ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadi.)

page155.

108. 11. Suttapetavatthuvannana aham pure pabbajitassa bhikkhunoti idam suttapetavatthu. Tassa ka uppatti? savatthiya kira avidure annatarasmim gamake amhakam satthari anuppanneyeva sattannam vassasatanam upari annataro darako ekam paccekabuddham upatthahi. Tassa mata tasmim vayappatte tassatthaya samanakulato annataram kuladhitaram anesi. Vivahadivaseyeva ca so kumaro sahayehi saddhim nhayitum gato ahina dattho kalam akasi, "yakkhagahena"tipi vadanti. So paccekabuddhassa upatthanena bahum kusalakammam katva thitopi tassa darikaya patibaddhacittataya vimanapeto hutva nibbatti, mahiddhiko pana ahosi mahanubhavo. Atha so tam darikam attano vimanam netukamo "kena nu kho upayena esa ditthadhammavedaniyakammam katva maya saddhim idha abhirameyya"ti tassa dibbabhoga- sampattiya anubhavanahetum vimamsanto paccekabuddham civarakammam karontam disva manussarupena gantva vanditva "kim bhante suttakena attho atthi"ti aha. Civarakammam karomi upasakati. "tenahi bhante asukasmim thane suttabhikkham caratha"ti tassa darikaya geham dassesi. Paccekabuddho tattha gantva gharadvare atthasi. Atha sa paccekabuddham tattha thitam disva 1- pasannamanasa "suttakena me ayyo atthiko"ti natva ekam suttagulam adasi. Atha so amanusso manussarupena tassa darikaya gharam gantva tassa mataram yacitva taya saddhim katipaham vasitva tassa matuya anuggahattham tasmim gehe sabbabhajanani hirannasuvannassa puretva sabbattha upari namam likhi "idam devadattiyam dhanam 2- na kenaci gahetabban"ti, tanca darikam gahetva attano vimanam agamasi. Tassa mata pahutam dhanam labhitva attano natakanam kapanaddhikadinanca datva attana ca paribhunjitva kalam karonti "mama dhita agacchati ce, idam dhanam dassetha"ti natakanam kathetva kalamakasi. @Footnote: 1 Ma. paccekabuddham disva 2 Ma. devadattikadhanam

--------------------------------------------------------------------------------------------- page156.

Tato sattannam vassasatanam accayena amhakam bhagavati loke uppajjitva pavattitavaradhammacakke anukkamena savatthiyam viharante tassa itthiya tena amanussena saddhim vasantiya ukkantha uppajji. Sa tam 1- "sadhu ayyaputta mam sakanneva geham patinehi"ti vadanti:- [341] "aham pure pabbajitassa bhikkhuno suttam adasim upasankamma 2- yacita tassa vipako vipulaphalupalabbhati 3- bahuka 4- ca me uppajjare 5- vatthakotiyo. [342] Pupphabhikinnam ramitam 6- vimanam anekacittam naranarisevitam saham bhunjami ca parupami ca pahutavitta na ca tava khiyati. [343] Tasseva kammassa vipakamanvaya sukhanca satanca idhupalabbhati saham gantva punadeva manusam kahami punnani nayayyaputta man"ti ima gatha abhasi. #[341] Tattha "pabbajitassa bhikkhuno"ti idam paccekabuddham sandhaya vuttam. So hi kamadhimalanam attano santanato anavasesato pabbajitatta pahinatta paramatthato "pabbajito"ti, bhinnakilesatta "bhikkhu"ti ca vattabbatam arahati. Suttanti kappasiyasuttam. Upasankammati mayham geham upasankamitva. Yacitati "uddissa ariya @Footnote: 1 Si.,Ma. tam aha 2 Si.,i. upagamMa. evamuparipi 3 pali. phalupalabbhati (sya) @4 pali.,Si. bahu 5 Si. upapajjare 6 Ma. ramamidam

--------------------------------------------------------------------------------------------- page157.

Titthanti, esa ariyana yacana"ti 1- evam vuttaya kayavinnattipayogasankhataya bhikkhacariyaya yacita. Tassati tassa suttadanassa. Vipako vipulaphalupalabbhatiti vipulaphalo ularaudayo mahaudayo vipako etarahi upalabbhati paccanubhaviyati. Bahukati aneka. Vatthakotiyoti vatthanam kotiyo, anekasatasahassapabhedani vatthaniti 2- attho. #[342] Anekacittanti nanavidhacittakammam, anekehi va muttamaniadihi ratanehi vicittarupam. Naranarisevitanti paricarakabhutehi narehi narihi ca upasevitam. Saham bhunjamiti sa aham tam vimanam paribhunjami. Parupamiti anekasu vatthakotisu icchiticchitam nivasemi ceva paridahami ca. Pahutavittati pahutavittupakarana mahaddhana mahabhoga. Na ca tava khiyatiti tanca vittam na khiyati, na parikkhayam pariyadanam gacchati. #[343] Tasseva kammassa vipakamanvayati tasseva suttadanamayapunnakammassa anvaya paccaya hetubhavena vipakabhutam sukham itthamadhurasankhatam satanca idha imasmim vimane upalabbhati. Gantva punadeva manusanti puna eva manussalokam upagantva. Kahami punnaniti mayham sukhavisesanipphadakani punnani karissami, yesam va maya ayam sampatti laddhati adhippayo. Nayayyaputta manti ayyaputta mam manussalokam naya, nehiti attho. Tam sutva so amanusso tassa patibaddhacittataya anukampaya gamanam anicchanto:- [344] "satta tuvam vassasata idhagata jinna ca vuddha ca tahim bhavissasi sabbeva te kalakata ca nataka kim tattha gantvana ito karissasi"ti gathamaha. @Footnote: 1 khu.ja. 27/1026/220 itthisenajataka 2 Ma. anekasatasahassapamananiti

--------------------------------------------------------------------------------------------- page158.

Tattha sattati vibhattilopena niddeso, nissakke va etam paccattavacanam. Vassasatati vassasatato, sattahi vassasatehi uddham tuvam idhagata imam vimanam agata, idhagataya tuyham satta vassasatani hontiti attho. Jinna ca vuddha ca tahim bhavissasiti idha dibbehi utuaharehi upathambhitattabhava kammanubhavena ettakam kalam daharakareneva thita, ito pana gata kammassa ca parikkhinatta manussananca utuaharavasena jarajinna vayovuddha ca tahim manussaloke bhavissasi. Kinti? sabbeva te kalakata ca natakati dighassa addhuno gatatta tava natayopi sabbe eva mata, tasma ito devalokato tattha manussalokam gantva kim karissasi, avasesampi ayunca idheva khepehi, idha vasahiti adhippayo. Evam tena vutta sa tassa vacanam asaddahanti punadeva:- [345] "satteva vassani idhagataya me dibbanca sukhanca samappitaya saham gantva punareva 1- manusam kahami punnani nayayyaputta man"ti gathamaha. Tattha satteva vassani idhagataya meti ayyaputta mayham idhagataya satteva vassani manne vitivattani. Satta vassasatani dibbasukhasamappitaya bahumpi kalam gatam asallakkhenti evamaha. Evam pana taya vutto so vimanapeto nanappakaram tam anusasitva "tvam idani sattahato uttari tattha na jivissasi, 2- matuya te nikkhittam maya dinnam dhanam atthi, tam samanabrahmananam datva idheva uppattim patthehi"ti vatva tam @Footnote: 1 cha.Ma. punadeva 2 Si.,i. uddham na jivissasi

--------------------------------------------------------------------------------------------- page159.

Bahayam gahetva gamamajjhe thapetva "idhagate annepi jane `yathabalam punnani karotha'ti ovadeyyasi"ti vatva gato. Tena vuttam:- [346] "so tam gahetvana pasayha bahayam paccanayitvana therim sudubbalam vajjesi `annampi janam idhagatam karotha punnani sukhupalabbhati'ti " tattha soti so vimanapeto. Tanti tam itthim. Gahetvana pasayha bahayanti pasayha neta viya 1- bahayam tam gahetva. Paccanayitvanati tassa jatasamvuddhagamam punadeva anayitva. Therinti thavarim, jinnam vuddhanti attho. Sudubbalanti jarajinnataya eva sutthu dubbalam. Sa kira tato vimanato apagamanasamanantarameva jinna vuddha mahallika addhagata vayoanuppatta ahosi. Vajjesiti vadeyyasi. Vattabbavacanakaranca dassetum "annampi janan"tiadi vuttam. Tassattho:- bhadde tvampi punnam kareyyasi, annampi janam idha tava dassanatthaya agatam "bhadramukha adittam sisam va celam va ajjhupekkhitvapi danasiladini punnani karothati, kate ca punne ekamseneva tassa phalabhutam sukham upalabbhati, na ettha samsayo katabbo"ti vadeyyasi ovadeyyasiti. Evanca vatva tasmim gate sa itthi attano natakanam vasanatthanam gantva tesam attanam janapetva tehi niyyaditadhanam gahetva samanabrahmananam danam denti attano santikam agatagatanam:- [347] "dittha maya akatena sadhuna peta vihannanti tatheva manussa @Footnote: 1 Ma. pasayhanto viya so

--------------------------------------------------------------------------------------------- page160.

Kammanca katva sukhavedaniyam deva manussa ca sukhe thita paja"ti gathaya ovadam adasi. Tattha akatenati anibbattitena attana anupacitena. Sadhunati kusalakammena, itthambhutalakkhane karanavacanam. Vihannantiti vighatam apajjanti. Sukhavedaniyanti sukhavipakam punnakammam. Sukhe thitati sukhe patitthita. "sukhedhita"ti va patho, sukhena abhivuddha phitati attho. Ayam hettha adhippayo:- yatha peta tatheva manussa akatena kusalena, katena ca akusalena vihannamana khuppipasadina vighatam apajjanta mahadukkham anubhavanta dittha maya. Sukhavedaniyam pana kammam katva tena katena kusalakammena, akatena ca akusalakammena devamanussapariyapanna paja sukhe thita dittha maya, attapaccakkhametam, tasma papam duratova parivajjenta punnakiriyaya yuttapayutta hothati. Evam pana ovadam denti samanabrahmanadinam sattaham mahadanam pavattetva sattame divase kalam katva tavatimsesu nibbatti. Bhikkhu tam pavattim bhagavato arocesum. Bhagava tamattham atthuppattim katva sampattaparisaya dhammam desesi, visesato ca paccekabuddhesu pavattitadanassa mahapphalatam mahanisamsatanca pakasesi, tam sutva mahajano vigatamalamacchero danadipunnabhirato ahositi. Suttapetavatthuvannana nitthita. -------------------


             The Pali Atthakatha in Roman Book 31 page 155-160. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3435&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3435&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=108              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3860              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4022              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4022              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]