ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Anutappā 1- hotīti anutāpakarā hoti. Tattha cakkavattirañño kālakiriyā ekacakkavāḷe
devamanussānaṃ anutāpakarā hoti. Buddhānaṃ kālakiriyā dasasahassacakkavāḷe 2-
devamanussānaṃ anutāpakarā hoti. Tena vuttaṃ "bahuno janassa anutappā hotī"ti.
      [174] Pañcame adutiyoti dutiyakassa 3- buddhassa abhāvā adutiyo. Cattāro hi
buddhā sutabuddho catusaccabuddho paccekabuddho sabbaññubuddhoti. Tattha bahussuto
bhikkhu sutabuddho nāma. Khīṇāsavo catusaccabuddho nāma. Kappasatasahassādhikāni
dve asaṅkhyeyyāni pāramiyo pūretvā sāmaṃ paṭividdhapaccekabuddhañāṇo paccekabuddho
nāma. Kappasatasahassādhikāni cattāri vā aṭṭha vā soḷasa vā asaṅkhyeyyāni
pāramiyo pūretvā tiṇṇaṃ mārānaṃ matthakaṃ madditvā paṭividdhasabbaññutañāṇo
sabbaññubuddho nāma. Imesu catūsu buddhesu sabbaññubuddhova adutiyo nāma.
Na hi tena saddhiṃ añño sabbaññubuddho nāma uppajjati.
      Asahāyoti attabhāvena vā paṭividdhadhammehi vā sadiso sahāyo nāma assa
natthīti asahāyo. "laddhasahāyo kho pana so bhagavā sekkhāsekkhānaññeva 4-
paṭipadānan"ti iminā pariyāyena 5- sekkhāsekkhā buddhānaṃ 6- sahāyā nāma honti.
Appaṭimoti paṭimā vuccati attabhāvo, tassa attabhāvasadisā aññā paṭimā natthīti
appaṭimo. Yāpi ca manussā suvaṇṇarajatādimayā paṭimā karonti, tāsu vālaggamattampi
okāsaṃ tathāgatassa attabhāvasadisaṃ kātuṃ samattho nāma natthīti sabbatthāpi appaṭimo.
      Appaṭisamoti attabhāvenevassa paṭisamo nāma koci natthīti appaṭisamo.
Appaṭibhāgoti yena tathāgatena 7- "cattāro satipaṭṭhānā"tiādinā nayena dhammā
desitā, tena puna "cattāro 8- satipaṭṭhānā, tayo vā pañca vā"tiādinā nayena
@Footnote: 1 Sī. ānutappā  2 cha.Ma....cakkavāḷesu  3 cha.Ma. dutiyassa
@4 Sī.,i.,cha.Ma. sekhānañceva  5 cha.Ma.,i. iminā pana pariyāyena  6 cha.Ma. sekhāsekhā
@buddhānaṃ, i. sekhāsekhabuddhānaṃ  7 cha.Ma.,i. ye tathāgatena  8 cha.Ma.,i. tesu na
@cattāro
Paṭibhāgaṃ kātuṃ samattho nāma natthīti appaṭibhāgo. Appaṭipuggaloti añño koci
"ahaṃ buddho"ti evaṃ paṭiññaṃ dātuṃ samattho nāma puggalo 1- natthīti appaṭipuggalo.
Asamoti appaṭipuggalattāva sabbasattehi asamo. Asamasamoti asamā vuccanti
atītānāgatā sabbaññubuddhā, tehi asamehi samoti asamasamo.
      Dvipadānaṃ 2- aggoti sammāsambuddho apadānaṃ dvipadānaṃ catuppadānaṃ bahup-
padānaṃ rūpiarūpisaññiasaññinevasaññināsaññisattānaṃ aggova, kasmā idha dvipadānaṃ
aggoti vutto? seṭṭhataravasena. Imasmiṃ hi loke seṭṭho nāma uppajjamāno
apadacatuppadabahuppadesu nuppajjati, dvipadesuyeva uppajjati. Kataradvipadesūti?
manussesu ceva devesu ca. Manussesu ca 3- uppajjamāno tisahassimahāsahassilokadhātuṃ
vase vattetuṃ samattho buddho hutvā uppajjati. Devesu uppajjamāno dasasahassiloka-
dhātuvasavattī mahābrahmā hutvā uppajjati. So tassa kappiyakārako vā ārāmiko vā
sampajjati. Iti tatopi seṭṭhataravaseneva 4- dvipadānaṃ aggoti vutto.
      [175-186] Chaṭṭhādīsu ekapuggalassa bhikkhave pātubhāvā mahato cakkhussa
pātubhāvo hotīti bhikkhave ekapuggalassa tathāgatassa arahato sammāsambuddhassa
pātubhāvena mahantassa cakkhussa pātubhāvo hoti. Tasmiṃ puggale pātubhūte taṃpi
pātubhūtameva hoti, na vinā tassa pātubhāvena pātubhavati. Pātubhāvoti uppatti
nipphatti. Katamassa cakkhussāti? paññācakkhussāti. Kīvarūpassāti? sāriputtat-
therassa vipassanāpaññāsadisassa mahāmoggallānattherassa samādhipaññāsadisassāti.
Ālokādīsupi eseva nayo. Ubhinnaṃ aggasāvakānaṃ paññāālokasadisoyevāti ettha 5-
āloko, paññāobhāsasadisoyeva ca 6- obhāso adhippeto. "mahato cakkhussa, mahato
ālokassa, mahato obhāsassā"ti imāni tīṇipi 7- lokiyalokuttaramissakāni kathitānīti
veditabbāni.
@Footnote: 1 cha.Ma. kātuṃ samattho puggalo  2 pāli.,Sī.,i. dipadānaṃ  3 cha.Ma.,i. ayaṃ saddo na
@dissati 4 cha.Ma.,i. seṭṭhataravasenesa  5 cha.Ma....sadisoyeva hi ettha  6 cha.Ma. ayaṃ
@saddo na dissati  7 cha.Ma.,i. imāni ca pana tīṇipi
      Channaṃ anuttariyānanti uttarivirahitānaṃ 1- channaṃ uttamadhammānaṃ. Tattha
dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ pāricariyānuttariyaṃ
anussatānuttariyanti imāni cha anuttariyāni. Imesaṃ pātubhāvo hotīti attho.
Āyasmā hi ānandatthero sāyaṃ pātaṃ tathāgataṃ cakkhuviññāṇena daṭṭhuṃ labhati,
idaṃ dassanānuttariyaṃ. Aññopi sotāpanno vā sakadāgāmī vā anāgāmī vā
ānandatthero viya tathāgataṃ dassanāya labhati, idampi dassanānuttariyaṃ. Aparo
pana puthujjanakalyāṇako ānandatthero viya dasabalaṃ dassanāya labhitvā taṃ dassanaṃ
vaḍḍhetvā sotāpattimaggaṃ pāpeti, idaṃ dassanameva nāma, mūladassanaṃ pana
dassanānuttariyaṃ nāma.
      Ānandatthero viya ca abhiṇhaṃ 2- dasabalassa vacanaṃ sotaviññāṇena sotuṃ labhati,
idaṃ savanānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya tathāgatassa vacanaṃ
savanāya labhanti, idampi savanānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero
viya tathāgatassa vacanaṃ sotuṃ labhitvā taṃ savanaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, idaṃ
savanameva nāma, mūlasavanaṃ pana savanānuttariyaṃ nāma.
      Ānandatthero viya 3- dasabale saddhaṃ paṭilabhati, idaṃ lābhānuttariyaṃ. Aññepi
sotāpannādayo ānandatthero viya dasabale saddhāpaṭilābhaṃ labhitvā 4- paṭilābhaṃ
paṭilabhanti, 5-  idampi lābhānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero
viya dasabale saddhāpaṭilābhaṃ labhitvā taṃ lābhaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti,
ayaṃ lābhoyeva nāma, mūlalābho pana lābhānuttariyaṃ nāma.
      Ānandatthero viya ca dasabalassa sāsane tisso sikkhā sikkhati, idaṃ
sikkhānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabalassa sāsane
@Footnote: 1 cha.Ma.,i. uttaritaravirahitānaṃ  2 cha.Ma.,i. ānandattheroyeva ca abhikkhaṇaṃ
@3 cha.Ma.,i. ānandattheroyeva ca. evamuparipi  4 cha.Ma.,i. labhanti
@5 cha.Ma.,i. paṭilābhaṃ paṭilabhantīti ime pāṭhā na dissanti
Tisso sikkhā sikkhanti, idampi sikkhānuttariyaṃ. Aparo pana puthujjanakalyāṇako
ānandatthero viya dasabalassa sāsane tisso sikkhā sikkhitvā tā sikkhā vaḍḍhetvā
sotāpattimaggaṃ pāpeti, ayaṃ sikkhāyeva nāma, mūlasikkhā pana sikkhānuttariyaṃ nāma.
      Ānandatthero viya ca abhiṇhaṃ dasabalaṃ paricarati, idaṃ pāricariyānuttariyaṃ.
Aññepi sotāpannādayo ānandatthero viya abhiṇhaṃ dasabalaṃ paricaranti, idaṃpi
pāricariyānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalaṃ
paricaritvā taṃ pāricariyaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ pāricariyāyeva
nāma, mūlapāricariyā pana pāricariyānuttariyaṃ nāma.
      Ānandatthero viya ca dasabalassa lokiyalokuttaraguṇe anussarati, idaṃ
anussatānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabalassa
lokiyalokuttaraguṇe anussaranti, idaṃpi anussatānuttariyaṃ. Aparo pana
puthujjanakalyāṇako ānandatthero viya dasabalassa lokiyalokuttaraguṇe anussaritvā taṃ
anussatiṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ anussatiyeva nāma, mūlānussati pana
anussatānuttariyaṃ nāma. Imāni cha anuttariyāni, imesaṃ pātubhāvo hoti. Imāni ca
pana cha anuttariyāni lokiyalokuttaramissakāni kathitānīti veditabbāni.
     Catunnaṃ paṭisambhidānaṃ sacchikiriyā hotīti catasso hi paṭisambhidāyo
atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidāti.
Tattha atthesu ñāṇaṃ atthapaṭisambhidā, dhammesu ñāṇaṃ dhammapaṭisambhidā,
atthadhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā.
Ayamettha saṅkhepo, vitthāro panetāsaṃ abhidhamme 1- āgatoyeva. Imāsaṃ catassannaṃ
paṭisambhidānaṃ buddhuppāde paccakkhakiriyā hoti, na vinā buddhuppādā. Etāsaṃ
sacchikiriyā hotīti attho. 2- Imāpi lokiyalokuttarāva kathitāti veditabbā.
@Footnote: 1 abhi.vi. 35/718/359 paṭisambhidāvibhaṅga  2 cha.Ma.,i. sacchikiriyāti attho
    Anekadhātupaṭivedhoti "cakkhudhātu rūpadhātū"tiādīnaṃ aṭṭhārasannaṃ dhātūnaṃ
buddhuppādeyeva paṭivedho hoti, na vinā buddhuppādenāti attho. Nānādhātu-
paṭivedho hotīti ettha imā ca 1- aṭṭhārasa dhātuyo nānāsabhāvato nānādhātuyoti
veditabbā. Yo panetāsaṃ "nānāsabhāvā etthā"ti 2- evaṃ nānākāraṇato 3-
paṭivedho, ayaṃ nānādhātupaṭivedho nāma. Vijjāvimuttiphalasacchikiriyāti ettha vijjāti
phalañāṇaṃ, vimuttīti tadavasesā sotāpattiphalasampayuttā 4- dhammā.
Sotāpattiphalasacchikiriyāti sototi paṭhamamaggo, tena sotena pattabbaṃ phalanti 5-
sotāpattiphalaṃ. Sakadāgāmiphalādīni pākaṭāneva.
     [187] Anuttaranti niruttaraṃ. 6- Dhammacakkanti seṭṭhacakkaṃ. Cakkasaddo hesa:-
        "catubbhi aṭṭhajjhagamā          aṭṭhābhi ceva 7- soḷasa
         soḷasābhi ca bāttiṃsa 8-      atricchaṃ cakkamāsado
         icchāhatassa posassa         cakkaṃ bhamati matthake"ti 9-
ettha urucakke. 10- "cakkasamārūḷhā jānapadā pariyāyantī"ti 11- ettha
iriyāpathacakke. "athakho so bhikkhave rathakāro yantaṃ cakkaṃ chahi māsehi niṭṭhitaṃ, taṃ
pavattesī"ti 12- ettha dārucakke. "addasā kho doṇo brāhmaṇo bhagavato pādesu
cakkāni sahassārānī"ti 13- ettha lakkhaṇacakke. "cattārimāni bhikkhave cakkāni, yehi
samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattatī"ti 14- ettha sampatticakke. "dibbaṃ
cakkaratanaṃ pātubhavatī"ti 15- ettha ratanacakke. Idha pana dhammacakke āgato.
@Footnote: 1 cha.Ma.,i. nānādhātupaṭivedhoti ettha imāva  2 cha.Ma.,i. etāti
@3 cha.Ma.,i. nānākaraṇato  4 cha.Ma. phasasampayuttā, i. phalasampayuttakā
@5 Sī.,i. pavattaphalanti  6 Ma. anuttariyaṃ  7 cha.Ma. aṭṭhāhipi ca, i. iṭṭhāhi ca
@8 ka. chattiṃsā  9 khu.jā. 27/104/34 mittavindajātaka (syā)  10 Ma. khuracakke
@11 aṅ.tika. 20/63/174 bhayasutta, aṅ.pañcaka. 22/54/75 nīvaraṇavagga (syā)
@12 aṅ.tika. 20/15/106 sacetanasutta  13 aṅ.catukka. 21/36/42 doṇasutta
@14 aṅ.catukka. 21/31/37 cakkasutta  15 dī.Ma. 10/243/150 cakkaratana, Ma.u.
@14/256/223 bālapaṇḍitasutta
      Pavattitanti ettha ca dhammacakkaṃ abhinīharati nāma, abhinīhaṭaṃ nāma, uppādeti
nāma, uppāditaṃ nāma, pavatteti nāma, pavattitaṃ nāmāti ayaṃ pabhedo veditabbo.
Kuto paṭṭhāya dhammacakkaṃ abhinīharati nāmāti? yadā sumedhabrāhmaṇo hutvā kāmesu
Ādīnavaṃ nekkhammeva 1- ānisaṃsaṃ disvā sattasatakamahādānaṃ 2- datvā isipabbajjaṃ
pabbajitvā pañca abhiññā aṭṭha samāpattiyo nibbattesi, tato paṭṭhāya dhammacakkaṃ
abhinīharati nāma.
       Kuto paṭṭhāya abhinīhaṭaṃ nāmāti? yadā aṭṭha dhamme samodhānetvā
Dipaṅkarapādamūle mahābodhimaṇḍatthāya mānasaṃ bandhitvā "byākaraṇamaladdhā na
vuṭṭhahissāmī"ti viriyādhiṭṭhānaṃ adhiṭṭhāya nipanno dasabalassa santikā byākaraṇaṃ
labhi, tato paṭṭhāya dhammacakkaṃ abhinīhaṭaṃ nāma.
       Kuto paṭṭhāya uppādeti nāmāti? tato paṭṭhāya dānapāramiṃ pūrentopi
Dhammacakkaṃ uppādeti nāma. Sīlapāramiṃ pūrentopi .pe. Upekkhāpāramiṃ pūrentopi
dhammacakkaṃ uppādeti nāma. Dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo
pūrentopi, pañca mahāpariccāge pariccajantopi, ñātatthacariyaṃ pūrentopi dhammacakkaṃ
uppādeti nāma. Vessantarabhāve ṭhatvā sattasatakamahādānaṃ datvā puttadāraṃ dānamukhe
niyyādetvā 3-  pāramikūṭaṃ gahetvā tusitapure nibbattitvā tattha yāvatāyukaṃ
ṭhatvā devatāhi āyācito paṭiññaṃ datvā pañcamahāvilokanaṃ vilokentopi dhammacakkaṃ
uppādetiyeva nāma. Mātukucchiyaṃ paṭisandhiṃ gaṇhantopi, paṭisandhikkhaṇe
dasasahassacakkavāḷaṃ kampentopi, mātukucchito nikkhantadivase tatheva lokaṃ kampentopi,
sampatijāto sattapadāni gantvā "aggohamasmī"ti sīhanādaṃ nadantopi, ekūnatiṃsa
saṃvaccharāni agāramajjhe vasantopi, mahābhinikkhamanaṃ nikkhamantopi, anomānadītīre
pabbajantopi, mahāpadhāne cha vassāni viriyaṃ karontopi, sujātāya dinnaṃ madhupāyāsaṃ
bhuñjitvā
@Footnote: 1 cha.Ma.,i. nekkhamme ca  2 Sī.,i. sattāhaṃ mahādānaṃ  3 cha.Ma. niyyātetvā
Suvaṇṇapātiṃ nadiyā pavāhetvā sāyaṇhasamaye bodhimaṇḍavaraṃ gato 1- puratthimalokadhātuṃ
olokento nisīditvā suriye dharamāneyeva mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ
anussarantopi, majjhimayāme dibbacakkhuṃ visodhentopi, paccūsakāle samanantare
paccayākāraṃ sammasitvā sotāpattimaggaṃ paṭivijjhantopi, sotāpattiphalaṃ
sacchikarontopi, sakadāgāmimaggaṃ sakadāgāmiphalaṃ anāgāmimaggaṃ anāgāmiphalaṃ
sacchikarontopi, arahattamaggaṃ paṭivijjhantopi dhammacakkaṃ uppādetiyeva nāma.
       Arahattaphalakkhaṇe pana teneva ca dhammacakkaṃ uppāditaṃ nāma. Buddhānaṃ hi
sakalo guṇarāsi 2- arahattaphaleneva saddhiṃ ijjhati. Tasmā tena tasmiṃ khaṇe dhammacakkaṃ
uppāditaṃ nāma hoti.
      Kadā pavatteti nāma? bodhimaṇḍe sattasattāhaṃ vītināmetvā isipatane
Migadāye aññākoṇḍaññattheraṃ kāyasakkhiṃ katvā dhammacakkappavattanasuttantaṃ
desento dhammacakkaṃ pavatteti nāma.
      Yadā pana aññākoṇḍaññattherena dasabalassa desanāñāṇānubhāvanibbattaṃ
savanaṃ labhitvā sabbapaṭhamaṃ dhammo adhigato, tato paṭṭhāya dhammacakkaṃ pavattitaṃ nāma hotīti
veditabbaṃ. 3-  Dhammacakkanti cetaṃ desanāñāṇassapi nāmaṃ paṭivedhañāṇassapi. Tesu
desanāñāṇaṃ lokiyaṃ, paṭivedhañāṇaṃ lokuttaraṃ. Kassa desanāñāṇaṃ paṭivedhañāṇanti 4- ?
na aññassa kassaci, sammāsambuddhasseva desanāñāṇañca paṭivedhañāṇañcāti veditabbaṃ.
      Sammadevāti hetunā nayeneva 5- kāraṇeneva. Anuppavattetīti yathā purato
gacchantassa pacchato gacchanto taṃ anugacchati nāma, evaṃ paṭhamataraṃ satthārā pavattitaṃ
thero anuppavatteti nāma. Kathaṃ? satthā hi "cattārome bhikkhave satipaṭṭhānā,
@Footnote: 1 cha.Ma.,i......varagato  2 cha.Ma. sakalalokiyalokuttaraguṇarāsi, i. sakalaguṇarāsi
@3 i. ñātabbaṃ  4 cha.Ma.,i. desanāpaṭivedhañāṇanti  5 cha.Ma. nayena
Katame cattāro"ti kathento dhammacakkaṃ pavatteti nāma, dhammasenāpati sāriputtat-
theroyeva 1- "cattārome āvuso satipaṭṭhānā"ti kathento dhammacakkaṃ anuppavatteti
nāma. Sammappadhānādīsupi eseva nayo. Na kevalañca bodhipakkhiyadhammesu, "cattārimāni
bhikkhave ariyasaccāni, cattārome bhikkhave ariyavaṃsā"tiādīsupi eseva nayo
netabbo. 2- Evaṃ sammāsambuddho dhammacakkaṃ pavatteti nāma, thero dasabalena pavattitaṃ
dhammacakkaṃ anuppavatteti nāma.
      Evaṃ dhammacakkaṃ anuppavattentena pana therena dhammo desitopi pakāsitopi
satthārā desito pakāsitova hoti. Yo koci 3- bhikkhu vā bhikkhunī vā upāsako
vā upāsikā vā devo vā sakko vā māro vā brahmā vā dhammaṃ desetu,
sabbo 4- so satthārā desito pakāsito nāma hoti, sesajano pana lekhahārakapakkhe 5-
ṭhitova nāma hoti. Kathaṃ? yathā hi raññā dinnaṃ paṇṇaṃ vācetvā taṃ kammaṃ
karonti, yena kenaci tathākāritaṃpi raññā kāritanti pavuccati. 6-  Mahārājā viya
hi sammāsambuddho. Rājapaṇṇaṃ viya tepiṭakaṃ buddhavacanaṃ. Paṇṇadānaṃ viya tepiṭakena
nayamukhadānaṃ 7- paṇṇaṃ vācetvā kammānaṃ 8- karaṇaṃ viya catassannaṃ 9- parisānaṃ attano
balena buddhavacanaṃ uggaṇhāpetvā 10- paresaṃ desanā pakāsanā. Tattha yathā paṇṇaṃ
vācetvā yena kenaci kataṃpi kāritaṃpi taṃ kammaṃ raññā kāritameva hoti, evameva
yena kenaci desitopi pakāsitopi dhammo satthārāva desito pakāsito nāma hotīti
veditabbo. Sesaṃ sabbattha uttānatthamevāti.
                       Ekapuggalavaṇṇanā niṭṭhitā.
                          Terasamo vaggo.
@Footnote: 1 cha.Ma. sāriputtattheropi, i. sāriputtatthero teyeva  2 cha.Ma.,i. ādīsupi ayaṃ
@nayo netabbova  3 cha.Ma.,i. yo hi koci  4 cha.Ma.,i. desetu pakāsetu, sabbo
@5 Sī.,i. lekhahārakapakkhe nayamukhadāne  6 cha.Ma. 1/187/96 thokaṃ visadisaṃ
@7 cha.Ma.,i. tepiṭake nayamukhadānaṃ  8 cha.Ma. taṃtaṃkammānaṃ,  i. vācetvā vācetvā
@kammānaṃ  9 cha.Ma. catunnaṃ, i. kāraṇaṃ viya catunnaṃ  10 cha.Ma.,i. uggaṇhitvā



             The Pali Atthakatha in Roman Book 14 page 104-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=2441              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=2441              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=585              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=572              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=572              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]