. Edisā ca bhikkhū yāguṃ
pivitvā vipassanaṃ ārabhitvā buddhasāsane arahattaṃ pattā nāma gaṇanapathaṃ vītivattā.
Sīhaladīpeyeva tesu tesu gāmesu āsanasālāyaṃ na taṃ āsanaṃ atthi, yattha yāguṃ
pivitvā arahattaṃ pattā bhikkhū natthīti.
    Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā
pañcavidhacetovinibandhabaddhacitto viharanto "kammaṭṭhānaṃ nāma atthī"tipi saññaṃ akatvā
gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā
ca tuccho nikkhamati ayaṃ vuccati neva harati na paccāharatīti.
    Yo panāyaṃ harati ca paccāharati cāti vutto, so gatapaccāgatikavattavasena
veditabbo. Attakāmā 1- hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi
cattāḷīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti
"āvuso tumhe na iṇaṭṭā, na bhayaṭṭā, na jīvikāpakatā 2- pabbajitā, dukkhā
muccitukāmā panettha pabbajitā, tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha,
ṭhāne, nisajjāya, sayane uppannakilesaṃ sayaneyeva niggaṇhathā"ti. Te evaṃ
katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu
pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci
gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati.
Athassa pacchato āgacchantopi tiṭṭhati, so "ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ
jānāti, ananucchavikaṃ te etan"ti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā
tattheva ariyabhūmiṃ okkamati, tathā asakkonto nisīdatīti so eva nayo. Ariyabhūmiṃ
@Footnote: 1 Sī.,ka. atthakāmā         2 Sī. ājīvikapakatā, Ma. jīvitappakatā
Okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova
gacchati, na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Uddharati ce,
paṭinivattitvā purimapadesaṃyeva 1- eti ālindakavāsī mahāpussadevatthero viya.
    So kira ekūnavīsativassāni gatapaccāgatikavattaṃ pūrento eva vihāsi 2-
manussāpi sudaṃ 3- antarāmagge kasantā ca vapantā ca maddantā ca kammāni ca
karontā theraṃ tathā gacchantaṃ disvā "ayaṃ thero punappunaṃ nivattitvā gacchati,
kiṃ nu kho maggamūḷho, udāhu kiñci pamuṭṭho"ti samullapanti. So taṃ anādiyitvā
kammaṭṭhānayuttacitteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi.
Arahattappattadivase cassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ
ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo brahmā ca
sahampati upaṭṭhānaṃ āgamaṃsu. Tañca obhāsaṃ disvā vanavāsī mahātissatthero taṃ
dutiyadivase pucchi "rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso"ti.
Thero vikkhepaṃ karonto "obhāso nāma dīpobhāsopi hoti maṇiobhāsopī"ti
evamādimāha. Tato "paṭicchādetha tumhe"ti nibaddho 4- āmāti paṭijānitvā
ārocesi.
    Kālavallimaṇḍapavāsī mahānāgatthero viya ca. Sopi kira gatapaccāgatikavattaṃ
pūrento paṭhamaṃ tāva "bhagavato mahāpadhānaṃ pūjessāmī"ti satta vassāni
ṭhānacaṅkamameva adhiṭṭhāsi. Puna soḷasa vassāni gatapaccāgatikavattaṃ pūretvā arahattaṃ
pāpuṇi. So kammaṭṭhānayutteneva cittena pādaṃ uddharanto vippayutte na uddhaṭe
paṭinivattanto gāmasamīpaṃ gantvā "gāvī nu pabbajito nū"ti āsaṅkanīyapadese
ṭhatvā cīvaraṃ pārupitvā kacchakarakato 5- udakena pattaṃ dhovitvā udakagaṇḍūsaṃ
@Footnote: 1 Ma. purimapādesuyeva     2 Ma. agamāsi     3 ka. addasaṃsu
@4 Ma. nibbuddo                 5 Ma. kacchakantarato
Karoti. Kiṃkāraṇā? "mā me bhikkhaṃ dātuṃ vā vandituṃ vā āgate manusse
`dīghāyukā hothā'ti vacanamattenāpi kammaṭṭhānavikkhepo ahosī"ti. "ajja bhante
katimī"ti divasaṃ vā bhikkhugaṇanaṃ vā pañhaṃ vā pucchito pana udakaṃ gilitvā
āroceti. Sace disādipucchakā 1- na honti nikkhamanavelāyaṃ gāmadvāre niṭṭhubhitvā
yāti.
    Kalambatitthavihāre vassūpagatā paññāsa bhikkhū viya ca. Te kira
āsāḷhapuṇṇamāyaṃ 2- katikavattaṃ akaṃsu "arahattaṃ apatvā aññamaññaṃ
nālapissāmā"ti. Gāmañca piṇḍāya pavisantā udakagaṇḍūsaṃ katvā pavisiṃsu. Divasādīsu
pucchitesu vuttanayeneva paṭipajjiṃsu. Tattha manussā niṭṭhubhanaṃ disvā jāniṃsu
"ajjeko āgato, ajja dve"ti. Evañca cintesuṃ "kiṃ nu kho ete amheheva
saddhiṃ na sallapanti, udāhu aññamaññampi. Yadi aññamaññaṃ na sallapanti,
addhā vivādajātā bhavissanti. Etha ne aññamaññaṃ khamāpessāmā"ti sabbe vihāraṃ
gantvā paññāsāya bhikkhūsu dvepi bhikkhū ekokāse nāddasiṃsu. 3- Tato yo tesu
cakkhumā puriso, so āha "na bho kalahakārakānaṃ okāso īdiso hoti, susammaṭṭhaṃ
cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, supaṭṭhitaṃ pānīyaṃ
paribhojanīyan"ti. Te tatova nivattā. Tepi bhikkhū antotemāseyeva arahattaṃ
patvā mahāpavāraṇāyaṃ visuddhipavāraṇaṃ pavāresuṃ.
    Evaṃ kālavallimaṇḍapavāsī mahānāgatthero viya, kalambatitthavihāre vassūpagatā
bhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ patvā 4-
udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā yattha surāsoṇḍadhuttādayo kalahakārakā
caṇḍahatthiassādayo vā natthi,  taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno
@Footnote: 1 Ma. divasapucchakā              2 cha.Ma. āsāḷhipuṇṇamiyaṃ
@3 cha.Ma. nāddasaṃsu              4 cha.Ma. gantvā
Na turitaturito viya javena gacchati. Na hi javena piṇḍapātikadhutaṅgaṃ nāma kiñci
atthi. Visamabhūmibhāgapattaṃ pana udakasakaṭaṃ viya niccalo hutvā gacchati. Anugharaṃ
paviṭṭho ca dātukāmaṃ vā adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento
bhikkhaṃ gahetvā antogāme vā bahigāme vā vihārameva vā āgantvā
yathāphāsuke paṭirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre
paṭikūlasaññaṃ upaṭṭhapetvā akkhabbhañjanavaṇalepanaputtamaṃsūpamāvasena paccavekkhanto
aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na
vibhūsanāya .pe. Bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ paṭipassambhetvā
yathā purebhattaṃ, evaṃ pacchābhattaṃ purimayāmaṃ pacchimayāmañca kammaṭṭhānameva
manasikaroti. Ayaṃ vuccati harati ca paccāharati cāti.
    Imaṃ pana haraṇapaccāharaṇasaṅkhātaṃ gatapaccāgatikavattaṃ pūrento yadi
upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye
pāpuṇāti, atha majjhimavaye pāpuṇāti. No ce majjhimavaye pāpuṇāti, atha
pacchimavaye pāpuṇāti, no ce pacchimavaye pāpuṇāti, atha maraṇasamaye. No ce
maraṇasamaye pāpuṇāti, atha devaputto hutvā. No ce devaputto hutvā pāpuṇāti,
anuppanne buddhe nibbatto paccekabodhiṃ sacchikaroti. No ce paccekabodhiṃ
sacchikaroti, atha buddhānaṃ sammukhībhāve khippābhiñño vā hoti, seyyathāpi thero
bāhiyo dāruciriyo, mahāpañño vā, seyyathāpi thero sāriputto, mahiddhiko vā
seyyathāpi thero mahāmoggallāno, dhutavādo vā, seyyathāpi thero mahākassapo,
dibbacakko seyyathāpi thero anuruddho, vinayadharo vā, seyyathāpi thero upāli,
dhammakathiko vā, seyyathāpi thero puṇṇo mantāniputto, āraññiko vā, seyyāthāpi
thero revato, bahussuto vā, seyyathāpi thero ānando, sikkhākāmo vā,
Seyyathāpi thero rāhulo buddhaputtoti. Iti imasmiṃ catukke yvāyaṃ harati ca 1-
paccāharati ca, tassa gocarasampajaññaṃ sikkhāppattaṃ hoti.
    Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ. Taṃ evaṃ veditabbaṃ:-
idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhaputhujjanā abhikkamādīsu
"attā abhikkamati, attanā abhikkamo nibbattito"ti vā "ahaṃ abhikkamāmi,
mayā abhikkamo nibbattito"ti vā sammuyhanti, tathā asammuyhanto abhikkamāmīti
citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu
viññattiṃ janayamānā uppajjati, iti cittakiriyavāyo dhātuvipphāravasena ayaṃ
kāyasammato aṭṭhisaṅghāṭo abhikkamati. Tassevaṃ abhikkamato ekekapāduddharaṇe
paṭhavīdhātu āpodhātūti dve dhātuyo omattā honti mandā, itarā dve
adhimattā honti balavatiyo tathā atiharaṇavītiharaṇesu, vossajjane tejodhātu-
vāyodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā
honti balavatiyo, tathā sannikkhepanasannirumbhanesu. 2-
    Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti, tathā
atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane
pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirumbhanaṃ na pāpuṇanti,
tattha tattheva pabbapabbaṃ sandhisandhi odhiodhi hutvā tattakapāle pakkhittatilāni
viya taṭataṭāyantā bhijjanti. Tattha ko eko abhikkamati, kassa vā ekassa
abhikkamanaṃ. Paramatthato hi dhātūnaṃyeva gamanaṃ dhātūnaṃ ṭhānaṃ dhātūnaṃ nisajjā
dhātūnaṃ sayanaṃ. Tasmiṃ tasmiñhi koṭṭhāse saddhiṃ rūpena:-
           aññaṃ uppajjate cittaṃ     aññaṃ cittaṃ nirujjhati
           avīcimanusambandho         nadīsotova vattatīti.
Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti.
@Footnote: 1 cha.Ma. casaddo na dīssati           2 Ma....sannirujjhanesu
    Niṭṭhito "abhikkante paṭikkante sampajānakārī hotī"ti padassa attho.
    Ālokite vilokiteti ettha pana ālokitaṃ nāma purato pekkhanaṃ,
vilokitaṃ nāma anudisā pekkhanaṃ. Aññānipi heṭṭhā upari pacchato anupekkhanavasena
olokitaullokitāpalokitāni nāma honti, tāni idha na gahitāni,
sāruppavasena pana imāneva dve gahitāni. Iminā vā mukhena sabbānipi
tāni gahitānevāti.
    Tattha "ālokessāmī"ti citte uppanne cittavaseneva anoloketvā
atthapariggaṇhaṇaṃ sātthakasampajaññaṃ. Taṃ āyasmantaṃ nandaṃ kāyasakkhī katvā
veditabbaṃ. Vuttaṃ hetaṃ bhagavatā:-
           "sace bhikkhave nandassa puratthimā disā āloketabbā
            hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ
            āloketi `evaṃ me puratthimaṃ disaṃ ālokayato nābhijjhādomanassā
            pāpakā akusalā dhammā anvāssavissantī'ti. Iti tattha
            sampajāno hoti. Sace bhikkhave nandassa pacchimā disā, uttarā
            disā, dakkhiṇā disā, uddhaṃ, adho, anudisā āloketabbā
            hoti, sabbaṃ cetasā samannāharitvā nando anudisaṃ āloketi
            `evaṃ me anudisaṃ ālokato .pe. Sampajāno hotī"ti. 1-
    Apica idhāpi pubbe vuttacetiyadassanādivaseneva sātthakatā ca sappāyatā
ca veditabbā. Kammaṭṭhānassa pana avijahanameva gocarasampajaññaṃ, tasmā
khandhadhātuāyatanakammaṭṭhānikehi attano kammaṭṭhānavaseneva kasiṇādikammaṭṭhānikehi vā
pana kammaṭṭhānasīseneva ālokanavilokanaṃ kātabbaṃ.
@Footnote: 1 aṅ.aṭṭhaka. 23/99(9)/168 (syā)
    "abbhantare attā nāma āloketā vā viloketā vā natthi,
`ālokessāmī'ti pana citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā
vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyavāyodhātuvipphāravasena
heṭṭhimaṃ akkhidalaṃ adho sīdati, uparimaṃ uddhaṃ laṅgheti, 1- koci yantakena vivaranto
nāma natthi, tato cakkhuviññāṇaṃ dassanakiccaṃ sādhentaṃ uppajjatī"ti evaṃ
pajānanaṃ pajanettha asammohasampajaññaṃ nāma.
    Apica mūlapariññāāgantukatāvakālikabhāvavasena cettha 2- asammohasampajaññaṃ
veditabbaṃ. Mūlapariññāvasena tāva:-
              bhavaṅgāvajjanañceva        dassanaṃ sampaṭicchanaṃ
              santīraṇaṃ voṭṭhabbanaṃ        javanaṃ bhavati sattamaṃ.
    Tattha bhavaṅgaṃ upapattibhavassa aṅgakiccaṃ sādhayamānaṃ pavattati, taṃ āvajjetvā 3-
kiriyamanodhātu āvajjanakiccaṃ sādhayamānā, tannirodhā cakkhuviññāṇaṃ dassanakiccaṃ
sādhayamānaṃ, tannirodhā vipākamanodhātu sampaṭicchanakiccaṃ sādhayamānā, tannirodhā
vipākamanoviññāṇadhātu santīraṇakiccaṃ sādhayamānā, tannirodhā kiriyamanoviññāṇadhātu
voṭṭhabbanakiccaṃ sādhayamānā, tannirodhā sattakkhattuṃ javanaṃ javati. Tattha paṭhamajavanepi
"ayaṃ itthī, ayaṃ puriso"ti rajjanadussanamuyhanavasena ālokitavilokitaṃ na hoti,
dutiyajavanepi .pe. Sattamajavanepi. Etesu pana yuddhamaṇḍale yodhesu viya
heṭṭhupariyavasena bhijjitvā patitesu "ayaṃ itthī, ayaṃ puriso"ti rajjanādivasena
ālokitavilokitaṃ hoti. Evaṃ tāvettha mūlapariññāvasena asammohasampajaññaṃ veditabbaṃ.
Cakkhudvāre pana rūpe āpāthamāgate bhavaṅgacalanato uddhaṃ sakakiccanipphādanavasena
āvajjanādīsu uppajjitvā niruddhesu avasāne javanaṃ uppajjati,
@Footnote: 1 Sī.,ka. paleti    2 cha.Ma....vasenapettha    3 cha.Ma. āvaṭṭetvā
Taṃ pubbe uppannānaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āgantukapuriso
viya hoti. Tassa yathā paragehe kiñci yācituṃ paviṭṭhassa āgantukapurisassa
gehasāmikesu tuṇhīmāsinesu āṇākaraṇaṃ na yuttaṃ, evaṃ āvajjanādīnaṃ gehabhūte
cakkhudvāre āvajjanādīsupi arajjantesu adussantesu amuyhantesu ca
rajjanadussanamuyhanaṃ ayuttanti evaṃ āgantukabhāvavasena asammohasampajaññaṃ
veditabbaṃ.
    Yāni panetāni cakkhudvāre voṭṭhabbanapariyosānāni cittāni uppajjanti,
tāni saddhiṃ sampayuttadhammehi tattha tattheva bhijjanti, aññamaññaṃ na passanti,
itarāni tāvakālikāni honti. Tattha yathā ekasmiṃ ghare sabbesu mānusakesu
matesu avasesassa ekassa taṅkhaṇaṃyeva maraṇadhammassa na yuttā naccagītādīsu
abhirati nāma, evameva ekadvāre sasampayuttesu āvajjanādīsu tattha tattheva
matesu avasesassa taṅkhaṇaṃyeva maraṇadhammassa javanassāpi rajjanadassanamuyhanavasena
abhirati nāma na yuttāti evaṃ tāvakālikabhāvavasena asammohasampajaññaṃ veditabbaṃ.
    Apica khandhāyatanadhātupaccayapaccavekkhaṇavasena cetaṃ 1- veditabbaṃ. Ettha hi
cakkhu ceva rūpā ca 2- rūpakkhandho, dassanaṃ viññāṇakkhandho, taṃsampayuttā vedanā
vedanākkhandho, saññā saññākkhandho, phassādikā saṅkhārā saṅkhārakkhandho,
evametesaṃ pañcannaṃ khandhānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko
āloketi, ko viloketi. Tathā cakkhu cakkhvāyatanaṃ, rūpaṃ rūpāyatanaṃ, dassanaṃ manāyatanaṃ,
vedanādayo sampayuttadhammā dhammāyatanaṃ, evametesaṃ catunnaṃ āyatanānaṃ samavāye
ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi. Tathā
cakkhu cakkhudhātu, rūpaṃ rūpadhātu, dassanaṃ cakkhuviññāṇadhātu, taṃsampayuttā vedanādayo
@Footnote: 1 cha.Ma....vasenapetaṃ              2 Sī. rūpañca
Dhammā dhammadhātu, evametesaṃ catunnaṃ 1- dhātūnaṃ samavāye ālokanavilokanaṃ
paññāyati. Tattha ko eko āloketi, ko viloketi. Tathā cakkhu nissayapaccayo,
rūpaṃ ārammaṇapaccayo, āvajjanaṃ anantarasamanantarūpanissayanatthivigatapaccayo, āloko
upanissayapaccayo, vedanādayo sahajātapaccayo. Evametesaṃ paccayānaṃ samavāye
ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketīti
evamettha khandhāyatanadhātupaccayapaccavekkhaṇavasenapi asammohasampajaññaṃ veditabbaṃ.
    Samiñjite parisāriteti pabbānaṃ samiñjanapasāraṇe. Tattha cittavaseneva
samiñjanapasāraṇaṃ akatvā hatthapādānaṃ samiñjanapasāraṇapaccayā atthānatthaṃ
pariggaṇhitvā atthapariggaṇhaṇaṃ sātthakasampajaññaṃ. Tattha hatthapāde aticiraṃ
samiñjitvā vā pasāretvā vā ṭhitassa khaṇe khaṇe vedanā uppajjanti, cittaṃ
ekaggaṃ na labhati, kammaṭṭhānaṃ paripatati, visesaṃ nādhigacchati. Kāle samiñjantassa
kāle pasārentassa pana tā vedanā nuppajjanti, cittaṃ ekaggaṃ hoti,
kammaṭṭhānaṃ phātiṃ gacchati, visesamadhigacchatīti evaṃ atthānatthapariggaṇhaṇaṃ
veditabbaṃ.
    Atthe pana satipi sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggaṇhaṇaṃ
sappāyasampajaññaṃ. Tatrāyaṃ nayo:- mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ
gaṇhanti, tesaṃ piṭṭhipasse daharabhikkhuniyo dhammaṃ suṇanti, tattheko daharo
hatthaṃ pasārento kāyasaṃsaggaṃ patvā teneva kāraṇena gihī jāto. Aparo
bhikkhu pādaṃ pasārento aggimhi pasāresi, aṭṭhiṃ āhacca pādo jhāyi. Aparo
vammike pasāresi, so āsivisena daṭṭho. Aparo cīvarakuṭidaṇḍake pasāresi,
taṃ maṇisappo ḍaṃsi. Tasmā evarūpe asappāye apasāretvā sappāye
pasāretabbaṃ. Idamettha sappāyasampajaññaṃ.
@Footnote: 1 Sī. catussannaṃ
    Gocarasampajaññaṃ pana mahātheravatthunā dīpetabbaṃ:- mahāthero kira
divāṭṭhāne nisinno antevāsikehi saddhiṃ kathayamāno sahasā hatthaṃ samiñjitvā
puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjesi. Taṃ antevāsikā pucchiṃsu "kasmā
bhante sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjitthā"ti.
Yato paṭṭhāyāhaṃ āvuso kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ
muñcitvā hattho samiñjitapubbo, idāni pana tumhehi saddhiṃ kathayamānena
kammaṭṭhānaṃ muñcitvā samiñjito, tasmā puna yathāṭhāne ṭhapetvā samiñjesinti.
Sādhu bhante bhikkhunā nāma evarūpena bhavitabbanti. Evamevatthāpi
kammaṭṭhānāvijahanameva gocarasampajaññanti veditabbaṃ.
    Abbhantare attā nāma koci samiñjanto vā pasārento vā natthi,
vuttappakāracittakiriyavāyodhātuvipphārena pana suttākaḍḍhanavasena dāruyantassa 1-
hatthapādalaḷanaṃ 2- viya sammiñjanapasāraṇaṃ hotīti parijānanaṃ panettha
asammohasampajaññanti veditabbaṃ.
    Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena,
pattassa bhikkhāpaṭiggahaṇādivasena paribhogo dhāraṇaṃ nāma. Tattha
saṅghāṭicīvaradhāraṇe tāva nivāsetvā pārupitvā ca piṇḍāya caranto āmisalābho,
"sītassa paṭighātāyā"tiādinā nayena bhagavatā vuttappakāroyeva ca attho attho nāma.
Tassa vasena sātthakasampajaññaṃ veditabbaṃ.
    Uṇhapakatikassa pana dubbalassa ca cīvaraṃ sukhumaṃ sappāyaṃ, sītālukassa
ghanaṃ dupaṭṭaṃ. Viparītaṃ asappāyaṃ. Yassa kassaci jiṇṇaṃ asappāyameva. Aggaḷādidānena
hissa taṃ palibodhakaraṃ hoti. Tathā paṭṭuṇṇadukūlādibhedaṃ lobhanīyacīvaraṃ. Tādisañhi
@Footnote: 1 Ma. rūpayantassa   2 Sī.,ka. hatthapādakaḍḍhanaṃ, Ma. hatthapādaloḷanaṃ
Araññe ekassa nivāsantarāyakaraṃ jīvitantarāyakarañcāpi hoti. Nippariyāyena
pana yaṃ nimittakammādimicchājīvavasena uppannaṃ, yañcassa sevamānassa akusalā
dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ asappāyaṃ. Viparītaṃ sappāyaṃ,
tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca
gocarasampajaññaṃ veditabbaṃ.
    Abbhantare attā nāma koci cīvaraṃ pārupanto natthi, vuttappakāra-
cittakiriyavāyodhātuvipphāreneva pana cīvarapārupanaṃ hoti. Tattha cīvarampi acetanaṃ,
kāyopi acetano. Cīvaraṃ na jānāti "mayā kāyo pārupito"ti. Kāyopi na jānāti
"ahaṃ cīvarena pārupito"ti. Dhātuyova dhātusamūhaṃ paṭicchādenti paṭapilotikāya
potthakarūpapaṭicchādane viya. Tasmā neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ,
na asundaraṃ labhitvā domanassaṃ. Nāgavammikacetiyarukkhādīsu hi keci mālāgandha-
dhūmavatthādīhi sakkāraṃ karonti, keci gūthamuttakaddamadaṇḍasatthappahārādīhi asakkāraṃ.
Na tehi nāgavammikarukkhādayo somanassaṃ vā karonti domanassaṃ vā. Evameva
neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā
domanassanti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.
    Pattadhāraṇepi pattaṃ sahasāva aggahetvā "imaṃ gahetvā piṇḍāya
caramāno bhikkhaṃ labhissāmī"ti evaṃ pattaggahaṇapaccayā paṭilabhitabbaatthavasena
sātthakasampajaññaṃ veditabbaṃ. Kisadubbalasarīrassa pana garupatto asappāyo. Yassa
kassaci catupañcagaṇḍikāhato dubbisodhanīyo asappāyova. Duddhotapatto hi na
vaṭṭati, taṃ dhovantasseva cassa palibodho  hoti. Maṇivaṇṇapatto pana lobhanīyo
cīvare vuttanayeneva asappāyo. Nimittakammādivasena laddho, pana yañcassa
sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, ayaṃ
Ekantaasappāyova. Viparīto sappāyo. Tassa vasenettha sappāyasampajaññaṃ,
kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.
    Abbhantare attā nāma koci pattaṃ gaṇhanto natthi, vuttappakāra-
cittakiriyavāyodhātuvipphāreneva pattaggahaṇaṃ nāma hoti. Tattha pattopi acetano,
hatthāpi acetanā. Patto na jānāti "ahaṃ hatthehi gahito"ti. Hatthāpi na
jānanti "patto amhehi gahito"ti. Dhātuyova dhātusamūhaṃ gaṇhanti saṇḍāsena
aggivaṇṇapattaggahaṇe viyāti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ
veditabbaṃ.
    Apica yathā chinnahatthapāde vaṇamukhehi paggharitapubbalohitakimikule
nīlamakkhikasamparikiṇṇe anāthasālāya anāthamanusse disvā dayālukā purisā tesaṃ
vaṇapaṭacoḷakāni ceva kapālādīhi ca bhesajjāni ca upanāmenti. Tattha
coḷakānipi kesañci saṇhāni, kesañci thūlāni pāpuṇanti, bhesajjakapālānipi
kesañci susaṇṭhānāni kesañci dusaṇṭhānāni pāpuṇanti, na te tattha sumanā
vā dummanā vā honti. Vaṇapaṭicchādanamatteneva hi coḷakena
bhesajjapaṭiggahaṇamatteneva ca kapālakena tesaṃ attho. Evameva yo bhikkhu vaṇacoḷakaṃ
viya cīvaraṃ, bhesajjakapālakaṃ viya ca pattaṃ, kapāle bhesajjamiva ca patte laddhabhikkhaṃ
sallakkheti, ayaṃ saṅghāṭipattacīvaradhāraṇe asammohasampajaññena uttamasampajānakārīti
veditabbo.
    Asitādīsu asiteti piṇḍapātabhojane. Pīteti yāguādipāne. Khāyiteti
piṭṭhakhajjakādikhādane. Sāyiteti madhuphāṇitādisāyane. Tattha "neva davāyā"tiādinā
nayena vutto aṭṭhavidhopi attho attho nāma, tassa vasena sātthakasampajaññaṃ
veditabbaṃ.
    Lūkhapaṇītatittamadhurādīsu pana yena bhojanena yassa aphāsu hoti, taṃ tassa
asappāyaṃ. Yaṃ pana nimittakammādivasena paṭiladdhaṃ, yañcassa bhuñjato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti, taṃ ekantaasappāyameva. Viparītaṃ sappāyaṃ.
Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ
veditabbaṃ.
    Abbhantare attā nāma koci bhuñjako natthi, vuttappakāracittakiriyavāyodhātu-
vipphāreneva pana 1- pattapaṭiggahaṇaṃ nāma hoti, cittakiriyavāyodhātuvipphāreneva
hatthassa patte otāraṇaṃ nāma hoti, cittakiriyavāyodhātuvipphāreneva ālopakaraṇaṃ
ālopauddharaṇaṃ mukhavivaraṇaṃ ca hoti. Na koci kuñcikāya na yantakena hanukaṭṭhīni
vivarati, cittakiriyavāyodhātuvipphāreneva ālopassa mukhe ṭhapanaṃ uparidantānaṃ
musalakiccasādhanaṃ heṭṭhādantānaṃ udukkhalakiccasādhanaṃ jivhāya hatthakiccasādhanañca
hoti. Iti naṃ tattha aggajivhāya tanukakheḷo, mūlajivhāya bahalakheḷo makkheti.
Taṃ heṭṭhādantaudukkhale jivhāhatthaparivattitaṃ kheḷaudakatemitaṃ
uparidantamusalasañcuṇṇitaṃ koci kaṭacchunā vā dabbiyā vā anto pavesento nāma
natthi, vāyodhātuyāva pavisati. Paviṭṭhaṃ paviṭṭhaṃ koci palālasantharaṃ katvā dhārento
nāma natthi, vāyodhātuvaseneva tiṭṭhati. Ṭhitaṃ ṭhitaṃ koci uddhanaṃ aggiṃ jāletvā
katvā pacanto nāma natthi, tejodhātuyāva paccati. Pakkaṃ pakkaṃ koci daṇḍakena
vā yaṭṭhiyā vā bahi nīharaṇo nāma natthi, vāyodhātuyeva nīharati. Iti
vāyodhātu atiharati ca vītiharati ca dhāreti  parivatteti ca sañcuṇṇeti ca
visoseti ca, nīharati ca, paṭhavīdhātu dhāreti ca parivatteti ca sañcuṇṇeti ca
visoseti ca, āpodhātu sineheti ca allattañca anupāleti, tejodhātu
antopaviṭṭhaṃ paripāceti, ākāsadhātu añjaso hoti, viññāṇadhātu tattha tattha
sammāpayogamanvāya ābhujatīti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ
veditabbaṃ.
@Footnote: 1 Ma. pana-saddo na dissati
    Apica gamanato pariyesanato paribhogato āsayato nidhānato aparipakkato
paripakkato phalato nissandato sammakkhaṇatoti evaṃ dasavidhaṃ paṭikūlabhāvaṃ
paccavekkhaṇatopettha asammohasampajaññaṃ veditabbaṃ. Vitthārakathā panettha
visuddhimagge 1- āhārapaṭikūlasaññāniddesato gahetabbā.
     Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Tattha
pattakāle uccārapassāvaṃ akarontassa sakalasarīrato sedā muñcanti, akkhīni bhamanti,
cittaṃ na ekaggaṃ hoti, aññe ca rogā uppajjanti. Karontassa pana sabbaṃ
taṃ na hotīti ayamettha attho. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.
Aṭṭhāne uccārapassāvaṃ karontassa pana āpatti hoti, ayaso vaḍḍhati,
jīvitantarāyopi hoti. Patirūpe ṭhāne karontassa sabbaṃ taṃ na hotīti idamettha
sappāyaṃ, tassa vasena sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca
gocarasampajaññaṃ veditabbaṃ.
     Abbhantare attā nāma koci uccārapassāvakammaṃ karonto natthi,
cittakiriyavāyodhātuvipphāreneva pana uccārapassāvakammaṃ hoti. Yathā pana pakkeva 2-
gaṇḍe gaṇḍabhedena pubbalohitaṃ akāmatāya nikkhamati, yathā ca atibharitā
udakabhājanā udakaṃ akāmatāya nikkhamati, evaṃ pakkāsayamuttavatthīsu sannicitā
uccārapassāvā vāyuvegasamuppīḷitā akāmatāyapi nikkhamanti. So panāyaṃ evaṃ
nikkhamanto uccārapassāvo neva tassa bhikkhuno attano hoti na parassa, kevalaṃ
sarīranissandova hoti. Yathā kiṃ? yathā udakatumbato purāṇaudakaṃ chaḍḍentassa neva
taṃ attano hoti na paresaṃ, kevalaṃ paṭijagganamattameva hoti. Evaṃ
pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.
@Footnote: 1 visuddhi. 2/154 (syā)             2 cha.Ma. pakke
     Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane.
Jāgariteti jāgaraṇe. Bhāsiteti kathane. Tuṇhībhāveti akathane. Ettha ca yo ciraṃ
gantvā vā caṅkamitvā vā aparabhāge ṭhito iti paṭisañcikkhati "caṅkamanakāle
pavattā rūpārūpadhammā ettheva niruddhā"ti, ayaṃ gate sampajānakārī nāma.
     Yo sajjhāyaṃ vā karonto pañhaṃ vā vissajjento kammaṭṭhānaṃ vā
manasikaronto ciraṃ ṭhatvā aparabhāge nisinno iti paṭisañcikkhati "ṭhitakāle pavattā
rūpārūpadhammā ettheva niruddhā"ti, ayaṃ ṭhite sampajānakārī nāma.
     Yo sajjhāyādikaraṇavaseneva 1- ciraṃ nisīditvā aparabhāge nipanno iti
paṭisañcikkhati "nisinnakāle pavattā rūpārūpadhammā ettheva niruddhā"ti, ayaṃ
nisinne sampajānakārī nāma.
     Yo pana nipannakova sajjhāyaṃ vā karonto kammaṭṭhānaṃ vā manasikaronto
niddaṃ okkamitvā aparabhāge vuṭṭhāya iti paṭisañcikkhati "sayanakāle pavattā
rūpārūpadhammā ettheva niruddhā"ti, ayaṃ sutte ca jāgarite ca sampajānakārī
nāma. Kiriyamayacittānañhi appavattaṃ suttaṃ nāma, pavattaṃ jāgaritaṃ nāmāti.
     Yo pana bhāsamāno "ayaṃ saddo nāma oṭṭhe ca paṭicca dante ca
jivhañca tāluñca paṭicca cittassa ca tadanurūpaṃ payogaṃ paṭicca jāyatī"ti sato
sampajāno bhāsati, ciraṃ vā pana kālaṃ sajjhāyaṃ vā katvā dhammaṃ vā kathetvā
kammaṭṭhānaṃ vā parivattetvā pañhaṃ vā vissajjetvā aparabhāge tuṇhībhūto iti
paṭisañcikkhati "bhāsitakāle uppannā rūpārūpadhammā ettheva niruddhā"ti, ayaṃ
bhāsite sampajānakārī nāma.
@Footnote: 1 ka. sajjhāyādigahitavaseneva
    Yo tuṇhībhūto ciraṃ dhammaṃ vā kammaṭṭhānaṃ vā manasikatvā aparabhāge
iti paṭisañcikkhati "tuṇhībhūtakāle pavattā rūpārūpadhammā ettheva niruddhā"ti.
Upādārūpapavattiyā sati bhāsati nāma, asati tuṇhī bhavati nāmāti, ayaṃ tuṇhībhāve
sampajānakārī nāmāti. Evamettha asammohasampajaññaṃ, tassa vasena sampajānakāritā
veditabbā. Imasmiṃ sutte satipaṭṭhānamissakasampajaññaṃ pubbabhāgaṃ kathitaṃ.



             The Pali Atthakatha in Roman Book 13 page 252-272. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5487              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5487              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=243              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3661              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3584              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3584              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]