ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {316} Vippakatabhojaneti antaraghare vā vihāre vā araññe vā
yattha katthaci bhuñjamāno bhikkhu aniṭṭhite bhojane na vuṭṭhāpetabbo.
Antaraghare pacchā āgatena bhikkhaṃ gahetvā sabhāgaṭṭhānaṃ gantabbaṃ.
Sace manussā vā bhikkhū vā pavisathāti vadanti mayi pavisante
bhikkhū uṭṭhahissantīti vattabbaṃ. Ettha bhante āsanaṃ atthīti
vuttena pavisitabbaṃ. Sace koci kiñci na vadati āsanasālāya
gantvā atisamīpaṃ āgantvā sabhāgaṭṭhāne ṭhātabbaṃ okāse
kate pavisathāti vuttena pavisitabbaṃ. Sace pana yaṃ āsanaṃ tassa
pāpuṇāti tattha abhuñjanto bhikkhu nisinno hoti taṃ uṭṭhāpetuṃ
vaṭṭati. Yāgukhajjakādīsu pana yaṅkiñci pivitvā vā khāditvā vā
yāva añño āgacchati tāva nisinnaṃ rittahatthampi uṭṭhāpetuṃ
na vaṭṭati vippakatabhojanoyeva hi so hoti. Sace vuṭṭhāpetīti
sace sañcicca āpattiṃ atikkamitvāpi vuṭṭhāpetiyeva. Pavārito ca
Hotīti yaṃ so vuṭṭhāpeti ayañce bhikkhu pavārito hoti tena
vattabbo gaccha udakaṃ āharāti. Vuḍḍhataraṃ hi bhikkhuṃ āṇāpetuṃ
idamevaekaṭṭhānanti. Sace so udakaṃpi na āharati tato yaṃ navakatarena
kattabbaṃ taṃ dassento sādhukaṃ sitthāni gilitvātiādimāha.
     Gilānassa paṭirūpaṃ seyyanti ettha yo kāsagaṇḍasāti-
sārādīhi gilāno hoti kheḷamallakavaccakapālādīni ṭhapetabbāni
honti. Kuṭṭhī vā hoti senāsanaṃ dūseti evarūpassa heṭṭhā
pāsādamaṇḍapasālādīsu aññataraṃ ekamantaṃ senāsanaṃ dātabbaṃ.
Yasmiṃ vasante senāsanaṃ na dūseti tassa varaseyyāpi dātabbāva.
Yopi sinehapānavirecananatthukammādīsu yaṅkiñci bhesajjaṃ karoti sabbo
so gilānoyeva. Tassāpi sallakkhetvā paṭirūpaṃ senāsanaṃ
dātabbaṃ.
     Lesakappenāti appakena sīsābādhādimattena.



             The Pali Atthakatha in Roman Book 3 page 361-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7404              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7404              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=109              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3032              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3196              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3196              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]