ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page140.

4. Catutthavagga 168. 1. Gahuratīriyattheragāthāvaṇṇanā 1- phuṭṭho ḍaṃsehīti āyasmato gahuratīriyattherassa gāthā. Kā uppatti? so kira purimabuddhesu katādhikāro ito ekatiṃse kappe sikhissa bhagavato kāle migaluddo hutvā araññe vicaranto addasa sikhiṃ bhagavantaṃ aññatarasmiṃ rukkhamūle devanāgayakkhānaṃ dhammaṃ desentaṃ, disvā pana pasannamānaso "dhammo esa vuccatī"ti sare nimittaṃ aggahesi. So tena cittappasādena devaloke uppanno puna aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā "aggidatto"ti laddhanāmo vayappatto bhagavato yamakapāṭihāriyaṃ disvā sañjātappasādo sāsane pabbajitvā kammaṭṭhānaṃ gahetvā gahuratīre nāma araññaṭṭhāne 2- vasati. Tenassa gahuratīriyoti samaññā ahosi. So vipassanaṃ vaḍḍhetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3-:- "migaluddo pure āsiṃ araññe vipine 4- ahaṃ addasaṃ virajaṃ buddhaṃ devasaṅghapurakkhataṃ. Catusaccaṃ pakāsentaṃ desentaṃ amataṃ padaṃ assosiṃ madhuraṃ dhammaṃ sikhino lokabandhuno. Ghose cittaṃ pasādesiṃ asamappaṭipuggale tattha cittaṃ pasādetvā uttariṃ duttaraṃ 5- bhavaṃ. Ekatiṃse ito kappe yaṃ saññamalabhiṃ 6- tadā duggatiṃ nābhijānāmi ghosasaññāyidaṃ phalaṃ. @Footnote: 1 cha.Ma. gahvaratīriYu...evamuparipi 2 Sī. aññataraṭṭhāne 3 khu.apa. 33/108/158 @ ghosasaññakattherāpadāna (syā) 4 pāli. vivane 5 ka. dukkaraṃ, Sī. atariṃ uttariṃ @6 Sī. yaṃ puññamalabhiṃ

--------------------------------------------------------------------------------------------- page141.

Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā bhagavantaṃ vanditvā sāvatthiṃ 1- agamāsi. Tassa āgatabhāvaṃ sutvā ñātakā upagantvā mahādānaṃ pavattesuṃ. So katipayadivase vasitvā araññameva gantukāmo ahosi. Taṃ ñātakā "bhante araññaṃ nāma ḍaṃsamakasādivasena bahuparissayaṃ, idheva vasathā"ti āhaṃsu. Taṃ sutvā thero "araññavāsoyeva mayhaṃ ruccatī"ti vivekābhiratikittanamukhena aññaṃ byākaronto:- 2- "phuṭṭho ḍaṃsehi makasehi araññasmiṃ brahāvane nāgo saṅgāmasīseva sato tatrādhivāsaye"ti gāthaṃ abhāsi. 2- [31] Tattha phuṭṭho ḍaṃsehi makasehīti ḍaṃsanasīlatāya "ḍaṃsā"ti laddhanāmāhi andhakamakkhikāhi, makasasaññitehi ca sūcimukhapāṇehi phussito daṭṭhoti attho. Araññasminti "pañcadhanusatikaṃ pacchiman"ti 3- vuttaaraññalakkhaṇayogato araññe. Brahāvaneti mahārukkhagacchagahanatāya mahāvane araññāniyaṃ. Nāgo saṅgāmasīsevāti saṅgāmāvacaro hatthināgo viya saṅgāmuddhani parasenāsampahāraṃ. 4- "araññavāso nāma buddhādīhi vaṇṇito thomito"ti ussāhajāto sato satimā hutvā tatra tasmiṃ araññe, tasmiṃ vā ḍaṃsādisamphasse upaṭṭhite adhivāsaye adhivāseyya saheyya, "ḍaṃsādayo maṃ ābādhentī"ti araññavāsaṃ na jaheyyāti attho. Gahuratīriyattheragāthāvaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 cha.Ma. sāvatthiyaṃ 2-2 cha.Ma. "phuṭṭho ḍaṃsehī"ti gāthaṃ abhāsi @3 vinaYu.mahāvi. 2/654/97 nissaggiyakaṇḍa 4 Sī. parasenāsuppahāraṃ


             The Pali Atthakatha in Roman Book 32 page 140-141. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3143&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3143&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=168              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5162              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5438              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]