ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page179.

182. 5. Ramaṇīyavihārittheragāthāvaṇṇanā yathāpi bhaddo ājaññoti āyasmato ramaṇīyavihārittherassa gāthā. Kā uppatti? sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekanavute kappe vipassiṃ bhagavantaṃ disvā pasannamānaso pañcapatiṭṭhitena vanditvā koraṇḍapupphehi pūjaṃ akāsi. So tena puññakammena devesu 1- nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe aññatarassa seṭṭhissa putto hutvā nibbatto yobbanamadena kāmesu mucchaṃ āpanno viharati. So ekadivasaṃ aññataraṃ pāradārikaṃ rājapurisehi vividhā kammakāraṇā 2- karīyamānaṃ disvā saṃvegajāto satthu santike dhammaṃ sutvā pabbaji. Pabbajito ca rāgacaritatāya niccakālaṃ susammaṭṭhaṃ pariveṇaṃ sūpaṭṭhitaṃ 3- pānīyaparibhojanīyaṃ supaññattaṃ mañcapīṭhaṃ katvā viharati. Tena so ramaṇīyavihārītveva paññāyittha. So rāgussannatāya ayoniso manasi karitvā sañcetanikaṃ sukkavisaṭṭhiāpattiṃ āpajjitvā "dhiratthu maṃ evaṃbhūto saddhādeyyaṃ bhuñjeyyan"ti vippaṭisārī hutvā "vibbhamissāmī"ti gacchanto antarāmagge rukkhamūle nisīdi, tena ca maggena sakaṭesu gacchantesu eko sakaṭayutto goṇo parissamanto 4- visamaṭṭhāne khalitvā pati, taṃ sākaṭikā yugato muñcitvā tiṇodakaṃ datvā parissamaṃ vinodetvā punapi dhure yojetvā agamaṃsu. Thero taṃ disvā "yathāyaṃ goṇo sakiṃ khalitvāpi uṭṭhāya sakiṃ 5- dhuraṃ vahati, evaṃ mayāpi kilesavasena sakiṃ khalitenāpi vutthāya samaṇadhammaṃ kātuṃ vaṭṭatī"ti yoniso ummujjanto 6- nivattitvā upālittherassa attano pavattiṃ @Footnote: 1 Sī. devaloke 2 Ma. vividhakammakaraṇaṃ 3 Ma. supatiṭṭhitaṃ @4 Sī. parissanto 5 Sī., Ma. sakaṃ 6 Sī. upapajjanto

--------------------------------------------------------------------------------------------- page180.

Ācikkhitvā tena vuttavidhinā āpattito vuṭṭhahitvā sīlaṃ pākatikaṃ katvā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "akkantañca padaṃ disvā cakkālaṅkārabhūsitaṃ padenānupadaṃ yanto vipassissa mahesino. Koraṇḍaṃ pupphitaṃ disvā samūlaṃ pūjitaṃ mayā haṭṭho haṭṭhena cittena avandiṃ padamuttamaṃ. Ekanavutito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Sattapaññāsakappamhi eko vītamalo ahuṃ sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā vimuttisukhaṃ anubhavanto attano pubbabhāgapaṭipattiyā saddhiṃ ariyadhammādhigamanadīpaniṃ:- 2- "yathāpi bhaddo ājañño khalitvā patitiṭṭhati evaṃ dassanasampannaṃ sammāsambuddhasāvakan"ti gāthaṃ abhāsi. 2- [45] Tattha khalitvāti pakkhalitvā. Patitiṭṭhatīti patiṭṭhahati, punadeva yathāṭhāne tiṭṭhati. Evanti yathā bhaddo usabhājānīyo bhāraṃ vahanto parissamappatto visamaṭṭhānaṃ āgamma ekavāraṃ pakkhalitvā patito na tattakena dhuraṃ chaḍḍeti, thāmajava 3- parakkamasampannatāya pana khalitvāpi patitiṭṭhati, attano sabhāveneva ṭhatvā bhāraṃ @Footnote: 1 khu.apa. 32/35/282 koraṇḍapupphiyattherāpadāna 2-2 cha.Ma. "yathāpi bhaddo ājañño, @ khalitvā patitiṭṭhatī"ti gāthaṃ abhāsi 3 Sī. thāmavīriYu....

--------------------------------------------------------------------------------------------- page181.

Vahati, evaṃ kilesaparissamappatto kiriyāparādhena khalitvā taṃ khalitaṃ thāmaviriya- sampattitāya 1- paṭipākatikaṃ katvā maggasammādiṭṭhiyā dassanasampannaṃ, tatoeva sammāsambuddhassa savanante ariyāya jātiyā jātatāya sāvakaṃ, tassa ure vāyāmajanitābhijātitāya 2- orasaṃ puttaṃ bhaddājānīyasadisakiccatāya ājānīyanti ca maṃ dhāretha upadhārethāti attho. Ramaṇīyavihārittheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 179-181. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4023&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4023&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=182              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5247              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5502              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5502              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]