ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page104.

Anutappā 1- hotīti anutāpakarā hoti. Tattha cakkavattirañño kālakiriyā ekacakkavāḷe devamanussānaṃ anutāpakarā hoti. Buddhānaṃ kālakiriyā dasasahassacakkavāḷe 2- devamanussānaṃ anutāpakarā hoti. Tena vuttaṃ "bahuno janassa anutappā hotī"ti. [174] Pañcame adutiyoti dutiyakassa 3- buddhassa abhāvā adutiyo. Cattāro hi buddhā sutabuddho catusaccabuddho paccekabuddho sabbaññubuddhoti. Tattha bahussuto bhikkhu sutabuddho nāma. Khīṇāsavo catusaccabuddho nāma. Kappasatasahassādhikāni dve asaṅkhyeyyāni pāramiyo pūretvā sāmaṃ paṭividdhapaccekabuddhañāṇo paccekabuddho nāma. Kappasatasahassādhikāni cattāri vā aṭṭha vā soḷasa vā asaṅkhyeyyāni pāramiyo pūretvā tiṇṇaṃ mārānaṃ matthakaṃ madditvā paṭividdhasabbaññutañāṇo sabbaññubuddho nāma. Imesu catūsu buddhesu sabbaññubuddhova adutiyo nāma. Na hi tena saddhiṃ añño sabbaññubuddho nāma uppajjati. Asahāyoti attabhāvena vā paṭividdhadhammehi vā sadiso sahāyo nāma assa natthīti asahāyo. "laddhasahāyo kho pana so bhagavā sekkhāsekkhānaññeva 4- paṭipadānan"ti iminā pariyāyena 5- sekkhāsekkhā buddhānaṃ 6- sahāyā nāma honti. Appaṭimoti paṭimā vuccati attabhāvo, tassa attabhāvasadisā aññā paṭimā natthīti appaṭimo. Yāpi ca manussā suvaṇṇarajatādimayā paṭimā karonti, tāsu vālaggamattampi okāsaṃ tathāgatassa attabhāvasadisaṃ kātuṃ samattho nāma natthīti sabbatthāpi appaṭimo. Appaṭisamoti attabhāvenevassa paṭisamo nāma koci natthīti appaṭisamo. Appaṭibhāgoti yena tathāgatena 7- "cattāro satipaṭṭhānā"tiādinā nayena dhammā desitā, tena puna "cattāro 8- satipaṭṭhānā, tayo vā pañca vā"tiādinā nayena @Footnote: 1 Sī. ānutappā 2 cha.Ma....cakkavāḷesu 3 cha.Ma. dutiyassa @4 Sī.,i.,cha.Ma. sekhānañceva 5 cha.Ma.,i. iminā pana pariyāyena 6 cha.Ma. sekhāsekhā @buddhānaṃ, i. sekhāsekhabuddhānaṃ 7 cha.Ma.,i. ye tathāgatena 8 cha.Ma.,i. tesu na @cattāro

--------------------------------------------------------------------------------------------- page105.

Paṭibhāgaṃ kātuṃ samattho nāma natthīti appaṭibhāgo. Appaṭipuggaloti añño koci "ahaṃ buddho"ti evaṃ paṭiññaṃ dātuṃ samattho nāma puggalo 1- natthīti appaṭipuggalo. Asamoti appaṭipuggalattāva sabbasattehi asamo. Asamasamoti asamā vuccanti atītānāgatā sabbaññubuddhā, tehi asamehi samoti asamasamo. Dvipadānaṃ 2- aggoti sammāsambuddho apadānaṃ dvipadānaṃ catuppadānaṃ bahup- padānaṃ rūpiarūpisaññiasaññinevasaññināsaññisattānaṃ aggova, kasmā idha dvipadānaṃ aggoti vutto? seṭṭhataravasena. Imasmiṃ hi loke seṭṭho nāma uppajjamāno apadacatuppadabahuppadesu nuppajjati, dvipadesuyeva uppajjati. Kataradvipadesūti? manussesu ceva devesu ca. Manussesu ca 3- uppajjamāno tisahassimahāsahassilokadhātuṃ vase vattetuṃ samattho buddho hutvā uppajjati. Devesu uppajjamāno dasasahassiloka- dhātuvasavattī mahābrahmā hutvā uppajjati. So tassa kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravaseneva 4- dvipadānaṃ aggoti vutto. [175-186] Chaṭṭhādīsu ekapuggalassa bhikkhave pātubhāvā mahato cakkhussa pātubhāvo hotīti bhikkhave ekapuggalassa tathāgatassa arahato sammāsambuddhassa pātubhāvena mahantassa cakkhussa pātubhāvo hoti. Tasmiṃ puggale pātubhūte taṃpi pātubhūtameva hoti, na vinā tassa pātubhāvena pātubhavati. Pātubhāvoti uppatti nipphatti. Katamassa cakkhussāti? paññācakkhussāti. Kīvarūpassāti? sāriputtat- therassa vipassanāpaññāsadisassa mahāmoggallānattherassa samādhipaññāsadisassāti. Ālokādīsupi eseva nayo. Ubhinnaṃ aggasāvakānaṃ paññāālokasadisoyevāti ettha 5- āloko, paññāobhāsasadisoyeva ca 6- obhāso adhippeto. "mahato cakkhussa, mahato ālokassa, mahato obhāsassā"ti imāni tīṇipi 7- lokiyalokuttaramissakāni kathitānīti veditabbāni. @Footnote: 1 cha.Ma. kātuṃ samattho puggalo 2 pāli.,Sī.,i. dipadānaṃ 3 cha.Ma.,i. ayaṃ saddo na @dissati 4 cha.Ma.,i. seṭṭhataravasenesa 5 cha.Ma....sadisoyeva hi ettha 6 cha.Ma. ayaṃ @saddo na dissati 7 cha.Ma.,i. imāni ca pana tīṇipi

--------------------------------------------------------------------------------------------- page106.

Channaṃ anuttariyānanti uttarivirahitānaṃ 1- channaṃ uttamadhammānaṃ. Tattha dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ pāricariyānuttariyaṃ anussatānuttariyanti imāni cha anuttariyāni. Imesaṃ pātubhāvo hotīti attho. Āyasmā hi ānandatthero sāyaṃ pātaṃ tathāgataṃ cakkhuviññāṇena daṭṭhuṃ labhati, idaṃ dassanānuttariyaṃ. Aññopi sotāpanno vā sakadāgāmī vā anāgāmī vā ānandatthero viya tathāgataṃ dassanāya labhati, idampi dassanānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalaṃ dassanāya labhitvā taṃ dassanaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, idaṃ dassanameva nāma, mūladassanaṃ pana dassanānuttariyaṃ nāma. Ānandatthero viya ca abhiṇhaṃ 2- dasabalassa vacanaṃ sotaviññāṇena sotuṃ labhati, idaṃ savanānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya tathāgatassa vacanaṃ savanāya labhanti, idampi savanānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya tathāgatassa vacanaṃ sotuṃ labhitvā taṃ savanaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, idaṃ savanameva nāma, mūlasavanaṃ pana savanānuttariyaṃ nāma. Ānandatthero viya 3- dasabale saddhaṃ paṭilabhati, idaṃ lābhānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabale saddhāpaṭilābhaṃ labhitvā 4- paṭilābhaṃ paṭilabhanti, 5- idampi lābhānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabale saddhāpaṭilābhaṃ labhitvā taṃ lābhaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ lābhoyeva nāma, mūlalābho pana lābhānuttariyaṃ nāma. Ānandatthero viya ca dasabalassa sāsane tisso sikkhā sikkhati, idaṃ sikkhānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabalassa sāsane @Footnote: 1 cha.Ma.,i. uttaritaravirahitānaṃ 2 cha.Ma.,i. ānandattheroyeva ca abhikkhaṇaṃ @3 cha.Ma.,i. ānandattheroyeva ca. evamuparipi 4 cha.Ma.,i. labhanti @5 cha.Ma.,i. paṭilābhaṃ paṭilabhantīti ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page107.

Tisso sikkhā sikkhanti, idampi sikkhānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalassa sāsane tisso sikkhā sikkhitvā tā sikkhā vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ sikkhāyeva nāma, mūlasikkhā pana sikkhānuttariyaṃ nāma. Ānandatthero viya ca abhiṇhaṃ dasabalaṃ paricarati, idaṃ pāricariyānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya abhiṇhaṃ dasabalaṃ paricaranti, idaṃpi pāricariyānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalaṃ paricaritvā taṃ pāricariyaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ pāricariyāyeva nāma, mūlapāricariyā pana pāricariyānuttariyaṃ nāma. Ānandatthero viya ca dasabalassa lokiyalokuttaraguṇe anussarati, idaṃ anussatānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabalassa lokiyalokuttaraguṇe anussaranti, idaṃpi anussatānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalassa lokiyalokuttaraguṇe anussaritvā taṃ anussatiṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ anussatiyeva nāma, mūlānussati pana anussatānuttariyaṃ nāma. Imāni cha anuttariyāni, imesaṃ pātubhāvo hoti. Imāni ca pana cha anuttariyāni lokiyalokuttaramissakāni kathitānīti veditabbāni. Catunnaṃ paṭisambhidānaṃ sacchikiriyā hotīti catasso hi paṭisambhidāyo atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidāti. Tattha atthesu ñāṇaṃ atthapaṭisambhidā, dhammesu ñāṇaṃ dhammapaṭisambhidā, atthadhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. Ayamettha saṅkhepo, vitthāro panetāsaṃ abhidhamme 1- āgatoyeva. Imāsaṃ catassannaṃ paṭisambhidānaṃ buddhuppāde paccakkhakiriyā hoti, na vinā buddhuppādā. Etāsaṃ sacchikiriyā hotīti attho. 2- Imāpi lokiyalokuttarāva kathitāti veditabbā. @Footnote: 1 abhi.vi. 35/718/359 paṭisambhidāvibhaṅga 2 cha.Ma.,i. sacchikiriyāti attho

--------------------------------------------------------------------------------------------- page108.

Anekadhātupaṭivedhoti "cakkhudhātu rūpadhātū"tiādīnaṃ aṭṭhārasannaṃ dhātūnaṃ buddhuppādeyeva paṭivedho hoti, na vinā buddhuppādenāti attho. Nānādhātu- paṭivedho hotīti ettha imā ca 1- aṭṭhārasa dhātuyo nānāsabhāvato nānādhātuyoti veditabbā. Yo panetāsaṃ "nānāsabhāvā etthā"ti 2- evaṃ nānākāraṇato 3- paṭivedho, ayaṃ nānādhātupaṭivedho nāma. Vijjāvimuttiphalasacchikiriyāti ettha vijjāti phalañāṇaṃ, vimuttīti tadavasesā sotāpattiphalasampayuttā 4- dhammā. Sotāpattiphalasacchikiriyāti sototi paṭhamamaggo, tena sotena pattabbaṃ phalanti 5- sotāpattiphalaṃ. Sakadāgāmiphalādīni pākaṭāneva. [187] Anuttaranti niruttaraṃ. 6- Dhammacakkanti seṭṭhacakkaṃ. Cakkasaddo hesa:- "catubbhi aṭṭhajjhagamā aṭṭhābhi ceva 7- soḷasa soḷasābhi ca bāttiṃsa 8- atricchaṃ cakkamāsado icchāhatassa posassa cakkaṃ bhamati matthake"ti 9- ettha urucakke. 10- "cakkasamārūḷhā jānapadā pariyāyantī"ti 11- ettha iriyāpathacakke. "athakho so bhikkhave rathakāro yantaṃ cakkaṃ chahi māsehi niṭṭhitaṃ, taṃ pavattesī"ti 12- ettha dārucakke. "addasā kho doṇo brāhmaṇo bhagavato pādesu cakkāni sahassārānī"ti 13- ettha lakkhaṇacakke. "cattārimāni bhikkhave cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattatī"ti 14- ettha sampatticakke. "dibbaṃ cakkaratanaṃ pātubhavatī"ti 15- ettha ratanacakke. Idha pana dhammacakke āgato. @Footnote: 1 cha.Ma.,i. nānādhātupaṭivedhoti ettha imāva 2 cha.Ma.,i. etāti @3 cha.Ma.,i. nānākaraṇato 4 cha.Ma. phasasampayuttā, i. phalasampayuttakā @5 Sī.,i. pavattaphalanti 6 Ma. anuttariyaṃ 7 cha.Ma. aṭṭhāhipi ca, i. iṭṭhāhi ca @8 ka. chattiṃsā 9 khu.jā. 27/104/34 mittavindajātaka (syā) 10 Ma. khuracakke @11 aṅ.tika. 20/63/174 bhayasutta, aṅ.pañcaka. 22/54/75 nīvaraṇavagga (syā) @12 aṅ.tika. 20/15/106 sacetanasutta 13 aṅ.catukka. 21/36/42 doṇasutta @14 aṅ.catukka. 21/31/37 cakkasutta 15 dī.Ma. 10/243/150 cakkaratana, Ma.u. @14/256/223 bālapaṇḍitasutta

--------------------------------------------------------------------------------------------- page109.

Pavattitanti ettha ca dhammacakkaṃ abhinīharati nāma, abhinīhaṭaṃ nāma, uppādeti nāma, uppāditaṃ nāma, pavatteti nāma, pavattitaṃ nāmāti ayaṃ pabhedo veditabbo. Kuto paṭṭhāya dhammacakkaṃ abhinīharati nāmāti? yadā sumedhabrāhmaṇo hutvā kāmesu Ādīnavaṃ nekkhammeva 1- ānisaṃsaṃ disvā sattasatakamahādānaṃ 2- datvā isipabbajjaṃ pabbajitvā pañca abhiññā aṭṭha samāpattiyo nibbattesi, tato paṭṭhāya dhammacakkaṃ abhinīharati nāma. Kuto paṭṭhāya abhinīhaṭaṃ nāmāti? yadā aṭṭha dhamme samodhānetvā Dipaṅkarapādamūle mahābodhimaṇḍatthāya mānasaṃ bandhitvā "byākaraṇamaladdhā na vuṭṭhahissāmī"ti viriyādhiṭṭhānaṃ adhiṭṭhāya nipanno dasabalassa santikā byākaraṇaṃ labhi, tato paṭṭhāya dhammacakkaṃ abhinīhaṭaṃ nāma. Kuto paṭṭhāya uppādeti nāmāti? tato paṭṭhāya dānapāramiṃ pūrentopi Dhammacakkaṃ uppādeti nāma. Sīlapāramiṃ pūrentopi .pe. Upekkhāpāramiṃ pūrentopi dhammacakkaṃ uppādeti nāma. Dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo pūrentopi, pañca mahāpariccāge pariccajantopi, ñātatthacariyaṃ pūrentopi dhammacakkaṃ uppādeti nāma. Vessantarabhāve ṭhatvā sattasatakamahādānaṃ datvā puttadāraṃ dānamukhe niyyādetvā 3- pāramikūṭaṃ gahetvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devatāhi āyācito paṭiññaṃ datvā pañcamahāvilokanaṃ vilokentopi dhammacakkaṃ uppādetiyeva nāma. Mātukucchiyaṃ paṭisandhiṃ gaṇhantopi, paṭisandhikkhaṇe dasasahassacakkavāḷaṃ kampentopi, mātukucchito nikkhantadivase tatheva lokaṃ kampentopi, sampatijāto sattapadāni gantvā "aggohamasmī"ti sīhanādaṃ nadantopi, ekūnatiṃsa saṃvaccharāni agāramajjhe vasantopi, mahābhinikkhamanaṃ nikkhamantopi, anomānadītīre pabbajantopi, mahāpadhāne cha vassāni viriyaṃ karontopi, sujātāya dinnaṃ madhupāyāsaṃ bhuñjitvā @Footnote: 1 cha.Ma.,i. nekkhamme ca 2 Sī.,i. sattāhaṃ mahādānaṃ 3 cha.Ma. niyyātetvā

--------------------------------------------------------------------------------------------- page110.

Suvaṇṇapātiṃ nadiyā pavāhetvā sāyaṇhasamaye bodhimaṇḍavaraṃ gato 1- puratthimalokadhātuṃ olokento nisīditvā suriye dharamāneyeva mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ anussarantopi, majjhimayāme dibbacakkhuṃ visodhentopi, paccūsakāle samanantare paccayākāraṃ sammasitvā sotāpattimaggaṃ paṭivijjhantopi, sotāpattiphalaṃ sacchikarontopi, sakadāgāmimaggaṃ sakadāgāmiphalaṃ anāgāmimaggaṃ anāgāmiphalaṃ sacchikarontopi, arahattamaggaṃ paṭivijjhantopi dhammacakkaṃ uppādetiyeva nāma. Arahattaphalakkhaṇe pana teneva ca dhammacakkaṃ uppāditaṃ nāma. Buddhānaṃ hi sakalo guṇarāsi 2- arahattaphaleneva saddhiṃ ijjhati. Tasmā tena tasmiṃ khaṇe dhammacakkaṃ uppāditaṃ nāma hoti. Kadā pavatteti nāma? bodhimaṇḍe sattasattāhaṃ vītināmetvā isipatane Migadāye aññākoṇḍaññattheraṃ kāyasakkhiṃ katvā dhammacakkappavattanasuttantaṃ desento dhammacakkaṃ pavatteti nāma. Yadā pana aññākoṇḍaññattherena dasabalassa desanāñāṇānubhāvanibbattaṃ savanaṃ labhitvā sabbapaṭhamaṃ dhammo adhigato, tato paṭṭhāya dhammacakkaṃ pavattitaṃ nāma hotīti veditabbaṃ. 3- Dhammacakkanti cetaṃ desanāñāṇassapi nāmaṃ paṭivedhañāṇassapi. Tesu desanāñāṇaṃ lokiyaṃ, paṭivedhañāṇaṃ lokuttaraṃ. Kassa desanāñāṇaṃ paṭivedhañāṇanti 4- ? na aññassa kassaci, sammāsambuddhasseva desanāñāṇañca paṭivedhañāṇañcāti veditabbaṃ. Sammadevāti hetunā nayeneva 5- kāraṇeneva. Anuppavattetīti yathā purato gacchantassa pacchato gacchanto taṃ anugacchati nāma, evaṃ paṭhamataraṃ satthārā pavattitaṃ thero anuppavatteti nāma. Kathaṃ? satthā hi "cattārome bhikkhave satipaṭṭhānā, @Footnote: 1 cha.Ma.,i......varagato 2 cha.Ma. sakalalokiyalokuttaraguṇarāsi, i. sakalaguṇarāsi @3 i. ñātabbaṃ 4 cha.Ma.,i. desanāpaṭivedhañāṇanti 5 cha.Ma. nayena

--------------------------------------------------------------------------------------------- page111.

Katame cattāro"ti kathento dhammacakkaṃ pavatteti nāma, dhammasenāpati sāriputtat- theroyeva 1- "cattārome āvuso satipaṭṭhānā"ti kathento dhammacakkaṃ anuppavatteti nāma. Sammappadhānādīsupi eseva nayo. Na kevalañca bodhipakkhiyadhammesu, "cattārimāni bhikkhave ariyasaccāni, cattārome bhikkhave ariyavaṃsā"tiādīsupi eseva nayo netabbo. 2- Evaṃ sammāsambuddho dhammacakkaṃ pavatteti nāma, thero dasabalena pavattitaṃ dhammacakkaṃ anuppavatteti nāma. Evaṃ dhammacakkaṃ anuppavattentena pana therena dhammo desitopi pakāsitopi satthārā desito pakāsitova hoti. Yo koci 3- bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā devo vā sakko vā māro vā brahmā vā dhammaṃ desetu, sabbo 4- so satthārā desito pakāsito nāma hoti, sesajano pana lekhahārakapakkhe 5- ṭhitova nāma hoti. Kathaṃ? yathā hi raññā dinnaṃ paṇṇaṃ vācetvā taṃ kammaṃ karonti, yena kenaci tathākāritaṃpi raññā kāritanti pavuccati. 6- Mahārājā viya hi sammāsambuddho. Rājapaṇṇaṃ viya tepiṭakaṃ buddhavacanaṃ. Paṇṇadānaṃ viya tepiṭakena nayamukhadānaṃ 7- paṇṇaṃ vācetvā kammānaṃ 8- karaṇaṃ viya catassannaṃ 9- parisānaṃ attano balena buddhavacanaṃ uggaṇhāpetvā 10- paresaṃ desanā pakāsanā. Tattha yathā paṇṇaṃ vācetvā yena kenaci kataṃpi kāritaṃpi taṃ kammaṃ raññā kāritameva hoti, evameva yena kenaci desitopi pakāsitopi dhammo satthārāva desito pakāsito nāma hotīti veditabbo. Sesaṃ sabbattha uttānatthamevāti. Ekapuggalavaṇṇanā niṭṭhitā. Terasamo vaggo. @Footnote: 1 cha.Ma. sāriputtattheropi, i. sāriputtatthero teyeva 2 cha.Ma.,i. ādīsupi ayaṃ @nayo netabbova 3 cha.Ma.,i. yo hi koci 4 cha.Ma.,i. desetu pakāsetu, sabbo @5 Sī.,i. lekhahārakapakkhe nayamukhadāne 6 cha.Ma. 1/187/96 thokaṃ visadisaṃ @7 cha.Ma.,i. tepiṭake nayamukhadānaṃ 8 cha.Ma. taṃtaṃkammānaṃ, i. vācetvā vācetvā @kammānaṃ 9 cha.Ma. catunnaṃ, i. kāraṇaṃ viya catunnaṃ 10 cha.Ma.,i. uggaṇhitvā


             The Pali Atthakatha in Roman Book 14 page 104-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=2441&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=2441&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=585              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=572              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=572              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]