ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                  92. 7. Sattaputtakhādakapetivatthuvaṇṇanā
     naggā dubbaṇṇarūpāsīti idaṃ satthari sāvatthiyaṃ viharante sattaputtakhādakapetiṃ
ārabbha vuttaṃ.
     Sāvatthiyā kira avidūre aññatarasmiṃ gāmake aññatarassa upāsakassa dve
puttā ahesuṃ paṭhamavaye ṭhitā rūpasampannā sīlācārena samannāgatā 2-. Tesaṃ mātā
"puttavatī ahan"ti puttabalena bhattāraṃ atimaññati. So bhariyāya avamānito
nibbinnamānaso aññaṃ kaññaṃ ānesi, sā nacirasseva gabbhinī ahosi. Athassa
jeṭṭhabhariyā issāpakatā aññataraṃ vejjaṃ  3- āmisena upalāpetvā tena tassā
temāsikaṃ gabbhaṃ pātesi. Atha sā ñātīhi ca bhattārā ca "tayā imissā gabbho pātito"ti
@Footnote: 1 Ma. ādiseyyātha   2 Sī.,i. sīlācāraguṇasamannāgatā   3 Ma. vijjāvādinaṃ

--------------------------------------------------------------------------------------------- page39.

Puṭṭhā "nāhaṃ pātemī"ti musā vatvā tehi asaddahantehi "sapathaṃ karohī"ti vuttā "sāyaṃ pātaṃ satta satta putte vijāyitvā puttamaṃsāni khādāmi, niccaṃ duggandhā makkhikāparikiṇṇā ca bhaveyyan"ti sapathaṃ akāsi. Sā aparena samayena kālaṃ katvā tassa gabbhapātanassa musāvādassa ca phaleneva petayoniyaṃ nibbattitvā vuttanayena puttamaṃsāni khādantī tasseva gāmassa avidūre vicarati. Tena ca samayena sambahulā therā gāmakāvāse vuṭṭhavassā bhagavantaṃ dassanāya sāvatthiṃ āgacchantā tassa gāmassa avidūre ekasmiṃ padese rattiyaṃ vāsaṃ kappesuṃ. Atha sā petī tesaṃ therānaṃ attānaṃ dassesi. Taṃ mahāthero gāthāya pucchi:- [35] "naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi makkhikāhi parikiṇṇā kā nu tvaṃ idha tiṭṭhasī"ti. Sā therena puṭṭhā tīhi gāthāhi paṭivacanaṃ adāsi:- [36] "ahaṃ bhadante petimhi duggatā yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. [37] Kālena satta puttāni sāyaṃ satta punāpare vijāyitvāna khādāmi tepi nā honti me alaṃ. [38] Pariḍayhati dhūmāyati khudāya hadayaṃ mama nibbutiṃ nādhigacchāmi aggidaḍḍhāva ātape"ti. #[38] Tattha nibbutinti khuppipāsādukkhassa vūpasamaṃ. Nādhigacchāmīti na labhāmi. Aggidaḍḍhāva ātapeti atiuṇhaātape agginā ḍayhamānā viya nibbutiṃ nādhigacchāmīti yojanā.

--------------------------------------------------------------------------------------------- page40.

Taṃ sutvā mahāthero tāya katakammaṃ pucchanto:- [39] "kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissakammavipākena puttamaṃsāni khādasī"ti gāthamāha. Atha sā petī attano petalokūpapattiñca puttamaṃsakhādanakāraṇañca kathentī:- [40] "ahū mayhaṃ duve puttā ubho sampattayobbanā sāhaṃ puttabalūpetā sāmikaṃ atimaññisaṃ. [41] Tato me sāmiko kuddho sapatiṃ mayhamānayi 1- sā ca gabbhaṃ alabhittha tassā pāpaṃ acetayiṃ. [42] Sāhaṃ paduṭṭhamānasā akariṃ gabbhapātanaṃ tassā temāsiko gabbho pūti lohitako 2- pati. [43] Tadassā mātā kupitā mayhaṃ ñātī samānayi sapathañca maṃ kāresi paribhāsāpayī ca maṃ. [44] Sāhaṃ ghorañca sapathaṃ musāvādaṃ abhāsisaṃ `puttamaṃsāni khādāmi sace taṃ pakataṃ mayā'. [45] Tassa kammassa vipākena musāvādassa cūbhayaṃ puttamaṃsāni khādāmi pubbalohitamakkhitā"ti imā gāthā abhāsi. #[40-45] Tattha puttabalūpetāti puttabalena upetā, puttānaṃ vasena laddhabalā. Atimaññisanti atikkamitvā maññiṃ avamaññiṃ. Pūti lohitako patīti kuṇapalohitaṃ @Footnote: 1 Sī.,i. sapattiṃ aññamānayi 2 Ma. pubbalohitako

--------------------------------------------------------------------------------------------- page41.

Hutvā gabbho paripati. Sesaṃ sabbaṃ anantarasadisameva, tattha aṭṭha therā, idha sambahulā. Tattha pañca puttā, idha sattāti ayameva visesoti. Sattaputtakhādakapetivatthuvaṇṇanā niṭṭhitā. -------------------------


             The Pali Atthakatha in Roman Book 31 page 38-41. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=842&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=842&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=92              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3077              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3257              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3257              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]