ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page50.

95. 10. Khallāṭiyapetivatthuvaṇṇanā kā nu antovimānasminti idaṃ satthari sāvatthiyaṃ viharante aññataraṃ khallāṭiyapetiṃ ārabbha vuttaṃ. Atīte kira bārāṇasiyaṃ aññatarā rūpūpajīvinī itthī abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā atimanoharakesakalāpī ahosi. Tassā hi kesā nīlā ḍīghā tanū mudū siniddhā vellitaggā dvihatthagayhā visaṭṭhā 1- yāva mekhalā kalāpā olambanti, taṃ tassā kesasobhaṃ disvā taruṇajano yebhuyyena tassaṃ 2- paṭibaddhacitto ahosi. Athassā taṃ kesasobhaṃ asahamānā issāpakatā katipayā itthiyo mantetvā 3- tassā eva paricārikadāsiṃ āmisena upalāpetvā tāya tassā kesūpapātanaṃ bhesajjaṃ 4- dāpesuṃ. Sā kira dāsī taṃ bhesajjaṃ nhāniyacuṇṇena saddhiṃ payojetvā gaṅgāya nadiyā nhānakāle tassā adāsi. Sā tena kesamūlesu 5- temetvā udake nimujji, nimujjanamatteyeva kesā samūlā paripatiṃsu, sīsaṃ cassā tittakalābusadisaṃ ahosi. Atha sā sabbaso vilūnakesā luñcitamatthakā kapotī viya virūpā hutvā lajjāya anto nagaraṃ pavisituṃ asakkontī vatthena sīsaṃ veṭhetvā bahinagare aññatarasmiṃ padese vāsaṃ kappentī katipāhaccayena apagatalajjā tato nivattetvā tilāni pīḷetvā telavaṇijjaṃ surāvaṇijjañca karontī jīvitaṃ kappesi. Sā ekadivasaṃ dvīsu tīsu manussesu surāmattesu 6- mahāniddaṃ okkamantesu sithilabhūtāni tesaṃ nivatthavatthāni avahari. Athekadivasaṃ sā ekaṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā pasannacittā attano gharaṃ netvā paññatte āsane nisīdāpetvā telasaṃsaṭṭhaṃ doṇinimmajjaniṃ piññākamadāsi, so tassā anukampāya taṃ paṭiggahetvā paribhuñji. Sā pasannamānasā upari chattaṃ dhārayamānā aṭṭhāsi, so ca thero tassā cittaṃ pahaṃsento @Footnote: 1 Sī. visaṃsaṭṭhā 2 Ma. tattha 3 Sī.,i, sammantetvā @4 Ma. kesabādhanabhesajjaṃ 5 Sī. kese samūle 6 Sī. surāmadamattesu

--------------------------------------------------------------------------------------------- page51.

Anumodanaṃ katvā pakkāmi. Sā ca itthī anumodanakāleyeva "mayhaṃ kesā dīghā tanū siniddhā mudū vellitaggā hontū"ti patthanamakāsi. Sā aparena samayena kālaṃ katvā missakakammassa phalena 1- samuddamajjhe kanakavimāne ekikā hutvā nibbatti, tassā kesā patthitākārāyeva sampajjiṃsu, manussānaṃ sāṭakāvaharaṇena pana naggā ahosi. Sā tasmiṃ kanakavimāne punappunaṃ uppajjitvā ekaṃ buddhantaraṃ naggāva hutvā vītināmesi. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anupubbena sāvatthiyaṃ viharante sāvatthivāsino sattasatā 2- vāṇijā suvaṇṇabhūmiṃ uddissa nāvāya mahāsamuddaṃ otariṃsu. Tehi āruḷhā nāvā visamavātavegukkhittā 3- ito cito ca paribbhamantī taṃ padesaṃ agamāsi. Atha sā vimānapetī saha vimānena tesaṃ attānaṃ dassesi. Taṃ disvā jeṭṭhavāṇijo pucchanto:- [58] "kā nu antovimānasmiṃ tiṭṭhantī nūpanikkhami upanikkhamassu bhadde 4- passāma taṃ bahiṭṭhitan"ti 5- gāthamāha. Tattha kā nu antovimānasmiṃ tiṭṭhantīti vimānassa anto abbhantare tiṭṭhantī kā nu tvaṃ, kiṃ manussitthī, udāhu amanussitthīti pucchati. Nūpanikkhamīti vimānato na nikkhami. Upanikkhamassu bhadde, passāma taṃ bahiṭṭhitanti bhadde taṃ mayaṃ bahi ṭhitaṃ passāma daṭṭhukāmamhā, tasmā vimānato nikkhamassu. "upanikkhamassu bhaddante"ti vā pāṭho, bhaddaṃ te atthūti attho. Athassa sā attano bahi nikkhamituṃ asakkuṇeyyataṃ pakāsentī:- @Footnote: 1 Sī. puññāpuññakammānaṃ nissandena 2 Sī.,i. satamattā 3 Ma. vātavegena khittā @4 Sī. bhadde tvaṃ 5 Sī.,i. mahiddhikanti. evamuparipi

--------------------------------------------------------------------------------------------- page52.

[59] "aṭṭīyāmi harāyāmi naggā nikkhamituṃ bahi kesehamhi paṭicchannā puññaṃ me appakaṃ katan"ti gāthamāha. Tattha aṭṭīyāmīti naggā hutvā bahi nikkhamituṃ aṭṭikā dukkhitā amhi. Harāyāmīti lajjāmi. Kesehamhi paṭicchannāti kesehi amhi ahaṃ paṭicchāditā pārutasarīRā. Puññaṃ me appakaṃ katanti appakaṃ parittaṃ mayā kusalakammaṃ kataṃ, piññākadānamattanti adhippāyo. Athassā vāṇijo attano uttarisāṭakaṃ dātukāmo:- [60] "handuttarīyaṃ dadāmi te idaṃ dussaṃ nivāsaya idaṃ dussaṃ nivāsetvā ehi nikkhama sobhane upanikkhamassu bhadde passāma taṃ bahiṭṭhitan"ti gāthamāha. Tattha handāti gaṇha. Uttarīyanti upasaṃbyānaṃ 1-, uttarisāṭakanti attho. Dadāmi teti tuyhaṃ dadāmi. Idaṃ dussaṃ nivāsayāti idaṃ mama uttarisāṭakaṃ tvaṃ nivāsehi. Sobhaneti sundararūpe. Evañca pana vatvā attano uttarisāṭakaṃ tassā upanesi, sā tathā 2- diyyamānassa attano anupakappanīyatañca, tathā 3- diyyamānaṃ upakappati, tañca dassentī:- [61] "hatthena hatthe te dinnaṃ na mayhaṃ upakappati esetthupāsako saddho sammāsambuddhasāvako. @Footnote: 1 Sī.,i. uparivasanaṃ uparihāraṃ 2 Ma. tassa 3 cha.Ma. yathā

--------------------------------------------------------------------------------------------- page53.

[62] Etaṃ acchādayitvāna mama dakkhiṇamādisa tathāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī"ti gāthādvayamāha. Tattha hatthena hatthe te dinnaṃ, na mayhaṃ upakappatīti mārisa tava hatthena mama hatthe tayā dinnaṃ, na mayhaṃ upakappati na viniyujjati, upabhogayoggaṃ na hotīti 1- attho. Esetthupāsako saddhoti eso ratanattayaṃ uddissa saraṇagamanena upāsako kammaphalasaddhāya ca samannāgatattā saddho ettha etasmiṃ janasamūhe atthi. Etaṃ acchādayitvāna, mama dakkhiṇamādisāti etaṃ upāsakaṃ mama diyyamānaṃ sāṭakaṃ 2- paridahāpetvā taṃ dakkhiṇaṃ mayhaṃ ādisa pattidānaṃ dehi. Tathāhaṃ sukhitā hessanti tathā kate ahaṃ sukhitā dibbavatthanivatthā sukhappattā bhavissāmīti. Taṃ sutvā vāṇijā taṃ upāsakaṃ nhāpetvā vilimpetvā vatthayugena acchādesuṃ. Tamatthaṃ pakāsentā saṅgītikārā:- [63] "tañca te nhāpayitvāna vilimpetvāna vāṇijā vatthehacchādayitvāna tassā dakkhiṇamādisuṃ. [64] Samanantarānuddiṭṭhe vipāko udapajjatha bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ. [65] Tato suddhā sucivasanā kāsikuttamadhārinī hasantī vimānā nikkhami dakkhiṇāya idaṃ phalan"ti tisso gāthāyo avocuṃ. #[63] Tattha tanti taṃ upāsakaṃ. Casaddo nipātamattaṃ. Teti te vāṇijāti yojanā. Vilimpetvānāti uttamena gandhena vilimpetvā. Vatthehacchādayitvānāti @Footnote: 1 Sī.,i. na arahatīti 2 Sī. diyyamānena sāṭakena

--------------------------------------------------------------------------------------------- page54.

Vaṇṇagandharasasampannaṃ sabyañjanaṃ bhojanaṃ bhojetvā nivāsanaṃ uttarīyanti dvīhi vatthehi acchādesuṃ, dve vatthāni adaṃsūti attho. Tassā dakkhiṇamādisunti tassā petiyā taṃ dakkhiṇaṃ ādisiṃsu. #[64] Samanantarānuddiṭṭheti anūti nipātamattaṃ, tassā dakkhiṇāya uddiṭṭhasamanantarameva. Vipāko udapajjathāti tassā petiyā vipāko dakkhiṇāya phalaṃ 1- uppajji. Kīdisoti petī āha bhojanacchādanapānīyanti, nānappakāraṃ dibbabhojanasadisaṃ bhojanañca nānāvirāgavaṇṇasamujjalaṃ dibbavatthasadisaṃ vatthañca anekavidhaṃ pānakañca dakkhiṇāya idaṃ īdisaṃ phalaṃ udapajjathāti yojanā. #[65] Tatoti yathāvuttabhojanādipaṭilābhato pacchā. Suddhāti nhānena suddhasarīRā. Sucivasanāti suvisuddhavatthanivatthā. Kāsikuttamadhārinīti kāsikavatthatopi uttamavatthadhārinī. Hasantīti "passatha tāva tumhākaṃ dakkhiṇāya idaṃ phalavisesan"ti pakāsanavasena hasamānā vimānato nikkhami. Atha te vāṇijā evaṃ paccakkhato puññaphalaṃ disvā acchariyabbhutacittajātā tasmiṃ upāsake sañjātagāravabahumānā katañjalī taṃ payirupāsiṃsu, sopi te dhammakathāya bhiyyoso mattāya pasādetvā saraṇesu ca sīlesu ca patiṭṭhāpesi. Te tāya vimānapetiyā katakammaṃ:- [66] "sucittarūpaṃ ruciraṃ vimānaṃ te pabhāsati devate pucchitācikkha kissa kammassidaṃ phalan"ti imāya gāthāya pucchiṃsu. Tattha sucittarūpanti hatthiassaitthipurisādivasena ceva mālākammalatākammādivasena ca suṭṭhu vihitacittarūpaṃ. Ruciranti ramaṇīyaṃ dassanīyaṃ. Kissa kammassidaṃ phalanti kīdisassa kammassa, kiṃ dānamayassa udāhu sīlamayassa idaṃ phalanti attho. @Footnote: 1 Sī.,i. idaṃ phalaṃ

--------------------------------------------------------------------------------------------- page55.

Sā tehi evaṃ puṭṭhā "mayā katassa parittakassa kusalakammassa tāva idaṃ phalaṃ, akusalakammassa pana āyatiṃ niraye edisaṃ bhavissatī"ti tadubhayaṃ ācikkhantī:- [67] "bhikkhuno caramānassa doṇinimmajjaniṃ 1- ahaṃ adāsiṃ ujubhūtassa vippasannena cetasā. [68] Tassa kammassa kusalassa vipākaṃ dīghamantaraṃ anubhomi vimānasmiṃ tañca dāni parittakaṃ. [69] Uddhaṃ catūhi māsehi kālaṃkiriyā bhavissati ekantakaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ. [70] Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ ayopākārapariyantaṃ ayasā paṭikujjitaṃ. [71] Tassa ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. [72] Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissa vedanaṃ phalañca pāpakammassa tasmā socāmahaṃ bhusan"ti gāthāyo abhāsi. #[67] Tattha bhikkhuno caramānassāti aññatarassa bhinnakilesassa bhikkhuno bhikkhāya carantassa. Doṇinimmajjaninti vissandamānatelaṃ piññākaṃ. Ujubhūtassāti cittajimhavaṅkakuṭilabhāvakarānaṃ kilesānaṃ abhāvena ujubhāvappattassa. Vippasannena cetasāti kammaphalasaddhāya suṭṭhu pasannena cittena. @Footnote: 1 Sī.,i. doṇinimmajjanaṃ

--------------------------------------------------------------------------------------------- page56.

#[68-69] Dīghamantaranti makāro padasandhikaro, dīghaantaraṃ dīghakālanti attho. Tañca dāni parittakanti tañca puññaphalaṃ vipakkavipākattā kammassa idāni parittakaṃ appāvasesaṃ, nacireneva ito bhavissāmīti attho. Tenāha "uddhaṃ catūhi māsehi, kālaṃkiriyā bhavissatī"ti. Catūhi māsehi uddhaṃ catunnaṃ māsānaṃ upari pañcame māse mama kālaṃkiriyā bhavissatīti dasseti. Ekantakaṭukanti ekanteneva aniṭṭhachaphassāyatanikabhāvato 1- ekantadukkhanti attho. Ghoranti dāruṇaṃ. Nirayanti natthi ettha ayo sukhanti katvā "nirayan"ti laddhanāmaṃ narakaṃ. Papatissahanti papatissāmi ahaṃ. #[70] "nirayan"ti cettha avīcimahānirayassa adhippetattā taṃ sarūpato dassetuṃ "catukkaṇṇan"tiādimāha. Tattha catukkaṇṇanti catukkoṇaṃ. Catudvāranti catūsu disāsu catūhi dvārehi yuttaṃ. Vibhattanti suṭṭhu vibhattaṃ. Bhāgasoti bhāgato. Mitanti tulitaṃ. Ayopākārapariyantanti ayomayena pākārena parikkhittaṃ. Ayasā paṭikujjitanti ayopaṭaleneva upari pihitaṃ. #[71-72] Tejasā yutāti samantato samuṭṭhitajālena mahatā agginā nirantaraṃ samāyutajālā. Samantā yojanasatanti evaṃ pana samantā bahi sabbadisāsu yojanasataṃ yojanānaṃ sataṃ. Sabbadāti sabbakālaṃ. Pharitvā tiṭṭhatīti byāpetvā tiṭṭhati. Tatthāti tasmiṃ mahāniraye. Vedissanti vedissāmi anubhavissāmi. Phalañca pāpakammassāti idaṃ īdisaṃ dukkhānubhavanaṃ mayā eva katassa pāpassa kammassa phalanti attho. Evaṃ tāya attanā katakammaphale 2- āyatiṃ nerayikabhaye ca pakāsite so upāsako karuṇāsañcoditamānaso "handassāhaṃ 3- patiṭṭhā bhaveyyan"ti cintetvā āha "devate tvaṃ mayhaṃ ekassa dānavasena 4- sabbakāmasamiddhā uḷārasampattiyuttā jātā, idāni pana imesaṃ upāsakānaṃ dānaṃ datvā satthu ca guṇe anussaritvā nirayūpapattito muccissasī"ti sā petī haṭṭhatuṭṭhā "sādhū"ti vatvā te dibbena annapānena @Footnote: 1 Sī.,i. aniṭṭhaṃ, tato petayonikabhāvato 2 Ma. attano kammaphale 3 Ma. tassāhaṃ @4 Ma. dānena idāneva

--------------------------------------------------------------------------------------------- page57.

Santappetvā dibbāni vatthāni nānāvidhāni ratanāni ca adāsi, bhagavantañca uddissa dibbaṃ dussayugaṃ tesaṃ hatthe datvā "aññatarā bhante vimānapetī bhagavato pāde sirasā vandatīti sāvatthiṃ gantvā satthāraṃ mama vacanena vandathā"ti vandanañca pesesi, tañca nāvaṃ attano iddhānubhāvena tehi icchitapaṭṭanaṃ taṃ divasameva upanesi. Atha te vāṇijā tato paṭṭanato anukkamena sāvatthiṃ patvā jetavanaṃ pavisitvā satthu taṃ dussayugaṃ datvā vandanañca nivedetvā ādito paṭṭhāya taṃ pavattiṃ bhagavato ārocesuṃ. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi. Sā desanā mahājanassa sātthikā jātā. Te pana upāsakā dutiyadivase buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā tassā dakkhiṇaṃ ādisiṃsu, sā ce tato petalokato cavitvā vividharatanavijjotite tāvatiṃsabhavane kanakavimāne accharāsahassaparivārā nibbattīti. Khallāṭiyapetivatthuvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 31 page 50-57. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1097&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1097&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=95              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3141              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3323              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3323              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]