ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

Pucchati. Kismiṃ kubbati santhavanti ahanti vā mamanti vā taṇhādiṭṭhisanthavaṃ
kisamiṃ kubbati, adhikaraṇatthe bhummavacanaṃ. Kissa lokoti upayogatthe sāmivacanaṃ,
kiṃ upādāya lokoti saṅkhyaṃ gacchatīti ayaṃ hi ettha adhippāyo. Kismiṃ lokoti
bhāvena bhāvalakkhaṇādhikaraṇatthesu 1- bhummavacanaṃ. Kismiṃ sati kena kāraṇena loko
vihaññati pīḷīyati bādhīyatīti ayaṃ hi ettha adhippāyo.
      [171] Atha bhagavā yasmā chasu ajjhattikabāhiresu āyatanesu uppannesu
sattaloko ca dhanadhaññādivasena saṅkhāraloko ca uppanno hoti, yasmā cettha
sattaloko tesveva chasu duvidhampi santhavaṃ karoti. Cakkhvāyatanaṃ vā hi
"ahaṃ maman"ti gaṇhanto 2- gaṇhāti avasesesu vā aññataraṃ. Yathāha "cakkhu
attāti yo vadeyya, taṃ na upapajjatī"tiādi. 3- Yasmā ca etāniyeva cha
upādāya duvidhopi lokoti saṅkhyaṃ gacchati, yasmā ca tesveva chasu sati sattaloko
dukkhapātubhāvena vihaññati, yathāha:-
              "hatthesu bhikkhave sati ādānanikkhepanaṃ hoti, pādesu
           sati abhikkamapaṭikkamo hoti, pabbesu sati samiñjanapasāraṇaṃ hoti,
           kucchismiṃ sati jighacchāpipāsā hoti, evameva kho bhikkhave cakkhusmiṃ
           sati cakkhusamphassapaccayā uppajjati. Ajjhattaṃ sukhadukkhan"tiādi. 4-
      Tathā tesu ādhārabhūtesu paṭihato saṅkhāraloko vihaññati. Yathāha:-
              "cakkhusmiṃ anidassane sappaṭighe paṭihaññati "iti ca
              "cakkhuṃ bhikkhave paṭihaññati manāpāmanāpesu rūpesū"ti 5- evamādi.
@Footnote: 1 cha.Ma. bhāvenabhāvalakkhaṇakāraṇatthesu       2 cha.Ma. ayaṃ pāṭho na dissati
@3 Ma.u. 14/422/362                 4 saṃ.saḷā. 18/305-308/214-5 (syā)
@5 abhi.dha. 34/597/182
      Tathā tehiyeva kāraṇabhūtehi duvidhopi loko vihaññati. Yathāha:-
             "cakkhuṃ āviñjati 1- manāpāmanāpiyesu 2- rūpesū"ti ca, "cakkhuṃ
         bhikkhave ādittaṃ, rūpā ādittā, kena ādittaṃ, rāgagginā"ti 3-
         evamādi.
             Tasmā chaajjhattikabāhirāyatanavasena taṃ pucchaṃ vissajjento
         āha "../../bdpicture/chasu loko samuppanno"ti.
      [172] Atha so yakkho attanā vaṭṭavasena puṭṭhapañhaṃ bhagavatā
dvādasāyatanavasena 4- saṅkhipitvā vissajjitaṃ na suṭṭhu upalakkhetvā tañca atthaṃ
tappaṭipakkhañca ñātukāmo saṅkhepeneva vaṭṭavivaṭṭaṃ pucchanto āha "katamaṃ
tan"ti. Tattha upādātabbatthena upādānaṃ, dukkhasaccassetaṃ adhivacanaṃ. Yattha
loko vihaññatīti "../../bdpicture/chasu loko vihaññatī"ti evaṃ bhagavatā yattha chabbidhe
upādāne loko vihaññatīti vutto, taṃ katamaṃ upādānanti evaṃ upaḍḍhagāthāya
sarūpeneva dukkhasaccaṃ pucchi. Samudayasaccaṃ pana tassa kāraṇabhāvena gahitameva
hoti. Niyyānaṃ pucchitoti imāya pana upaḍḍhagāthāya maggasaccaṃ pucchi.
Maggasaccena hi ariyasāvako dukkhaṃ parijānanto, samudayaṃ pajahanto, nirodhaṃ
sacchikaronto, maggaṃ bhāvento ca 5- lokamhā niyyāti, tasmā niyyānanti
vuccati. Kathanti kena pakārena. Dukkhā pamuccatīti "upādānan"ti vuttā
vaṭṭadukkhā pamokkhaṃ pāpuṇāti. Evamettha sarūpeneva maggasaccaṃ pucchi, nirodhasaccaṃ
pana tassa visayabhāvena gahitameva hoti.
      [173] Evaṃ yakkhena sarūpena dassetvā ca adassetvā ca catusaccavasena
pañhaṃ puṭṭho bhagavā teneva nayena vissajjento āha "pañca kāmaguṇā"ti.
@Footnote: 1 cha.Ma. vihaññati               2 cha.Ma....manāpesu
@3 vi.mahā. 4/53/44-5, saṃ.saḷā. 18/31/23-4 (syā)
@4 cha.Ma. chāyatanavasena           5 cha.Ma. ayaṃ pāṭho na dissati
Tattha pañcakāmaguṇasaṅkhātagocaraggahaṇena taggocarāni pañcāyatanāni gahitāneva
honti. Mano chaṭṭho etesanti manochaṭṭhā. Paveditāti pakāsitā. Ettha
ajjhattikesu chaṭṭhassa manāyatanassa gahaṇena tassa visayabhūtaṃ dhammāyatanaṃ
gahitameva hoti. Evaṃ "katamaṃ taṃ upādānan"ti imaṃ pañhaṃ vissajjento
punapi puṭṭho 1- dvādasāyatanavaseneva dukkhasaccaṃ pakāsesi. Manogahaṇena
sattannaṃ viññāṇadhātūnaṃ gahitattā tāsu purimapañcaviññāṇadhātuggahaṇena tāsaṃ
vatthūni pañca cakkhvāyatanādīni āyatanāni, manodhātumanoviññāṇadhātuggahaṇena
tāsaṃ vatthugocarabhedaṃ dhammāyatanaṃ gahitamevāti evampi dvādasāyatanavasena
dukkhasaccaṃ pakāsesi. Lokuttaramanāyatanadhammāyatanekadeso panettha yattha loko
vihaññati, taṃ sandhāya niddiṭṭhattā na saṅgayhati.
      Ettha chandaṃ virājetvāti ettha dvādasāyatanabhede dukkhasacce
tānevāyatanāni khandhato dhātuto nāmarūpatoti tathā tathā vavatthapetvā tilakkhaṇaṃ
āropetvā vipassanto arahattamaggapariyosānāya vipassanāya taṇhāsaṅkhātaṃ
chandaṃ sabbaso virājetvā vinetvā viddhaṃsetvāti attho. Evaṃ dukkhā pamuccatīti
iminā pakārena etasmā vaṭṭadukkhā pamuccatīti. Evamimāya upaḍḍhagāthāya
"niyyānaṃ pucchito brūhi, kathaṃ dukkhā pamuccatī"ti ayaṃ pañho vissajjito
hoti, maggasaccañca pakāsitaṃ. Samudayanirodhasaccāni panettha purimanayeneva
saṅgahitattā pakāsitāneva hontīti veditabbāni. Upaḍḍhagāthāya vā dukkhasaccaṃ,
chandena samudayasaccaṃ. "virājetvā"ti ettha virāgena nirodhasaccaṃ, "virāgā
vimuccatī"ti vacanato 2- maggasaccaṃ. "evan"ti upādāya nidassanena maggasaccaṃ,
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati          2 cha.Ma. vacanato vā
Dukkhanirodhanti vacanato vā. "dukkhā pamuccatī"ti dukkhapamokkhena nirodhasaccanti
evaṃ cettha cattāri saccāni pakāsitāni hontīti veditabbāni.
      [174] Evaṃ catusaccagabbhāya gāthāya lakkhaṇato niyyānaṃ pakāsetvā
puna tadeva sakena niruttābhilāpena nigamento āha "etaṃ lokassa
niyyānan"ti. Ettha etanti pubbe vuttassa niddeso, lokassāti tedhātulokassa.
Yathātathanti aviparītaṃ. Etaṃ vo ahamakkhāmīti sacepi maṃ sahassakkhattuṃ puccheyyātha,
etaṃ vo ahamakkhāmi, na aññaṃ kasmā? yasmā evaṃ dukkhā pamuccati, na
aññathāti adhippāyo. Atha vā etena niyyānena ekadvattikkhattuṃ niggatānampi
etaṃ vo ahamakkhāmi, uparivisesādhigamāyapi etadeva ahamakkhāmīti attho.
Kasmā? yasmā evaṃ dukkhā pamuccati asesanissesāti arahattanikūṭena
Desanaṃ niṭṭhāpesi. Desanāpariyosāne dvepi yakkhasenāpatayo sotāpattiphale
patiṭṭhahiṃsu saddhiṃ yakkhasahassena.
      [175] Atha hemavato pakatiyāpi dhammagaru, idāni ariyabhūmiyaṃ patiṭṭhāya
suṭṭhutaraṃ atitto vicitrapaṭibhānāya desanāya bhagavantaṃ sekkhāsekkhabhūmiṃ pucchanto
"ko sūdha tarati 1- oghanti gāthaṃ abhāsi. Tattha ko sūdha tarati oghanti iminā
caturoghaṃ ko taratīti sekkhabhūmiṃ pucchati avisesena. Yasmā aṇṇavanti na
vitthatamattaṃ nāpi gambhīramattaṃ, apica pana yaṃ vitthatatarañca gambhīratarañca taṃ vuccati,
tādisova saṃsāraṇṇavo. 2- Ayaṃ hi samantato pariyantābhāvena vitthato, heṭṭhā
patiṭṭhābhāvena upari ālambanābhāvena ca gambhīro, tasmā "ko idha tarati aṇṇavaṃ,
tasmiṃ ca appatiṭṭhe anālambe gamthīre aṇṇave ko na sīdatī"ti asekkhabhūmiṃ
pucchati.
@Footnote: 1 cha.Ma. taratīti  2 cha.Ma. tādiso ca saṃsāraṇṇavo
      [176] Atha bhagavā yo bhikkhu jīvitahetupi vītikkamaṃ akaronto sabbadā
sīlasampanno lokiyalokuttarāya ca paññāya paññavā, upacārappanāsamādhinā
iriyāpathaheṭṭhimamaggaphalehi ca susamāhito, tilakkhaṇaṃ āropetvā vipassanāya
niyakajjhattacintanasīlo, sātaccakiriyāvahāya 1- appamādasatiyā ca samannāgato,
yasmā so catutthamaggena imaṃ suduttaraṃ oghaṃ anavasesaṃ tarati, tasmā sekkhabhūmiṃ
vissajjento "sabbadā sīlasampanno"ti imaṃ tisikkhāgabbhagāthamāha. Ettha hi
sīlasampadāya adhisīlasikkhā, satisamādhīhi adhicittasikkhā, ajjhattacintitāpaññāhi
adhipaññāsikkhāti tisso sikkhā saupakārā sānisaṃsā ca vuttā. Upakāro hi
sikkhānaṃ lokiyapaññā sati ca, ānisaṃso sāmaññaphalānīti.
      [177] Evaṃ paṭhamagāthāya sekkhabhūmiṃ dassetvā idāni asekkhabhūmiṃ
dassento dutiyagāthamāha. Tassattho:- virato kāmasaññāyāti yā kāci
kāmasaññā, tato sabbato catutthamaggasampayuttāya samucchedaviratiyā virato.
"viratto"tipi pāṭho, tadā "kāmasaññāyā"ti bhummavacanaṃ hoti, sagāthavagge pana
"kāmasaññāsū"tipi 2- pāṭho. Catūhipi maggehi dasannaṃ saṃyojanānaṃ atītattā
sabbasaṃyojanātigo, catuttheneva vā uddhambhāgiyasabbasaṃyojanātigo, 3- tatratatrābhi-
nandinītaṇhāsaṅkhātāya nandiyā tiṇṇaṃ ca bhavānaṃ parikkhīṇattā nandibhavaparikkhīṇo
so tādiso khīṇāsavo bhikkhu gambhīre saṃsāraṇṇave na sīdati nandiparikkhayena
ca 4- saupādisesaṃ, bhavaparikkhayena ca anupādisesaṃ nibbānadhātuphalaṃ 5- samāpajja 6-
paramassāsappattiyāti.
      [178] Atha hemavato sahāyañca yakkhaparisañca oloketvā
pītisomanassajāto "gambhīrapaññan"ti evamādīhi gāthāhi bhagavantaṃ abhitthavitvā
@Footnote: 1 Ma. sātaccakiriyamappahāya  2 saṃ.sa. 15/96/62
@3 ka. udadhambhāgiyasaṃyojanātigo  4 cha.Ma. ayaṃ saddo na dissati
@5 cha.Ma. nibbānathalaṃ  6 Sī. āsajja
Sabbāvatiyā parisāya sahāyena ca saddhiṃ abhivādetvā padakkhiṇaṃ katvā attano
vasanaṭṭhānaṃ agamāsi.
      Tāsaṃ pana gāthānaṃ ayaṃ atthavaṇṇanā:- gambhīrapaññanti gambhīrāya
paññāya samannāgataṃ. Tattha paṭisambhidāyaṃ vuttanayeneva gambhīrapaññā veditabbā.
Vuttaṃ hi tattha "gambhīresu khandhesu ñāṇaṃ pavattatīti gambhīrapaññā"tiādi. 1-
Iti gambhīrapaññaṃ. 2- Nipuṇatthadassinti nipuṇehi khattiyapaṇḍitādīhi abhisaṅkhatānaṃ
pañhānaṃ atthadassiṃ, attānaṃ vā yāni nipuṇāni kāraṇāni duppaṭivijjhāni
aññehi tesaṃ dassanena nipuṇatthadassiṃ. Rāgādikiñcanābhāvena akiñcanaṃ. Duvidhe
kāme tividhe ca bhave alagganena kāmabhave asattaṃ. Khandhādippabhedesu
sabbārammaṇesu chandarāgabandhanābhāvena sabbadhi vippamuttaṃ. Dibbe pathe
kamamānanti aṭṭhasamāpattibhede dibbe pathe samāpajjanavasena caṅkamantaṃ. Tattha
kiñcāpi na tāya velāya bhagavā dibbe pathe kamati, apica kho pubbe kamanaṃ
upādāya kamanasattisambhāvena tattha laddhavasībhāvatāya evaṃ vuccati. Atha vā ye
te visuddhidevā arahanto, tesaṃ pathe santavihāre 3- kamanenāpetaṃ vuttaṃ.
Mahantānaṃ guṇānaṃ esanena mahesiṃ.
      [179] Dutiyagāthāya aparena pariyāyena thuti āraddhāti katvā puna
nipuṇatthadassiggahaṇaṃ nidasseti. 4- Atha vā nipuṇatthe dassetāranti attho.
Paññādadanti paññāpaṭilābhasaṃvattanikāya paṭipattiyā kathanena paññādāyakaṃ.
Kāmālaye asattanti yvāyaṃ kāmesu taṇhādiṭṭhivasena duvidho ālayo, tattha
asattaṃ. Sabbavidunti sabbadhammaviduṃ, sabbaññunti vuttaṃ hoti. Sumedhanti tassa
sabbaññubhāvassa maggabhūtāya pāramipaññāsaṅkhātāya medhāya samannāgataṃ. Ariye
@Footnote: 1 khu.paṭi. 31/4/406  2 cha.Ma. ayaṃ pāṭho na dissati
@3 i. chasattavihāre    4 Sī. na dissati
Patheti aṭṭhaṅgike magge, phalasamāpattiyaṃ vā. Kamamānanti paññāya ajjhogāhamānaṃ
maggalakkhaṇaṃ ñatvā desanato, pavisamānaṃ vā khaṇe khaṇe phalasamāpattisamāpajjanato,
catubbidhamaggabhāvanāsaṅkhātāya 1- kamanasattiyā kamitapubbaṃ vā.
      [180] Sudiṭṭhaṃ vata no ajjāti ajja amhehi sundaraṃ diṭṭhaṃ, ajja
vā amhākaṃ sundaraṃ diṭṭhi, dassananti attho. Suppabhātaṃ suhuṭṭhitanti ajja
amhākaṃ suṭṭhu pabhātaṃ, sobhanaṃ vā pabhātaṃ ahosi, ajja vata no sundaraṃ
uṭṭhitaṃ ahosi, anuparodhasayanato uṭṭhitaṃ. 2- Kiṃ kāraṇaṃ? yaṃ addasāma sambuddhaṃ,
yasmā sambuddhaṃ addasāmāti attano lābhasampattiṃ ārabbha pāmojjaṃ pavedeti.
      [181] Iddhimantoti kammavipākajiddhiyā samannāgatā. Yasassinoti
lābhaggaparivāraggasampannā. Saraṇaṃ yantīti kiñcāpi maggeneva gatā, tathāpi
sotāpannabhāvaparidīpanatthaṃ pasādadassanatthaṃ 3- ca vācaṃ bhindati.
      [182] Gāmā gāmanti devagāmā devagāmaṃ. Nagā naganti devapabbatā
devapabbataṃ. Namassamānā sambuddhaṃ, dhammassa ca sudhammatanti "sammāsambuddho
vata bhagavā, svākkhāto vata bhagavatā dhammo"tiādinā nayena buddhasubodhitañca
dhammasudhammatañca, "suppaṭipanno vata bhagavato sāvakasaṃgho"tiādinā saṃghasuppaṭipattiñca
abhitthavitvā 4- namassamānā dhammaghosakā hutvā vicarissāmāti vuttaṃ hoti.
Sesamettha uttānamevāti.
                      Paratthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      hemavatasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. catubbidhe hi magge bhāvanāsaṅkhātāya   2 Sī. anuppageva sayanato uṭṭhitaṃ,
@  i. anuppageva sayanato uṭṭhānaṃ          3 Sī. pasādupadassanatthañca
@  Ma. pasādānurūpadassanatthañaca             4 cha.Ma. abhitthavitvā abhitthavitvā



             The Pali Atthakatha in Roman Book 28 page 240-246. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=5678              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=5678              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=309              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7410              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7371              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7371              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]