ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

                    15. Sukhavaggavaṇṇanā
                      -----------
              1. Ñātakānaṃkalahavūpasamanavatthu. (157)
      "susukhaṃ vatāti imaṃ dhammadesanaṃ satthā sakkesu viharanto
kalahavūpasamanatthaṃ ñātake ārabbha kathesi.
      Sākiyā ca koliyā ca kira kapilavatthunagarassa ca koliyanagarassa
ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā
sassāni kārenti. Atha jeṭṭhamūlamāse sassesu milāyantesu
ubhayanagaravāsikānaṃpi kammakarā sannipatiṃsu. Tattha koliyanagaravāsino
āhaṃsu "idaṃ udakaṃ ubhato hariyamānaṃ neva tumhākaṃ pahossati, na
amhākaṃ; amhākaṃ pana sassaṃ ekaudakeneva nipphajjissati, idaṃ
udakaṃ amhākaṃ dethāti. Itarepi evamāhaṃsu "tumhesu koṭṭhe
pūretvā ṭhitesu mayaṃ rattasuvaṇṇaṃ nīlamaṇikāḷamaṇikahāpaṇe ca
gahetvā pacchippasibbakādihatthā na sakkhissāma tumhākaṃ gharadvāre
vicarituṃ, amhākaṃpi sassaṃ ekaudakeneva nipphajjissati, idaṃ udakaṃ
amhākaṃ dethāti. "na mayaṃ dassāmāti. "mayaṃpi na dassāmāti.
Evaṃ kathaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi,
sopi aññassāpīti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ
ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu. Koliyakammakarā vadanti "tumhe
Kapilavatthuvāsino dārake gahetvā gacchatha, 1- ye soṇasigālādayo
viya attano bhaginīhi saddhiṃ saṃvāsaṃ vasiṃsu; etesaṃ hatthino ca
assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantīti. Sākiyakammakarāpi
vadanti "tumhedāni kuṭṭhino dārake gahetvā gacchatha, 2- ye
anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu; etesaṃ
hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantīti.
Te gantvā tasmiṃ kamme niyuttānaṃ amaccānaṃ kathesuṃ. Amaccā
rājakulānaṃ kathesuṃ. Tato sākiyā "bhaginīhi saddhiṃ saṃvāsaṃ vasitakānaṃ
thāmañca balañca dassessāmāti yuddhasajjā nikkhamiṃsu. Koliyāpi
"kolarukkhavāsīnaṃ thāmañca balañca dassessāmāti yuddhasajjā
nikkhamiṃsu. Satthāpi paccūsasamaye lokaṃ volokento ñātake
disvā "mayi agacchante ime nassissanti, mayā gantuṃ vaṭṭatīti
cintetvā ekakova ākāsena gantvā rohiṇiyā nadiyā
majjhe ākāse pallaṅkena nisīdi. Ñātakā satthāraṃ disvā
āvudhāni chaḍḍetvā vandiṃsu. Atha ne satthā āha "kiṃ kalaho
nāmeso mahārājāti. "na jānāma bhanteti. "kodāni jānissatīti.
Te "uparājā jānissati, senāpati jānissatīti iminā upāyena
yāva dāsakammakare 3- pucchitvā "bhante udakakalahoti āhaṃsu.
"udakaṃ kiṃ agghati mahārājāti. "appagghaṃ bhanteti. "khattiyā kiṃ
agghanti mahārājāti. "khattiyā nāma anagghā bhanteti. "yuttaṃ
@Footnote: 1-2. āgacchatha. (?)       3. dāsakammakarehi (?)
Pana tumhākaṃ appamattakaṃ udakaṃ nissāya anagghe khattiye
nāsetunti. Te tuṇhī ahesuṃ. Atha te satthā āmantetvā
"kasmā mahārāja evarūpaṃ karotha, mayi asante ajja lohitanadī
pavattissati, ayuttaṃ vo kataṃ: tumhe pañcahi verehi saverā
viharatha, ahaṃ avero viharāmi; tumhe kilesāturā hutvā
viharatha, ahaṃ anāturo viharāmi; tumhe kāmaguṇapariyesane ussukā
hutvā viharatha, ahaṃ anussuko viharāmīti vatvā imā gāthā
abhāsi
       "susukhaṃ vata jīvāma        verinesu averino,
        verinesu manussesu      viharāma averino.
        Susukhaṃ vata jīvāma        āturesu anāturā,
        āturesu manussesu      viharāma anātuRā.
        Susukhaṃ vata jīvāma        ussukesu anussukā,
        ussukesu manussesu      viharāma anussukāti.
      Tattha "susukhanti: suṭṭhu sukhaṃ. Idaṃ vuttaṃ hoti "ye gihino
sandhicchedādivasena, pabbajitā vā pana vejjakammādivasena,
jīvitavuttiṃ uppādetvā `sukhena jīvāmāti vadanti: tehi mayameva
susukhaṃ vata jīvāma, ye mayaṃ pañcahi verehi verinesu manussesu
averino, kilesāturesu [manussesu] nikkilesatāya anāturā,
pañcakāmaguṇapariyesane ussukesu [manussesu] tāya pariyesanāya
Abhāvena anussukāti. Sesaṃ uttānatthameva.
        Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                  Ñātakānaṃ kalahavūpasamanavatthu.
                    ---------------
                   2. Māravatthu. (158)
      "susukhaṃ vatāti imaṃ dhammadesanaṃ satthā pañcasālāyaṃ
brāhmaṇagāme viharanto māraṃ ārabbha kathesi.
      Ekadivasaṃ hi satthā pañcasatānaṃ kumārikānaṃ sotāpatti-
maggassa upanissayaṃ disvā taṃ gāmaṃ upanissāya vihāsi. Tāpi
kumārikāyo ekasmiṃ nakkhattadivase nadiṃ gantvā nahāyitvā
alaṅkatappaṭiyattā gāmābhimukhiyo 1- pāyiṃsu. Satthāpi taṃ gāmaṃ
pavisitvā piṇḍāya cari. Māro sakalagāmavāsīnaṃ sarīre adhimuccitvā,
yathā satthā kaṭacchubhikkhāmattaṃpi na labhati, evaṃ katvā yathādhotena
pattena nikkhamantaṃ satthāraṃ gāmadvāre ṭhatvā āha "api
samaṇa piṇḍaṃ alabhitthāti. "kiṃ pana tvaṃ pāpima tathā akāsi,
yathā ahaṃ piṇḍaṃ na labheyyanti. "tenahi bhante puna pavisathāti.
Evaṃ kirassa ahosi "sace puna pavisati, sabbesaṃ sarīre adhimuccitvā
imassa purato pāṇiṃ paharitvā hasanakeḷiṃ karissāmīti. Tasmiṃ
khaṇe tā kumārikāyo gāmadvāraṃ patvā satthāraṃ disvā vanditvā
@Footnote: 1. gāmābhimukhiniyotipi pāṭho.
Ekamantaṃ aṭṭhaṃsu. Māropi satthāraṃ āha "api bhante piṇḍaṃ
alabhamānā jighacchādukkhena pīḷitatthāti. Satthā "ajja mayaṃ
pāpima kiñci alabhitvāpi ābhassaradevaloke brahmāno viya
pītisukheneva vītināmessāmāti vatvā imaṃ gāthamāha
        "susukhaṃ vata jīvāma,     yesanno natthi kiñcanaṃ,
         pītibhakkhā bhavissāma    devā ābhassarā yathāti.
      Tattha "yesannoti: yesaṃ amhākaṃ palibuddhanatthena rāgādīsu
kiñcanesu ekaṃpi kiñcanaṃ natthi. Pītibhakkhāti: yathā ābhassarā
devā pītibhakkhā hutvā 1- vītināmenti, evaṃ mayaṃpi bhavissāmāti
attho.
      Desanāvasāne pañcasatāpi tā kumārikāyo sotāpattiphale
patiṭṭhahiṃsūti.
                        Māravatthu.
                       --------
@Footnote: 1. ito paraṃ Sī. Yu. potthakesu pītisukhenevāti padaṃ dissati.
              3. Kosalaraññoparājayavatthu. (159)
      "jayaṃ veranti imaṃ dhammadesanaṃ satthā jetavane viharanto
kosalarañño parājayaṃ ārabbha kathesi.
      So kira kāsikagāmaṃ nissāya bhāgineyyena ajātasattunā
saddhiṃ yujjhanto tena tayo vāre parājito tatiye vāre cintesi
"ahaṃ khīramukhaṃ dārakaṃ parājetuṃ nāsakkhiṃ, kiṃ me jīvitenāti. So
āhārupacchedaṃ katvā mañcake nipajji. Athassa sā pavatti
sakalanagaraṃ patthari. Bhikkhū tathāgatassa ārocesuṃ "bhante rājā
kira kāsikagāmakaṃ nissāya tayo vāre parājito, so idāni
parājitvā āgato `khīramukhaṃ dārakaṃ parājetuṃ nāsakkhiṃ, kiṃ me
jīvitenāti āhārupacchedaṃ katvā mañcake nipannoti. Satthā
tesaṃ kathaṃ sutvā "bhikkhave jinantopi veraṃ pasavati, parājito
pana dukkhaṃ setiyevāti vatvā imaṃ gāthamāha
        "jayaṃ veraṃ pasavati,        dukkhaṃ seti parājito,
         upasanto sukhaṃ seti       hitvā jayaparājayanti.
      Tattha "jayanti: paraṃ jinanto veraṃ paṭilabhati. Parājitoti:
parena parājito "kadā nu kho paccāmittassa piṭṭhiṃ daṭṭhuṃ
sakkhissāmīti dukkhaṃ seti sabbiriyāpathesu dukkhameva viharatīti
attho. Upasantoti: abbhantare upasantarāgādikkileso khīṇāsavo
Jayañca parājayañca hitvā sukhaṃ seti sabbiriyāpathesu sukhameva
viharatīti attho.
         Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                  Kosalarañño parājayavatthu.
                   -----------------
               4. Aññatarakuladārikāvatthu. (160)
      "natthi rāgasamo aggīti imaṃ dhammadesanaṃ satthā jetavane
viharanto aññataraṃ kumārikaṃ ārabbha kathesi.
      Tassā kira mātāpitaro āvāhaṃ katvā maṅgaladivase
satthāraṃ nimantayiṃsu. Satthā bhikkhusaṅghaparivuto tattha gantvā
nisīdi. Sāpi kho vadhukā bhikkhusaṅghassa udakaparissāvanādīni karontī
aparāparaṃ sañcarati. Sāmikopissā taṃ olokento aṭṭhāsi. Tassa
rāgavasena olokentassa anto kileso samudācarati. So
aññāṇābhibhūto neva buddhaṃ upaṭṭhahi, na asītimahāthere; "hatthaṃ
pasāretvā taṃ [vadhukaṃ] gaṇhissāmīti pana cittaṃ akāsi. Satthā
tassa ajjhāsayaṃ oloketvā, yathā taṃ [itthiṃ] na passati,
evaṃ akāsi. So taṃ adisvā satthāraṃ oloketvā aṭṭhāsi.
Satthā tassa oloketvā ṭhitakāle "kumāraka na hi rāgagginā
sadiso aggi nāma dosakalinā sadiso kali nāma khandhapariharaṇadukkhena
Sadisaṃ dukkhaṃ nāma atthi, nibbānasukhasadisaṃ sukhaṃpi natthiyevāti
vatvā imaṃ gāthamāha
        "natthi rāgasamo aggi,     natthi dosasamo kali,
         natthi khandhasamā dukkhā,    natthi santiparaṃ sukhanti.
      Tattha "natthi rāgasamoti: dhūmaṃ vā jālaṃ  vā aṅgāraṃ vā
adassetvā antoyeva jhāpetvā bhasmamuṭṭhiṃ kātuṃ samattho
rāgena samo añño aggi nāma natthi. Kalīti. Dosena samo
aparādhopi natthi. Khandhasamāti: khandhehi samā. Yathā parihariyamānā
khandhā dukkhā, evaṃ añño dukkho 1- nāma natthi. Santiparaṃ
sukhanti: nibbānato uttariṃ aññaṃ sukhaṃpi natthi. Aññaṃ hi sukhaṃ
sukhameva, nibbānaṃ pana paramasukhanti attho.
      Desanāvasāne kumārikā ca kumārako ca sotāpattiphale
patiṭṭhahiṃsu. Tasmiṃ khaṇe bhagavā tesaṃ aññamaññaṃ dassanākāraṃ
akāsīti.
                   Aññatarakuladārikāvatthu.
                    ---------------
@Footnote: 1. Sī. Ma. Yu. aññaṃ dukkhaṃ.
                5. Aññataraupāsakavatthu. (161)
      "jighacchāti imaṃ dhammadesanaṃ satthā āḷaviyaṃ viharanto ekaṃ
upāsakaṃ ārabbha kathesi.
      Ekasmiṃ hi divase satthā jetavane gandhakuṭiyaṃ nisinnova
paccūsakāle lokaṃ volokento āḷaviyaṃ ekaṃ duggatamanussaṃ
disvā tassa upanissayasampattiṃ ñatvā pañcasatabhikkhuparivāro
āḷaviṃ agamāsi. Āḷavīvāsino satthāraṃ nimantesuṃ. Sopi
duggatamanusso "satthā āgatoti sutvā "satthu santike dhammaṃ
sossāmīti manaṃ akāsi. Taṃdivasameva cassa eko goṇo palāyi.
So "kiṃ nu kho goṇaṃ pariyesissāmi udāhu dhammaṃ suṇāmīti
cintetvā "goṇaṃ pariyesitvā gogaṇaṃ pavesetvā pacchā dhammaṃ
sossāmīti pātova gehā nikkhami. Āḷavīvāsinopi buddhappamukhaṃ
bhikkhusaṅghaṃ nisīdāpetvā parivisitvā anumodanatthāya pattaṃ gaṇhiṃsu.
Satthā "yaṃ nissāya ahaṃ tiṃsayojanamaggaṃ āgato, so goṇaṃ
pariyesituṃ araññaṃ paviṭṭho; tasmiṃ āgateyeva dhammaṃ desessāmīti
tuṇhī ahosi. Sopi manusso divā goṇaṃ disvā gogaṇe
pakkhipitvā "sacepi aññaṃ natthi, satthu vandanamattaṃpi karissāmīti
jighacchāya pīḷitopi gehaṃ gamanāya manaṃ akatvā vegena satthu
santikaṃ āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhāsi. Satthā
tassa ṭhitakāle dānaveyyāvaṭikaṃ āha "atthi kiñci bhikkhusaṅghassa
Atirittanti. "bhante sabbaṃ atthīti. "tenahi imaṃ parivisāti. So
satthārā vuttaṭṭhāneyeva naṃ nisīdāpetvā yāgukhādanīyabhojanīyehi
sakkaccaṃ parivisi. So bhuttabhatto mukhaṃ vikkhālesi. Ṭhapetvā kira
imaṃ ṭhānaṃ tīsu piṭakesu aññattha tathāgatassa bhattavicāraṇaṃ
nāma natthi: tassa passaddhadarathassa cittaṃ ekaggaṃ ahosi. Athassa
satthā anupubbīkathaṃ kathetvā saccāni pakāsesi. So desanāvasāne
sotāpattiphale patiṭṭhahi. Satthāpi anumodanaṃ katvā uṭṭhāyāsanā
pakkāmi. Mahājano satthāraṃ anugantvā nivatti.
      Bhikkhū satthārā saddhiṃ gacchantāyeva ujjhāyiṃsu "passathāvuso
satthu kammaṃ, aññesu divasesu evarūpaṃ natthi, ajja panekaṃ manussaṃ
nissāya yāguādīni vicāretvā dāpesīti. Satthā nivattitvā
ṭhitakova "kiṃ bhikkhave kathethāti pucchitvā tamatthaṃ sutvā
"āma bhikkhave, `ahaṃ tiṃsayojanakantāraṃ āgacchanto tassa
upāsakassa upanissayaṃ disvā āgato, so ativiya jighacchito,
pātova uṭṭhāya 1- goṇaṃ pariyesanto araññe vicari, jighacchādukkhena
dhamme desiyamānepi paṭivijjhituṃ na sakkhissatīti cintetvā evaṃ
akāsiṃ; bhikkhave jighacchārogasadiso hi rogo nāma natthīti
vatvā imaṃ gāthamāha
        "jighacchā paramā rogā,      saṅkhārā paramā dukkhā,
         etaṃ ñatvā yathābhūtaṃ        nibbānaṃ paramaṃ sukhanti.
@Footnote: 1. Sī. Ma. Yu. paṭṭhāYu.
      Tattha "jighacchā paramā rogāti: yasmā añño rogo sakiṃ
tikicchito vinassati vā tadaṅgavasena vā pahīyati, jighacchā pana
niccakālaṃ tikicchitabbāyevāti sesarogānaṃ ayaṃ paramā nāma.
Saṅkhārāti: pañcakkhandhā. Etaṃ ñatvāti: "jighacchāya samo
rogo natthi, khandhapariharaṇasamaṃ dukkhaṃ nāma natthīti etamatthaṃ
yathābhūtaṃ ñatvā paṇḍito nibbānaṃ sacchikaroti. Nibbānaṃ paramaṃ
sukhanti: taṃ hi sabbasukhānaṃ paramaṃ uttamaṃ sukhanti attho.
        Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Aññataraupāsakavatthu.
                     -------------
                6. Pasenadikosalavatthu. (162)
       "ārogyaparamā lābhāti imaṃ dhammadesanaṃ satthā jetavane
viharanto rājānaṃ pasenadikosalaṃ ārabbha kathesi.
      Ekasmiṃ hi samaye rājā taṇḍuladoṇassa odanaṃ tadupiyena 1-
sūpabyañjanena bhuñjati. So ekadivasaṃ bhuttapātarāso bhattasammadaṃ
avinodetvā va satthu santikaṃ gantvā kilantarūpo ito cito ca
samparivattanto niddāya abhibhuyyamānopi ujukaṃ nipajjituṃ
asakkonto ekamantaṃ nisīdi. Atha naṃ satthā āha "kiṃ mahārāja
@Footnote: 1. Sī. tadanucchavikena.
Avissamitvā va āgatosīti. "āma bhante, bhuttakālato paṭṭhāya
me mahādukkhaṃ hotīti. Atha naṃ satthā "mahārāja atibahubhojanaṃ
evaṃ dukkhaṃ hotīti vatvā
             "middhī yadā hoti mahagghaso ca
              niddāyitā samparivattasāyī,
              mahāvarāhova nivāpapuṭṭho
              punappunaṃ gabbhamupeti mandoti
imāya gāthāya ovaditvā "mahārāja bhojanaṃ nāma mattāya
bhuñjituṃ vaṭṭati, mattabhojino hi sukhaṃ hotīti uttariṃ ovadanto
imaṃ gāthamāha
             "manujassa sadā satīmato
              mattaṃ jānato laddhabhojane
              tanukassa bhavanti vedanā
              saṇikaṃ jīrati āyu pālayanti.
      Rājā gāthaṃ uggaṇhituṃ nāsakkhi, samīpe ṭhitaṃ pana bhāgineyyaṃ
sudassanaṃ nāma "imaṃ gāthaṃ uggaṇha tātāti āha. So taṃ
gāthaṃ uggaṇhitvā "kiṃ karomi bhanteti satthāraṃ pucchi. Atha naṃ
satthā āha "rañño bhuñjantassa osānapiṇḍakāle imaṃ gāthaṃ
vadeyyāsi, rājā atthaṃ sallakkhetvā taṃ piṇḍaṃ chaḍḍessati,
tasmiṃ piṇḍe sitthagaṇanāya rañño bhattapacanakāle tattake
Taṇḍule harāpeyyāsīti. 1- So "sādhu bhanteti sāyaṃpi pātopi
rañño bhuñjantassa osānapiṇḍakāle taṃ gāthaṃ udāharitvā
tena chaḍḍitapiṇḍe sitthagaṇanāya taṇḍule hāresi. Rājāpissa
gāthaṃ sutvā sahassaṃ sahassaṃ dāpesi. So aparena samayena
nāḷikodanaparamatāya saṇṭhahitvā sukhappatto tanusarīro ahosi.
Athekadivasaṃ satthu santikaṃ gantvā satthāraṃ vanditvā āha
"bhante idāni me sukhaṃ jātaṃ, migaṃpi assaṃpi anubandhitvā
gaṇhanasamattho jātomhi, pubbe me bhāgineyyena saddhiṃ yuddhameva
hoti; idāni me vajirakumāriṃ nāma dhītaraṃ bhāgineyyassa datvā so
gāmo tassāyeva nahānamūlakaṃ katvā dinno, tena saddhiṃ viggaho
vūpasanto, imināpi me kāraṇena sukhameva jātaṃ, kusarājasantakaṃ
maṇiratanaṃpi no gehe purimadivase naṭṭhaṃ: taṃpi idāni hatthapathaṃ
āgataṃ, imināpi me kāraṇena sukhameva jātaṃ, tumhākaṃ sāvakehi
saddhiṃ vissāsaṃ icchantena ñātidhītāpi vo gehe katā, imināpi
me kāraṇena sukhameva jātanti. Satthā "ārogyā nāma
mahārāja paramā lābhā, yathāladdhena santuṭṭhibhāvasadisaṃpi dhanaṃ,
vissāsasadiso ca ñāti nāma, nibbānasadisaṃ paramaṃ sukhaṃ nāma
natthīti vatvā imaṃ gāthamāha
        "ārogyaparamā lābhā    santuṭṭhiparamaṃ dhanaṃ
         vissāsaparamā ñātī      nibbānaṃ paramaṃ 2- sukhanti.
@Footnote: 1. Sī. Ma. Yu. hareyyāsi.   2. Sī. Ma. nibbānaparamaṃ.
      Tattha ārogyaparamāti: ārogabhāvaparamā, rogino hi
vijjamānāpi lābhā alābhāyeva, tasmā arogassa sabbalābhā
āgatā va honti; tena vuttaṃ "ārogyaparamā lābhāti.
Santuṭṭhiparamaṃ dhananti: gihino vā pabbajitassa vā yaṃ attanā
laddhaṃ attano santakaṃ teneva tussanabhāvo santuṭṭhi nāma, so
sesadhanehi paramaṃ dhanaṃ. Vissāsaparamā ñātīti: mātā vā hotu
pitā vā, yena saddhiṃ vissāso natthi, so aññātako va; yena
pana saddhiṃ vissāso atthi, so asambaddhopi paramo uttamo
ñāti; tena vuttaṃ "vissāsaparamā ñātīti. Nibbānasadisaṃ pana
sukhaṃ nāma natthi, tenāha "nibbānaṃ paramaṃ sukhanti.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Pasenadikosalavatthu.
                     ------------
                 7. Tissattheravatthu. (163)
      "pavivekarasanti imaṃ dhammadesanaṃ satthā vesāliyaṃ viharanto
aññataraṃ bhikkhuṃ 1- ārabbha kathesi.
      Satthārā hi "bhikkhave ahaṃ ito catūhi māsehi
parinibbāyissāmīti vutte, satthu santike satta bhikkhusatāni santāsaṃ
āpajjiṃsu. Khīṇāsavānaṃ dhammasaṃvego uppajji. Puthujjanā assūni
sandhāretuṃ nāsakkhiṃsu. Bhikkhū vaggavaggā hutvā "kiṃ nu kho
karissāmāti mantetvā vicaranti. Atheko tissatthero nāma bhikkhu
"satthā kira cātummāsaccayena parinibbāyissati, ahañcamhi
avītarāgo, satthari dharamāneyeva mayā arahattaṃ gaṇhituṃ vaṭṭatīti
catūsu iriyāpathesu ekako va vihāsi. Bhikkhūnaṃ santike gamanaṃ vā
yenakenaci saddhiṃ kathāsallāpo vā natthi. Atha naṃ bhikkhū āhaṃsu
"āvuso tissa kasmā evaṃ karosīti. So tesaṃ kathaṃ na suṇāti. Te
taṃ pavattiṃ satthu ārocetvā "bhante tumhesu tissattherassa sineho
natthīti āhaṃsu. Satthā taṃ pakkosāpetvā "kasmā tissa evaṃ akāsīti
pucchitvā, tena attano adhippāye ārocite, `sādhu tissāti
sādhukāraṃ datvā "bhikkhave mayi sinehā 2- tissasadisā va hontu;
gandhamālādīhi pūjaṃ karontāpi neva maṃ pūjenti, dhammānudhammaṃ
paṭipajjamānāyeva pana maṃ pūjentīti vatvā imaṃ gāthamāha
@Footnote: 1. tissattheranti yuttataraṃ.         2. sasinehāti yuttataraṃ.
        "pavivekarasaṃ pitvā        rasaṃ upasamassa ca
         niddaro hoti nippāpo    dhammapītirasaṃ pivanti.
      Tattha "pavivekarasanti: pavivekato uppannaṃ rasaṃ, ekībhāvasukhanti
attho. Pitvāti: dukkhapariññādīni karonto ārammaṇato
sacchikiriyāvasena pivitvā. Rasaṃ upasamassa cāti: kilesūpasamassa
nibbānassa ca rasaṃ pivitvā. Niddaro hotīti: tena ubhayarasapānena
khīṇāsavo bhikkhu abbhantare rāgadarathādīnaṃ abhāvena niddaro ceva
nippāpo ca hoti. Rasaṃ pivanti: navavidhalokuttaradhammavasena uppannaṃ
pītirasaṃ pivantopi niddaro ceva nippāpo ca hotīti attho.
      Desanāvasāne tissatthero arahattaṃ pāpuṇi. Mahājanassāpi
sātthikā desanā ahosīti.
                      Tissattheravatthu.
                       ---------
                   8. Sakkavatthu. (164)
      "sāhu dassananti imaṃ dhammadesanaṃ satthā veḷuvagāmake
viharanto sakkaṃ ārabbha kathesi.
      Tathāgatassa hi āyusaṅkhāre vissaṭṭhe lohitappakkhandikābādhassa
uppannabhāvaṃ ñatvā sakko devarājā "mayā satthu santikaṃ
gantvā gilānupaṭṭhānaṃ kātuṃ vaṭṭatīti cintetvā tigāvutappamāṇaṃ
Attabhāvaṃ vijahitvā satthāraṃ upasaṅkamitvā vanditvā hatthehi
pāde parimajji. Atha naṃ satthā āha "ko esoti. "ahaṃ bhante
sakkoti. "kasmā āgatosīti. "tumhe gilāne upaṭṭhahituṃ bhanteti.
"sakka devānaṃ manussagandho yojanasatato paṭṭhāya gale baddhakuṇapaṃ
viya hoti, gaccha tvaṃ, atthi me gilānupaṭṭhāko bhikkhūti. "bhante
ahaṃpi caturāsītiyojanasahassamatthake ṭhito tumhākaṃ sīlagandhaṃ ghāyitvā
āgato, ahameva upaṭṭhahissāmīti satthu sarīravalañjanabhājanaṃ
aññassa hatthenāpi phusituṃ adatvā sīseyeva ṭhapetvā nīharanto
mukhasaṅkocanamattaṃpi na akāsi, gandhabhājanaṃ pariharanto viya ahosi,
evaṃ satthāraṃ paṭijaggitvā satthu phāsukakāleyeva agamāsi. Bhikkhū
kathaṃ samuṭṭhāpesuṃ "aho satthari sakkassa sineho, evarūpaṃ nāma
dibbasampattiṃ pahāya mukhasaṅkocanamattaṃpi akatvā gandhabhājanaṃ
nīharanto viya satthu sarīravalañjanabhājanaṃ sīsena nīharanto upaṭṭhānamakāsīti.
Satthā tesaṃ kathaṃ sutvā "kiṃ vadetha bhikkhaveti pucchitvā,
"idaṃ nāma bhanteti vutte, "anacchariyaṃ bhikkhave etaṃ, yaṃ sakko
devarājā mayi sinehaṃ karoti; ayaṃ hi sakko devarājā maṃ
nissāya jarasakkabhāvaṃ vijahitvā dhammadesanaṃ sutvā sotāpanno
hutvā taruṇasakkabhāvaṃ patto; ahaṃ hissa maraṇabhayatajjitassa
pañcasikhagandhabbadevaputtaṃ purato katvā āgatakāle indasālaguhāyaṃ
devaparisāya majjhe nisinnassa
        "puccha vāsava maṃ pañhaṃ,       yaṅkiñci manasicchasi,
         tassa tasseva pañhassa       ahaṃ antaṃ karomi teti 1-
vatvā tassa kaṅkhaṃ vinodento dhammaṃ desesiṃ, desanāvasāne
cuddasannaṃ pāṇakoṭīnaṃ dhammābhisamayo ahosi, sakkopi yathānisinnova
sotāpattiphalaṃ patvā taruṇasakko jāto; evamassāhaṃ bahūpakāro,
tassa mayi sineho nāma anacchariyo; bhikkhave ariyānaṃ hi dassanaṃpi
sukhaṃ, tehi saddhiṃ ekaṭṭhāne sannivāsopi sukho, bālehi pana
sabbametaṃ dukkhanti vatvā imā gāthā abhāsi
        "sāhu dassanamariyānaṃ        sannivāso sadā sukho,
         adassanena bālānaṃ        niccameva sukhī siyā,
         bālasaṅgatacārī hi         dīghamaddhāna socati,
         dukkho bālehi saṃvāso     amitteneva sabbadā.
         Dhīro ca sukhasaṃvāso        ñātīnaṃva samāgamo,
                     [tasmā hi]
                 dhīrañca paññañca bahussutañca
                 dhorayhasīlaṃ vatavantamariyaṃ
                 taṃ tādisaṃ sappurisaṃ sumedhaṃ
                 bhajetha nakkhattapathaṃva candimāti.
      Tattha "sāhūti: sādhu sundaraṃ bhaddakaṃ. Sannivāsoti: na kevalaṃ
tesaṃ dassanameva, tehi pana saddhiṃ ekaṭṭhāne nisīdanādibhāvopi tesaṃ
@Footnote: 1. dī. mahā. 10/310.
Vattappaṭivattaṃ kātuṃ labhanabhāvopi sādhuyeva. Bālasaṅgatacārī hīti:
yo hi bālena sahacārī. Dīghamaddhānanti: so bālasahāyena "ehi,
sandhicchedādīni karomāti vuccamāno tena saddhiṃ ekacchando hutvā
tāni karonto hatthacchedādīni patvā dīghamaddhānaṃ socati. Sabbadāti:
yathā asihatthena vā amittena āsīvisādīhi vā saddhiṃ ekato vāso
nāma niccaṃ dukkho, tatheva bālehi saddhinti attho. Dhīro ca
sukhasaṃvāsoti: ettha sukho saṃvāso etenāti sukhasaṃvāso, paṇḍitena
saddhiṃ ekaṭṭhāne vāso sukhoti attho. Kathaṃ? ñātīnaṃva samāgamoti:
yathā piyañātīnaṃ samāgamo sukho; evaṃ sukho. Tasmāti: yasmā bālena
saddhiṃ saṃvāso dukkho, paṇḍitena saddhiṃ sukho; tasmā hi dhitisampannaṃ
dhīrañca lokiyalokuttarappaññāsampannaṃ paññañca āgamādhigamasampannaṃ
bahussutañca arahattapāpanasaṅkhātāya dhuravahanasīlatāya dhorayhasīlaṃ
sīlavatena ceva dhūtaṅgavatena ca vatavantaṃ kilesehi ārakatāya ariyaṃ
taṃ tathārūpaṃ sappurisaṃ sobhanapaññaṃ, yathā nimmalaṃ nakkhattapathasaṅkhātaṃ
ākāsaṃ candimā bhajati; evaṃ bhajetha payirupāsethāti attho.
        Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                        Sakkavatthu.
                   Sukhavaggavaṇṇanā niṭṭhitā.
                     Paṇṇarasamo vaggo.
                     ------------



             The Pali Atthakatha in Roman Book 23 page 119-137. http://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=2392              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=23&A=2392              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=799              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=792              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=792              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]