ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {55} Laṭṭhivaneti tāluyyāne. Suppatiṭṭhe cetiyeti aññatarasmiṃ
vaṭṭarukkhe. Tassa kiretaṃ nāmaṃ. Dvādasanahutehīti ettha ekaṃ nahutaṃ
dasasahassāni. Appekacceti api ekacce. Ajjhabhāsīti tesaṃ
kaṅkhācchedanatthaṃ abhāsi. Kimeva disvāti kiṃeva disvā.
Uruvelavāsīti uruvelāyaṃ vāsī. Aggihuttaṃ pahāya pabbajitosi
ko upāyo. Kīsakovadānoti tāpasacariyāya kīsasarīrattā kīsakāti
laddhanāmānaṃ tāpasānaṃ ovādako anusāsako samānoti attho. Athavā
sayaṃ kīsako tāpaso samāno ca ovadamāno ca aññe ovadanto
anusāsantoti attho. Kathaṃ pahīnanti kena kāraṇena pahīnaṃ. Idaṃ
vuttaṃ hoti tvaṃ uruvelavāsī agagiparicārakānaṃ tāpasānaṃ sayaṃ
ovādācariyo samāno kiṃ disvā aggiṃ pahāsi pucchāmi taṃ
etamatthaṃ kena kāraṇena tava aggihuttaṃ pahīnanti. Dutiyagāthāyaṃ
ayamattho ete rūpādike kāme itthiyo ca yaññā abhivadanti.
Svāhaṃ etaṃ sabbaṃpi rūpādikaṃ kāmappabhedaṃ khandhūpadhīsu malanti ñatvā
Yasmā ime yiṭṭhahutappabhedā yaññā malameva vadanti tasmā
na yiṭṭhe na hute arañjiṃ yiṭṭhe vā hute vā nābhiraminti attho.
     Tatiyagāthāyaṃ atha kocarahīti atha kuhiṃcarahi. Sesaṃ uttānameva.
     Catutthagāthāyaṃ padanti nibbānapadaṃ santasabhāvatāya santaṃ upadhīnaṃ
abhāvena anūpadhīkaṃ rāgakiñcanādīnaṃ abhāvena akiñcanaṃ tīsu
bhavesu alaggatāya yaṃ kāmabhavaṃ yaññā vadanti tasmiṃpi kāmabhave
asattaṃ jātijarāmaraṇānaṃ abhāvena anaññathābhāviṃ attanā
bhāvitena maggeneva adhigantabbaṃ na aññena kenaci adhigametabbanti
anaññaneyyaṃ yasmā īdisaṃ padaṃ addasaṃ tasmā na yiṭṭhe
na hute arañjiṃ. Tena kiṃ dasseti. Yo ahaṃ devamanussaloka-
sampattisādhake na yiṭṭhe na hute arañjiṃ so kiṃ vakkhāmi ettha
nāma na me devamanussaloke rato manoti {56} evaṃ sabbaloke anabhiratibhāvaṃ
pakāsetvā athakho āyasmā uruvelakassapo sāvakohamasmīti
evaṃ bhagavato sāvakabhāvaṃ pakāsesi. Tañca kho ākāse vividhāni
pāṭihāriyāni dassetvā. Dhammacakkhunti sotāpattimaggañāṇaṃ.
     {57} Assāsakāti āsiṃsanā patthanāti attho.
     Esāhaṃ bhanteti ettha pana kiñcāpi maggapaṭivedhenevassa
siddhaṃ saraṇagamanaṃ tattha pana nicchayagamanameva gato idāni vācāya
attasanniyātanaṃ karoti maggavasenevāyaṃ niyataṃ saraṇagamanaṃ patto
taṃ paresaṃ vācāya pāṭakaṃ karonto paṇipātagamanañca gacchanto
evaṃ vadati.
     {58} Siṅginikkhasuvaṇṇoti siṅgisuvaṇṇanikkhena samānavaṇṇo.
Dasavāsoti dasasu ariyavāsesu vutthavāso. Dasadhammavidūti
dasakammapathavidū. Dasabhi cupetoti dasahi asekhehi aṅgehi upeto.
Sabbadhi dantoti sabbesu indriyesu dantā bhagavato hi cakkhuādīnaṃ
kiñci adantaṃ nāma natthi.
     {59} Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdīti bhagavantaṃ
bhuttavantaṃ pattato ca apanītapāṇiṃ sallakkhetvā ekasmiṃ padese
nisīdīti attho. Atthikānanti buddhābhigamanena ca dhammassavanena ca
atthikānaṃ. Abhikkamanīyanti abhigantuṃ sakkuṇeyyaṃ. Appakiṇṇanti
anākiṇṇaṃ. Appasaddanti vacanasaddena appasaddaṃ. Appanigghosanti
nagaranigghosasaddena appanigghosaṃ. Vijanavātanti anusañcaraṇajanassa
sarīravātena virahitaṃ. Vijanavādantipi pāṭho. Antopi janavādena
rahitanti attho. Vijanapātantipi pāṭho. Janasañcāravirahitanti
attho. Manussarāhaseyyakanti manussānaṃ rahassakiriyaṭṭhāniyaṃ.
Paṭisallānasārūpanti vivekānurūpaṃ.



             The Pali Atthakatha in Roman Book 3 page 28-30. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=575              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=575              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=56              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1216              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1308              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1308              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]