ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page441.

Ca vasena medhāvī, sīlesu ca suṭṭhu patiṭṭhitattā susamāhito, cetosamathaṃ lokiya- lokuttarabhedaṃ cittasamādhānaṃ anuyutto, tādiso puggalo mayhaṃ matthakepi tiṭṭhatu, pageva sahavāso. Yo papañcamanuyuttoti yo pana puggalo kammārāmatādivasena rūpābhisaṅgādi- vasena ca pavattiyā papañcanaṭṭhena taṇhādibhedaṃ papañcaṃ anuyutto, tattha ca anādīnavadassanena abhirato magasadiso, so nibbānaṃ virādhayi, so nibbānā suvidūra- vidūre ṭhito. Yo ca papañcaṃ hitvānāti yo pana puggalo taṇhāpapañcaṃ pahāya tadabhāvato nippapañcassa nibbānassa pathe adhigamupāye ariyamagge rato bhāvanābhisamaye abhirato, so nibbānaṃ ārādhayi sādhesi 1- adhigacchīti attho. Athekadivasaṃ thero attano kaniṭṭhabhātikassa revatattherassa kaṇṭakanicitakhadirarukkha- sañchanne nirudakakantāre vāsaṃ disvā taṃ pasaṃsanto "gāme vā"tiādikā dve gāthā abhāsi. Tattha gāme vāti kiñcāpi arahanto gāmante kāyavivekaṃ na labhanti, cittavivekaṃ pana labhanteva. Tesaṃ hi dibbapaṭibhāgānipi ārammaṇāni cittaṃ cāletuṃ na sakkonti, tasmā gāme vā hotu araññādīsu aññataraṃ vā, yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakanti so bhūmippadeso ramaṇīyo evāti attho. Araññānīti supupphitatarusaṇḍamaṇḍitāni vimalasalilāsayasampannāni araññāni ramaṇīyānīti sambandho. Yatthāti yesu araññesu vikasitesu viya ramamānesu kāmapakkhiko kāmagavesako jano na ramati. Vītarāgāti vigatarāgā pana khīṇāsavā bhamaramadhukarā viya padumavanesu tathārūpesu araññesu ramissantīti. Na te kāmagavesinoti yasmā te vītarāgā kāmagavesino na hontīti attho. @Footnote: 1 Sī. sādhayī

--------------------------------------------------------------------------------------------- page442.

Puna thero rādhaṃ nāma duggatabrāhmaṇaṃ anukampāya pabbājetvā upasampādetvā tameva pacchāsamaṇaṃ katvā vicaranto ekadivasaṃ tassa ca subbacabhāvena tusitvā ovādaṃ dento "nidhīnaṃvā"tiādimāha. Tattha nidhīnaṃvāti tattha tattha nida hitvā ṭhapitānaṃ hiraññasuvaṇṇādipūrānaṃ nidhikumbhīnaṃ. Pavattāranti kicchajīvike duggatamanusse anukampaṃ katvā "ehi te sukhena jīvituṃ upāyaṃ dassessāmī"ti nidhiṭṭhānaṃ netvā hatthaṃ pasāretvā "imaṃ gahetvā sukhaṃ jīvāhī"ti ācikkhitāraṃviya. Vajjadassinanti dve vajjadassino:- "iminā naṃ asāruppena vā khalitena vā saṃghamajjhe niggaṇhissāmī"ti randhagavesako ca aññātaṃ ñāpetukāmo ñātaṃ assādento sīlādivuddhikāmatāya taṃ taṃ vajjaṃ olokento ullumpanasabhāvasaṇṭhito cāti, ayaṃ idha adhippeto. Yathā hi duggatamanusso "imaṃ nidhiṃ gaṇhāhī"ti niggayha- mānopi nidhidassane kopaṃ na karoti, pamuditova hoti, evaṃ evarūpesu puggalesu asāruppaṃ vā khalitaṃ vā disvā ācikkhante kopo na kātabbo, tuṭṭhacitteneva bhavitabbaṃ, "bhante punapi maṃ evarūpaṃ vadeyyāthā"ti pavāretabbameva. Niggayhavādinti yo vajjaṃ disvā ayaṃ me saddhivihāriko, antevāsiko, upakārakoti acintetvā vajjānurūpaṃ tajjento paṇāmento daṇḍakammaṃ karonto sikkhāpeti, ayaṃ niggayhavādī nāma sammāsambuddho viya. Vuttaṃ hetaṃ:- "niggayha niggayhāhaṃ ānanda vakkhāmi, pavayha pavayhāhaṃ 1- ānanda vakkhāmi, yo sāro so ṭhassatī"ti. 2- Medhāvinti dhammojapaññāya samannāgataṃ. Tādisanti evarūpaṃ paṇḍitaṃ. Bhajeti payirupāseyya. Tādisaṃ hi ācariyaṃ bhajamānassa antevāsikassa seyyo hoti, na pāpiyo, vuḍḍhiyeva hoti, no parihānīti attho. Athekadā assajipunabbasukehi kīṭāgirismiṃ āvāse dūsite satthārā āṇatto attano parisāya mahāmoggallānena ca saddhiṃ tattha gato dhammasenāpati assaji- punabbasukesu ovādaṃ anādiyantesu imaṃ gāthamāha. Tattha ovadeyyāti ovādaṃ @Footnote: 1 cha.Ma. pavayha 2 Ma. upari. 14/196/167 mahāsuññatasutta

--------------------------------------------------------------------------------------------- page443.

Anusiṭṭhiṃ dadeyya. Anusāseyyāti tasseva pariyāyavacanaṃ. Athavā uppanne vatthusmiṃ vadanto ovadati nāma, anuppanne "ayasopi 1- te siyā"tiādiṃ anāgataṃ uddissa vadanto anusāsati nāma. Sammukhā vadanto vā ovadati nāma, parammukhā dūtaṃ, sāsanaṃ vā pesetvā vadanto anusāsati nāma. Sakiṃ vadanto vā ovadati 2- nāma, punappunaṃ vadanto anusāsati nāma. Asabbhā cāti akusalā dhammā ca nivāraye, kusale dhamme ca patiṭṭhāpeyyāti attho. Sataṃ hi soti evarūpo puggalo sādhūnaṃ piyo hoti. Ye pana asantā asappurisā vitiṇṇaparalokā āmisacakkhukā jīvikatthāya pabbajitā, tesaṃ so ovādako anusāsako "na tvaṃ amhākaṃ upajjhāyo, na ācariyo, kasmā amhe vadasī"ti evaṃ mukhasattīhi vijjhantānaṃ appiyo hotīti. "yaṃ ārabbha satthā dhammaṃ deseti, so eva upanissayasampanno"ti bhikkhūsu kathāya samuṭṭhitāya "nayidametan"ti dassento "aññassā"ti gāthamāha. Tattha aññassāti attano bhāgineyyaṃ dīghanakhaparibbājakaṃ sandhāyāha. 3- Tassa hi satthārā vedanāpariggahasutte 4- desiyamāne ayaṃ mahāthero bhāvanāmagge adhigantvā sāvaka- pāramīñāṇassa matthakaṃ patto. Sotamodhesimatthikoti satthāraṃ bījayamāno ṭhito atthiko hutvā sussūsanto sotaṃ odahiṃ. Taṃ me amoghaṃ savananti taṃ tathā sutaṃ savanaṃ mayhaṃ amoghaṃ avañjhaṃ ahosi, aggasāvakena pattabbaṃ sampattīnaṃ avassayo ahosi. Tenāha "vimuttomhī"tiādi. Tattha neva pubbenivāsāyāti attano paresañca pubbenivāsajānanañāṇatthāya, paṇidhi me neva vijjatīti yojanā. Parikammakaraṇavasena tadatthaṃ cittapaṇidhānamattampi nevatthi neva ahosīti 5- attho. Cetopariyāyāti cetopariyañāṇassa. Iddhiyāti iddhividhañāṇassa. Cutiyā upapattiyāti sattānaṃ cutiyā upapattiyā ca jānanañāṇassa 6- cutūpapātañāṇatthāya. Sotadhātuvisuddhiyāti dibbasotañāṇassa. Paṇidhī me na vijjatīti @Footnote: 1 Sī. ayaṃ dosopi 2 Sī. sakiṃ vā vadanto ovadati 3 Sī. sandhāya vadati @4 Ma.Ma. 13/205/182 dīghanakhasutta 5 Sī.,Ma. na vijjatīti 6 cha.Ma. jānanañāṇāya

--------------------------------------------------------------------------------------------- page444.

Imesaṃ abhiññāvisesānaṃ atthāya parikammavasena cittassa paṇidhi cittābhinīhāro me natthi nāhosīti attho. Sabbaññuguṇā viya hi buddhānaṃ aggamaggādhigameneva sāvakānaṃ sabbe sāvakaguṇā hatthagatā honti, na tesaṃ adhigamāya visuṃ parikammakaraṇa- kiccaṃ atthīti. Rukkhamūlantiādikā tisso gāthā kapotakandarāyaṃ viharantassa yakkhena pahatakāle samāpattibalena attano nibbikāratādīpanavasena vuttā. Tattha muṇḍoti navoropitakeso. 1- Saṅghāṭipārutoti saṅghāṭiṃ pārupitvā nisinno. "saṅghāṭiyā supāruto"ti ca paṭhanti. Paññāya uttamo theroti thero hutvā paññāya uttamo, sāvakesu paññāya seṭṭhoti attho. Jhāyatīti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyati, bahulaṃ samāpattivihārena viharatīti attho. Upeto hoti tāvadeti yadā yakkhena sīse pahato, tāvadeva avitakkaṃ catutthaj- jhānikaphalasamāpattiṃ samāpanno ariyena tuṇhībhāvena upeto samannāgato ahosi. Atītatthe hi hotīti idaṃ vattamānavacanaṃ. Pabbatova na vedhatīti mohakkhayā bhinnasabbakileso bhikkhu so selamayapabbato viya acalo suppatiṭṭhito iṭṭhādinā 2- kenaci na vedhati, sabbattha nibbikāro hotīti attho. Athekadivasaṃ therassa asatiyā nivāsanakaṇṇe 3- olambante aññataro sāmaṇero "bhante parimaṇḍalaṃ nivāsetabban"ti āha. Taṃ sutvā "bhaddaṃ tayā suṭṭhu vuttan"ti sirasā viya sampaṭicchanto tāvadeva thokaṃ apakkamitvā 4- parimaṇḍalaṃ nivāsetvā "mādisānaṃ ayampi dosoyevā"ti dassento "anaṅgaṇassā"ti gāthamāha. Puna maraṇe jīvite ca attano samacittataṃ dassento "nābhinandāmī"tiādinā @Footnote: 1 Sī. voropitakeso 2 Sī. iṭṭhāniṭṭhādinā 3 Sī. cīvarakoṇe @4 Ma. upakkamitvā

--------------------------------------------------------------------------------------------- page445.

Dve gāthā vatvā paresaṃ dhammaṃ kathento "ubhayena midan"tiādinā gāthādvayamāha. Tattha ubhayenāti ubhayesu, ubhosu kālesūti attho. Midanti makāro padasandhikaro. Idaṃ maraṇameva, maraṇaṃ attheva nāma, amaraṇaṃ nāma natthi. Kesu ubhosu kālesūti āha "pacchā vā pure vā"ti, majjhimavayassa pacchā vā jarājiṇṇakāle pure vā daharakāle maraṇameva maraṇaṃ ekantikameva. Tasmā paṭipajjatha sammāpaṭipattiṃ pūretha vippaṭipajjitvā mā vinassatha apāyesu mahādukkhaṃ mānubhavatha. Khaṇo vo mā upaccagāti aṭṭhahi akkhaṇehi vivajjito ayaṃ navamo khaṇo mā tumhe atikkamīti attho. Athekadivasaṃ āyasmantaṃ mahākoṭṭhikaṃ disvā tassa guṇaṃ pakāsento "upasanto"ti- ādinā tisso gāthā abhāsi. Tattha anuddesikavasena "dhunātī"ti vuttamevatthaṃ puna therasannissitaṃ katvā vadanto "appāsī"tiādimāha. Tattha appāsīti adhunā pahāsīti attho. Anāyāsoti aparissamo, kilesadukkharahitoti attho. Vippasanno anāviloti vippasanno asaddhiyādīnaṃ abhāvena suṭṭhu pasannacitto anāvilasaṅkappatāya anāvilo. Na vissaseti gāthā devadattaṃ saddahitvā tassa diṭṭhiṃ rocetvā ṭhite vajjiputtake ārabbha vuttā. Tattha na vissaseti vissaṭṭho na bhaveyya, na saddaheyyāti attho. Ekatiyesūti ekaccesu anavaṭṭhitasabhāvesu puthujjanesu. Evanti yathā tumhe "devadatto sammā paṭipanno"ti vissāsaṃ āpajjittha, evaṃ. Agārisūti gahaṭṭhesu. Sādhūpi hutvānāti yasmā puthujjanabhāvo nāma assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya thusarāsimhi nikhātakhāṇukaṃ viya ca 1- anavaṭṭhito, tasmā ekacce ādito sādhū hutvā ṭhitāpi pacchā asādhū honti. Yathā devadatto pubbe sīlasampanno abhiññāsamāpattilābhī hutvā lābhasakkārapakato idāni parihīnaviseso chinnapakkhakāko viya āpāyiko @Footnote: 1 Sī. khāṇu viya ca

--------------------------------------------------------------------------------------------- page446.

Jāto, tasmā tādiso diṭṭhamattena "sādhū"ti na vissāsitabbo. Ekacce pana kalyāṇamittasaṃsaggābhāvena ādito asādhū hutvāpi pacchā kalyāṇasaṃsaggena sādhū hontiyeva, tasmā devadattasadise sādhupaṭirūpe "sādhū"ti na vissāseyyāti attho. Yesaṃ kāmacchandādayo cittupakkilesā avigatā, te asādhū. Yesaṃ te vigatā, te sādhūti dassetuṃ "kāmacchando"ti gāthaṃ vatvā asādhāraṇato ukkaṃsagataṃ sādhulakkhaṇaṃ dassetuṃ "yassa sakkariyamānassā"tiādinā gāthādvayaṃ vuttaṃ. Asādhāraṇato pana ukkaṃsagataṃ taṃ dassetuṃ satthāraṃ attānañca udāharanto "mahāsamuddo"tiādikā gāthā abhāsi. Tattha mahāsamuddoti ayaṃ mahāsamuddo mahāpaṭhavī selo pabbato puratthimādibhedato anilo ca attoo naacetanābhāvena iṭṭhāniṭṭhaṃ sahanti, na paṭisaṅkhānabalena, satthā pana yassā arahattu ppattiyā vasena uttame tādibhāve ṭhito iṭṭhādīsu sabbattha samo nibbikāro, tassā satthu varavimuttiyā aggaphalavimuttiyā te mahāsamuddādayo upamāya upamābhāvena na yuñjanti kalabhāgampi na upentīti attho. Cakkānuvattakoti satthārā vattitassa dhammacakkassa anuvattako. Theroti asekkhehi sīlakkhandhādīhi samannāgamena thero. Mahāñāṇīti mahāpañño. Samāhitoti upacārappanā- samādhinā anuttarasamādhinā ca samāhito. Paṭhavāpaggisamānoti iṭṭhādiārammaṇa- sannipāte nibbikāratāya paṭhaviyā āpena agginā ca sadisavuttiko. Tenāha "na rajjati na dussatī"ti. Paññāpāramitaṃ pattoti sāvakañāṇassa pāramiṃ pārakoṭiṃ patto. Mahābuddhīti mahāputhuhāsajavanatikkhanibbedhikabhāvappattāya mahatiyā buddhiyā paññāya samannāgato. Mahāmatīti dhammanvayaveditasaṅkhātāya mahatiyā nayaggāhamatiyā samannāgato. Ye hi te catubbidhā soḷasavidhā catucattāḷīsavidhā tesattatividhā ca paññappabhedā, tesaṃ

--------------------------------------------------------------------------------------------- page447.

Sabbaso anavasesānaṃ adhigatattā mahāpaññatādivisesayogato ca ayaṃ mahāthero sātisayaṃ "mahābuddhī"ti vattabbataṃ arahati. Yathāha bhagavā:- "paṇḍito bhikkhave sārīputto, mahāpañño bhikkhave sārīputto, puthupañño bhikkhave sārīputto, hāsapañño 1- bhikkhave sārīputto, javanapañño bhikkhave sārīputta, tikkhapañño bhikkhave sārīputto, nibbedhikapañño bhikkhave sārīputto"tiādi. 2- Tatthāyaṃ paṇḍitabhāvādīnaṃ vibhāgavibhāvanā. Dhātukusalatā, āyatanakusalatā, paṭiccasamuppādakusalatā, ṭhānāṭṭhānakusalatāti imehi catūhi kāraṇehi paṇḍito. Mahāpaññatādīnaṃ vibhāgadassane ayaṃ pāli:- "katamā mahāpaññā:- mahante atthe pariggaṇhātīti mahāpaññā, mahan te dhamme pariggaṇhātīti mahāpaññā, mahantā niruttiyo pariggaṇhātīti mahāpaññā, mahantāni paṭibhāṇāni pariggaṇhātīti mahāpaññā, mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe pariggaṇhātīti mahāpaññā, mahante paññākkhandhe pariggaṇhātīti mahāpaññā, mahante vimuttikkhandhe pariggaṇhātīti mahāpaññā, mahante vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā, mahantāni ṭhānāṭṭhānāni pariggaṇhātīti mahāpaññā, mahantā vihārasamāpattiyo pariggaṇhātīti mahāpaññā, mahantāni ariyasaccāni pariggaṇhātīti mahāpaññā, mahante satipaṭṭhāne pariggaṇhātīti mahāpaññā, mahante sammappadhāne pariggaṇhātīti mahāpaññā, mahante iddhipāde pariggaṇhātīti mahāpaññā, mahantāni indriyānipariggaṇhātīti mahāpaññā, mahantāni balāni pariggaṇhātīti mahāpaññā, mahante bojjhaṅge pariggaṇhātīti mahāpaññā, mahante ariyamagge pariggaṇhātīti mahāpaññā, @Footnote: 1 Sī. hāsupañño 2 Ma.upari. 14/93/77 anupadasutta

--------------------------------------------------------------------------------------------- page448.

Mahantāni sāmaññaphalāni pariggaṇhātīti mahāpaññā, mahantā abhiññāyo pariggaṇhātīti mahāpaññā, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā. 1- Katamā puthupaññā:- puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānādhātūsu ñāṇaṃ pavattatīti puthupaññā, puthunānāāyatanesu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaṭiccasamuppādesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsuññatamanupalabbhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāatthesu ñāṇaṃ pavattatītiputhupaññā, puthunānādhammesu ñāṇaṃ pavattatīti puthupaññā, puthunānāniruttīsu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaṭibhāṇesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsīlakkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsamādhikkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaññākkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvimuttikkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāṭhānāṭṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvihārasamāpattīsu ñāṇaṃ pavattatīti puthupaññā, puthunānāariyasaccesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsatipaṭṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsammappadhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāiddhipādesu ñāṇaṃ pavattatīti puthupaññā, puthunānāindriyesu ñāṇaṃ pavattatīti puthupaññā, puthunānābalesu ñāṇaṃ pavattatīti puthupaññā, puthunānābojjhaṅgesu ñāṇaṃ pavattatīti puthupaññā, puthunānāariyamaggesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsāmaññaphalesu ñāṇaṃ pavattatīti puthupaññā, puthunānāabhiññāsu ñāṇaṃ pavattatīti puthupaññā, puthujjanasādhāraṇe dhamme atikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā. 2- @Footnote: 1 khu.paṭi. 31/665/570 (syā) 2 khu.paṭi. 31/666/571 (syā)

--------------------------------------------------------------------------------------------- page449.

Katamā hāsapaññā:- idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo 1- sīlāni paripūretīti hāsapaññā, hāsabahulo .pe. Pāmojjabahulo indriyasaṃvaraṃ paripūretīti hāsapaññā, hāsabahulo .pe. Pāmojjabahulo bhojane mattaññutaṃ paripūretīti hāsapaññā, hāsabahulo .pe. Pāmojjabahulo jāragiyā nuyogaṃ paripūretīti hāsapaññā, hāsabahulo .pe. Pāmojjabahulo sīlakkhandhaṃ .pe. Samādhikkhandhaṃ. Paññākkhandhaṃ. Vimuttikkhandhaṃ. Vimuttiñāṇadassanakkhandhaṃ paripūretīti .pe. Paṭivijjhatīti. Vihārasamāpattiyo paripūretīti. Ariyasaccāni paṭivijjhatīti. Satipaṭṭhāne bhāvetīti. Sammappadhāne bhāvetīti. Iddhipāde bhāvetīti. Indriyāni bhāvetīti. Balāni bhāvetīti. Bojjhaṅge bhāvetīti. Ariyamaggaṃ bhāvetīti .pe. Sāmaññaphalāni sacchikarotīti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo abhiññāyo paṭivijjhatīti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā. 2- Katamā javanapaññā:- yaṅkiñci rūpaṃ atītānāgatapaccuppaninaṃ .pe. Yaṃ dūre 3- santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, yā kāci vedanā .pe. Yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ .pe. Sabbaṃ viññāṇaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā. Cakkhu .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ. Aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā katvā rūpanirodhe nibbāne @Footnote: 1 ka. pāmujja... evamuparipi 2 khu.paṭi. 31/674/582 (syā) 3 ka. yandūre

--------------------------------------------------------------------------------------------- page450.

Khippaṃ javatīti javanapaññā .pe. Vedanā .pe. Saññā. SaṅkhāRā. Viññāṇaṃ. Cakkhu .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe 1- nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne 2- khippaṃ javatīti javanapaññā. Vedanā .pe. Saññā. SaṅkhāRā. Viññāṇaṃ. Cakkhu .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. 3- Katamā tikkhapaññā:- khippaṃ kilese bhindatīti 4- tikkhapaññā, uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṅgametīti tikkhapaññā, uppannaṃ byāpādavitakkaṃ nādhivāsetipajahati vinodeti byantīkaroti anabhāvaṅgametīti tikkhapaññā, uppannaṃ vihiṃsāvitakkaṃ nādhivāseti .pe. Uppannuppanne pāpake akusale dhamme nādhivāsetipajahativinodeti byantīkaroti anabhāvaṅgametīti tikkhapaññā, uppannaṃ rāgaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā, uppannaṃ dosaṃ .pe. Uppannaṃ mohaṃ. Uppannaṃ kodhaṃ. Uppannaṃ upanāhaṃ. Makkhaṃ. Palāsaṃ. Issaṃ. Macchariyaṃ. Māyaṃ. Sāṭheyyaṃ. Thambhaṃ. Sārambhaṃ. Mānaṃ. Atimānaṃ. Madaṃ. Pamādaṃ. Sabbe kilese. Sabbe duccarite. Sabbe abhisaṅkhāre .pe. Sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā, @Footnote: 1 ka. jarāmaraṇaṃ nirodhe 2 cha.Ma. ayaṃ na dissati @3 khu.paṭi. 31/675/584 (syā) 4 cha.Ma. chindatīti

--------------------------------------------------------------------------------------------- page451.

Ekasmiṃ āsane cattāro ca ariyamaggā cattāri sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā. 1- Katamā nibbedhikapaññā:- idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ apadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ apadālitapubbaṃ kodhaṃ .pe. Upanāhaṃ .pe. Sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā"ti. 2- Evaṃ yathā vuttavibhāgāya mahatiyā paññāya samannāgatattā "mahābuddhī"ti vuttaṃ. Apica anupadadhammavipassanāvasenāpi imassa therassa mahāpaññātā veditabbā. Vuttaṃ hetaṃ:- "sāriputto bhikkhave aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassati. Tatridaṃ bhikkhave sāriputtassa anupadadhammavipassanāya hoti. Idha bhikkhave sāriputto vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati. Ye ca paṭhame jhāne dhammā vitakko ca .pe. Cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā @Footnote: 1 khu.paṭi. 31/676/584 (syā) 2 khu.paṭi. 31/677/585 (syā)

--------------------------------------------------------------------------------------------- page452.

Manasikāro. Tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti `evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati, so "atthi anuttariṃ 1- nissaraṇan"ti pajānāti. Tabbahulīkārā atthitvevassa hoti. 2- Puna caparaṃ bhikkhave sāriputto vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ. Tatiyaṃ jhānaṃ. Catutthaṃ jhānaṃ upasampajja viharati. Ākāsānañcāyatanaṃ. Viññāṇañcāyatanaṃ. Ākiñcaññāyatanaṃ. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So tāya samāpattiyā sato vuṭṭhahati, so tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā, te dhamme samanupassati "evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī"ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati, so "atthi uttari nissaraṇan"ti pajānāti. Tabbahulīkārā atthitvevassa hoti. 2- Puna caparaṃ bhikkhave sāriputto sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. So tāya samāpattiyā sato vuṭṭhahati, so tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā, te dhamme samanupassati "evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī"ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati, so "natthi uttariṃ nissaraṇan"ti pajānāti. Tabbahulīkārā natthitvevassa hoti. @Footnote: 1 cha.Ma. uttari 2 Ma. honti

--------------------------------------------------------------------------------------------- page453.

Yaṃ kho taṃ bhikkhave sammā vadamāno vadeyya "vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā"ti. Sāriputtameva taṃ 1- sammā vadamāno vadeyyā"ti. 2- Evaṃ mahāputhuhāsajavanatikkhanibbedhikabhāvappattāya mahatiyā buddhiyā samannāgatattā thero mahābuddhīti attho. Dhammanvayaveditā panassa sampasādanīyasuttena 3- dīpetabbā. Tattha hi sabbaññutañāṇasadiso therassa nayaggāho vutto. Ajaḷo jaḷasamānoti sāvakesu paññāya ukkaṃsagatattā sabbathāpi ajaḷo samāno paramappicchatāya attānaṃ ajānantaṃ viya katvā dassanena jaḷasadiso mandasarikkho kilesapariḷāhābhāvena nibbuto sītibhūto sadā carati niccaṃ viharatīti attho. Pariciṇṇoti gāthā therena attano katakiccataṃ pakāsentena bhāsitā, sāpi vuttatthāyeva. Sampādethappamādenāti ayaṃ pana attano parinibbānakāle sannipatitānaṃ bhikkhūnaṃ ovādadānavasena bhāsitā, sāpi vuttatthāyevāti. Sāriputtattheragāthāvaṇṇaṇā niṭṭhitā. ----------------------


             The Pali Atthakatha in Roman Book 33 page 441-453. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=10199&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=10199&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=396              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8049              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8148              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8148              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]