ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page343.

[765-6] Kevalāti anavasesā. Iṭṭhāti icchitā patthitā. Kantāti piyā. Manāpāti manavuḍḍhikaRā. Yāvatatthīti vuccatīti yāvatā ete cha ārammaṇā atthīti vuccantīti. 1- Vacanabyattayo veditabbo. Ete voti ettha voti nipātamattaṃ. [767-8] Sukhanti diṭṭhamariyehi, sakkāyassuparodhananti "sukha"miti ariyehi pañcakkhandhanirodho diṭṭho, nibbānanti vuttaṃ hoti. Paccanīkamidaṃ hotīti paṭilomamidaṃ dassanaṃ hoti. Passatanti passantānaṃ, paṇḍitānanti vuttaṃ hoti. Yaṃ pareti ettha yanti vatthukāme sandhāyāha. Puna yaṃ pareti ettha nibbānaṃ. [769-71] Passāti sotāraṃ ālapati. Dhammanti nibbānadhammaṃ. Sampamūḷhetthaviddasūti 2- sampamūḷhā ettha aviddasū bālā. Kiṃkāraṇaṃ sampamūḷhā? Nivutānaṃ tamo hoti, andhakāro apassataṃ, yasmā 3- bālānaṃ avijjāya nivutānaṃ otthaṭānaṃ andhabhāvakaraṇo tamo hoti, yena nibbānadhammaṃ daṭṭhuṃ na sakkonti. Satañca vivaṭaṃ hoti, āloko passatāmivāti satañca sappurisānaṃ paññādassanena passataṃ ālokova vivaṭaṃ hoti nibbānaṃ. Santike na vijānanti, magā dhammassa kovidāti yaṃ attano sarīre tacapañcakamattaṃ paricchinditvā anantarameva adhigantabbato, attano khandhānaṃ vā nirodhamattato santike nibbānaṃ, taṃ evaṃ santike santampi na vijānanti magabhūtā janā maggāmaggadhammassa vā sabbadhammassa vā 4- akovidā, sabbathā bhavarāga .pe. Susambudho. Tattha mādheyyānupannehīti tebhūmakavaṭṭaṃ anuppannehi. [772] Pacchimagāthāya sambandho "evaṃ asusambudhaṃ ko nu aññatra mariyehī"ti. Tassattho:- ṭhapetvā ariye ko nu añño nibbānapadaṃ jānituṃ. @Footnote: 1 cha.Ma. vuccanti 2 ka. sampamūḷhettha aviddasūti @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. saccadhammassa vā

--------------------------------------------------------------------------------------------- page344.

Arahati, yaṃ padaṃ catutthena ariyamaggena sammadaññāya anantarameva anāsavā hutvā kilesaparinibbānena parinibbanti, sammadaññāya vā anāsavā hutvā ante anupādisesāya nibbānadhātuyā parinibbantīti arahattanikūṭena desanaṃ niṭṭhāpesi. Attamanāti tuṭṭhamanā. Abhinandunti abhinandiṃsu. Imasmiñca pana veyyākaraṇasminti imasmiṃ soḷasame veyyākaraṇe. Bhaññamāneti bhaṇiyamāne. Sesaṃ pākaṭameva. Evaṃ sabbesupi soḷasasu veyyākaraṇesu saṭṭhimatte saṭṭhimatte katvā saṭṭhiadhikānaṃ navannaṃ bhikkhusatānaṃ anupādāya āsavehi cittāni vimucciṃsu, soḷasakkhattuṃ cattāri cattāri katvā catusaṭṭhisaccānettha veneyyavasena 1- nānappakārato desitānīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya dvayatānupassanāsuttavaṇṇanā niṭṭhitā. Niṭṭhito ca tatiyo vaggo atthavaṇṇanānayato, nāmena mahāvaggoti. -------------- @Footnote: 1 ka. veyyākaraṇavasena


             The Pali Atthakatha in Roman Book 29 page 343-344. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7727&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7727&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=390              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9696              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9837              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9837              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]