ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Ca vasena medhāvī, sīlesu ca suṭṭhu patiṭṭhitattā susamāhito, cetosamathaṃ lokiya-
lokuttarabhedaṃ cittasamādhānaṃ anuyutto, tādiso puggalo mayhaṃ matthakepi tiṭṭhatu,
pageva sahavāso.
     Yo papañcamanuyuttoti yo pana puggalo kammārāmatādivasena rūpābhisaṅgādi-
vasena ca pavattiyā papañcanaṭṭhena taṇhādibhedaṃ papañcaṃ anuyutto, tattha ca
anādīnavadassanena abhirato magasadiso, so nibbānaṃ virādhayi, so nibbānā suvidūra-
vidūre ṭhito.
     Yo ca papañcaṃ hitvānāti yo pana puggalo taṇhāpapañcaṃ pahāya tadabhāvato
nippapañcassa nibbānassa pathe adhigamupāye ariyamagge rato bhāvanābhisamaye abhirato,
so nibbānaṃ ārādhayi sādhesi 1- adhigacchīti attho.
     Athekadivasaṃ thero attano kaniṭṭhabhātikassa revatattherassa kaṇṭakanicitakhadirarukkha-
sañchanne nirudakakantāre vāsaṃ disvā taṃ pasaṃsanto "gāme vā"tiādikā dve
gāthā abhāsi. Tattha gāme vāti kiñcāpi arahanto gāmante kāyavivekaṃ na
labhanti, cittavivekaṃ pana labhanteva. Tesaṃ hi dibbapaṭibhāgānipi ārammaṇāni cittaṃ
cāletuṃ na sakkonti, tasmā gāme vā hotu araññādīsu aññataraṃ vā, yattha
arahanto viharanti, taṃ bhūmirāmaṇeyyakanti so bhūmippadeso ramaṇīyo evāti attho.
     Araññānīti supupphitatarusaṇḍamaṇḍitāni vimalasalilāsayasampannāni araññāni
ramaṇīyānīti sambandho. Yatthāti yesu araññesu vikasitesu viya ramamānesu kāmapakkhiko
kāmagavesako jano na ramati. Vītarāgāti vigatarāgā pana khīṇāsavā bhamaramadhukarā
viya padumavanesu tathārūpesu araññesu ramissantīti. Na te kāmagavesinoti yasmā
te vītarāgā kāmagavesino na hontīti attho.
@Footnote: 1 Sī. sādhayī
     Puna thero rādhaṃ nāma duggatabrāhmaṇaṃ anukampāya pabbājetvā upasampādetvā
tameva pacchāsamaṇaṃ katvā vicaranto ekadivasaṃ tassa ca subbacabhāvena tusitvā ovādaṃ
dento "nidhīnaṃvā"tiādimāha. Tattha nidhīnaṃvāti tattha tattha nida hitvā ṭhapitānaṃ
hiraññasuvaṇṇādipūrānaṃ nidhikumbhīnaṃ. Pavattāranti kicchajīvike duggatamanusse
anukampaṃ katvā "ehi te sukhena  jīvituṃ upāyaṃ dassessāmī"ti nidhiṭṭhānaṃ
netvā hatthaṃ pasāretvā "imaṃ gahetvā sukhaṃ jīvāhī"ti ācikkhitāraṃviya.
Vajjadassinanti dve vajjadassino:- "iminā naṃ asāruppena vā khalitena
vā saṃghamajjhe niggaṇhissāmī"ti randhagavesako ca aññātaṃ ñāpetukāmo ñātaṃ
assādento sīlādivuddhikāmatāya taṃ taṃ vajjaṃ olokento ullumpanasabhāvasaṇṭhito
cāti, ayaṃ idha adhippeto. Yathā hi duggatamanusso "imaṃ nidhiṃ gaṇhāhī"ti niggayha-
mānopi nidhidassane kopaṃ na karoti, pamuditova hoti, evaṃ evarūpesu puggalesu
asāruppaṃ vā khalitaṃ vā disvā ācikkhante kopo na kātabbo, tuṭṭhacitteneva
bhavitabbaṃ, "bhante punapi maṃ evarūpaṃ vadeyyāthā"ti pavāretabbameva. Niggayhavādinti
yo vajjaṃ disvā ayaṃ me saddhivihāriko, antevāsiko, upakārakoti acintetvā
vajjānurūpaṃ tajjento paṇāmento daṇḍakammaṃ karonto sikkhāpeti, ayaṃ niggayhavādī
nāma sammāsambuddho viya. Vuttaṃ hetaṃ:- "niggayha niggayhāhaṃ ānanda vakkhāmi,
pavayha pavayhāhaṃ 1- ānanda vakkhāmi, yo sāro so ṭhassatī"ti. 2- Medhāvinti
dhammojapaññāya samannāgataṃ. Tādisanti evarūpaṃ paṇḍitaṃ. Bhajeti payirupāseyya.
Tādisaṃ hi ācariyaṃ bhajamānassa antevāsikassa seyyo hoti, na pāpiyo, vuḍḍhiyeva
hoti, no parihānīti attho.
     Athekadā assajipunabbasukehi kīṭāgirismiṃ āvāse dūsite satthārā āṇatto
attano parisāya mahāmoggallānena ca saddhiṃ tattha gato dhammasenāpati assaji-
punabbasukesu ovādaṃ anādiyantesu imaṃ gāthamāha. Tattha ovadeyyāti ovādaṃ
@Footnote: 1 cha.Ma. pavayha     2 Ma. upari. 14/196/167 mahāsuññatasutta
Anusiṭṭhiṃ dadeyya. Anusāseyyāti tasseva pariyāyavacanaṃ. Athavā uppanne vatthusmiṃ
vadanto ovadati nāma, anuppanne "ayasopi 1- te siyā"tiādiṃ anāgataṃ uddissa
vadanto anusāsati nāma. Sammukhā vadanto vā ovadati nāma, parammukhā dūtaṃ,
sāsanaṃ vā pesetvā vadanto anusāsati nāma. Sakiṃ vadanto vā ovadati 2- nāma,
punappunaṃ vadanto anusāsati nāma. Asabbhā cāti akusalā dhammā ca nivāraye,
kusale dhamme ca patiṭṭhāpeyyāti attho. Sataṃ hi soti evarūpo puggalo sādhūnaṃ
piyo hoti. Ye pana asantā asappurisā vitiṇṇaparalokā āmisacakkhukā jīvikatthāya
pabbajitā, tesaṃ so ovādako anusāsako "na tvaṃ amhākaṃ upajjhāyo, na
ācariyo, kasmā amhe vadasī"ti evaṃ mukhasattīhi vijjhantānaṃ appiyo hotīti.
     "yaṃ ārabbha satthā dhammaṃ deseti, so eva upanissayasampanno"ti bhikkhūsu
kathāya samuṭṭhitāya "nayidametan"ti dassento "aññassā"ti gāthamāha. Tattha
aññassāti attano bhāgineyyaṃ dīghanakhaparibbājakaṃ sandhāyāha. 3- Tassa hi satthārā
vedanāpariggahasutte 4- desiyamāne ayaṃ mahāthero bhāvanāmagge adhigantvā sāvaka-
pāramīñāṇassa matthakaṃ patto. Sotamodhesimatthikoti satthāraṃ bījayamāno ṭhito atthiko
hutvā sussūsanto sotaṃ odahiṃ. Taṃ me amoghaṃ savananti taṃ tathā sutaṃ savanaṃ
mayhaṃ amoghaṃ avañjhaṃ ahosi, aggasāvakena pattabbaṃ sampattīnaṃ avassayo ahosi.
Tenāha "vimuttomhī"tiādi.
     Tattha neva pubbenivāsāyāti attano paresañca pubbenivāsajānanañāṇatthāya,
paṇidhi me neva vijjatīti yojanā. Parikammakaraṇavasena tadatthaṃ cittapaṇidhānamattampi
nevatthi neva ahosīti 5- attho. Cetopariyāyāti cetopariyañāṇassa. Iddhiyāti
iddhividhañāṇassa. Cutiyā upapattiyāti sattānaṃ cutiyā upapattiyā ca jānanañāṇassa 6-
cutūpapātañāṇatthāya. Sotadhātuvisuddhiyāti dibbasotañāṇassa. Paṇidhī me na vijjatīti
@Footnote: 1 Sī. ayaṃ dosopi   2 Sī. sakiṃ vā vadanto ovadati    3 Sī. sandhāya vadati
@4 Ma.Ma. 13/205/182 dīghanakhasutta  5 Sī.,Ma. na vijjatīti    6 cha.Ma. jānanañāṇāya
Imesaṃ abhiññāvisesānaṃ atthāya parikammavasena cittassa paṇidhi cittābhinīhāro
me natthi nāhosīti attho. Sabbaññuguṇā viya hi buddhānaṃ aggamaggādhigameneva
sāvakānaṃ sabbe sāvakaguṇā hatthagatā honti, na tesaṃ adhigamāya visuṃ parikammakaraṇa-
kiccaṃ atthīti.
     Rukkhamūlantiādikā tisso gāthā kapotakandarāyaṃ viharantassa yakkhena pahatakāle
samāpattibalena attano nibbikāratādīpanavasena vuttā. Tattha muṇḍoti navoropitakeso.
1- Saṅghāṭipārutoti saṅghāṭiṃ pārupitvā nisinno. "saṅghāṭiyā supāruto"ti
ca paṭhanti. Paññāya uttamo theroti thero hutvā paññāya uttamo, sāvakesu
paññāya seṭṭhoti attho. Jhāyatīti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca
jhāyati, bahulaṃ samāpattivihārena viharatīti attho.
     Upeto hoti tāvadeti yadā yakkhena sīse pahato, tāvadeva avitakkaṃ catutthaj-
jhānikaphalasamāpattiṃ samāpanno ariyena tuṇhībhāvena upeto samannāgato ahosi.
Atītatthe hi hotīti idaṃ vattamānavacanaṃ.
     Pabbatova na vedhatīti mohakkhayā bhinnasabbakileso bhikkhu so selamayapabbato
viya acalo suppatiṭṭhito iṭṭhādinā 2- kenaci na vedhati, sabbattha nibbikāro hotīti
attho.
     Athekadivasaṃ therassa asatiyā nivāsanakaṇṇe 3- olambante aññataro sāmaṇero
"bhante parimaṇḍalaṃ nivāsetabban"ti āha. Taṃ sutvā "bhaddaṃ tayā suṭṭhu vuttan"ti
sirasā viya sampaṭicchanto tāvadeva thokaṃ apakkamitvā 4- parimaṇḍalaṃ nivāsetvā
"mādisānaṃ ayampi dosoyevā"ti dassento "anaṅgaṇassā"ti gāthamāha.
     Puna maraṇe jīvite ca attano samacittataṃ dassento "nābhinandāmī"tiādinā
@Footnote: 1 Sī. voropitakeso   2 Sī. iṭṭhāniṭṭhādinā   3 Sī. cīvarakoṇe
@4 Ma. upakkamitvā
Dve gāthā vatvā paresaṃ dhammaṃ kathento "ubhayena midan"tiādinā gāthādvayamāha.
Tattha ubhayenāti ubhayesu, ubhosu kālesūti attho. Midanti makāro padasandhikaro.
Idaṃ maraṇameva, maraṇaṃ attheva nāma, amaraṇaṃ nāma natthi. Kesu ubhosu kālesūti
āha "pacchā vā pure vā"ti, majjhimavayassa pacchā vā jarājiṇṇakāle pure
vā daharakāle maraṇameva maraṇaṃ ekantikameva. Tasmā paṭipajjatha sammāpaṭipattiṃ
pūretha vippaṭipajjitvā mā vinassatha apāyesu mahādukkhaṃ mānubhavatha. Khaṇo vo
mā upaccagāti aṭṭhahi akkhaṇehi vivajjito ayaṃ navamo khaṇo mā tumhe atikkamīti
attho.
     Athekadivasaṃ āyasmantaṃ mahākoṭṭhikaṃ disvā tassa guṇaṃ pakāsento "upasanto"ti-
ādinā tisso gāthā abhāsi. Tattha anuddesikavasena "dhunātī"ti vuttamevatthaṃ
puna therasannissitaṃ katvā vadanto "appāsī"tiādimāha. Tattha appāsīti adhunā
pahāsīti attho. Anāyāsoti aparissamo, kilesadukkharahitoti attho. Vippasanno
anāviloti vippasanno asaddhiyādīnaṃ abhāvena suṭṭhu pasannacitto anāvilasaṅkappatāya
anāvilo.
     Na vissaseti gāthā devadattaṃ saddahitvā tassa diṭṭhiṃ rocetvā ṭhite
vajjiputtake ārabbha vuttā. Tattha na vissaseti vissaṭṭho na bhaveyya, na
saddaheyyāti attho. Ekatiyesūti ekaccesu anavaṭṭhitasabhāvesu puthujjanesu. Evanti
yathā tumhe "devadatto sammā paṭipanno"ti vissāsaṃ āpajjittha, evaṃ. Agārisūti
gahaṭṭhesu. Sādhūpi hutvānāti yasmā puthujjanabhāvo nāma assapiṭṭhe ṭhapitakumbhaṇḍaṃ
viya thusarāsimhi nikhātakhāṇukaṃ viya ca 1- anavaṭṭhito, tasmā ekacce ādito sādhū
hutvā ṭhitāpi pacchā asādhū honti. Yathā devadatto pubbe sīlasampanno
abhiññāsamāpattilābhī hutvā lābhasakkārapakato idāni parihīnaviseso chinnapakkhakāko
viya āpāyiko
@Footnote: 1 Sī. khāṇu viya ca
Jāto, tasmā tādiso diṭṭhamattena "sādhū"ti na vissāsitabbo. Ekacce pana
kalyāṇamittasaṃsaggābhāvena ādito asādhū hutvāpi pacchā kalyāṇasaṃsaggena sādhū
hontiyeva, tasmā devadattasadise sādhupaṭirūpe "sādhū"ti na vissāseyyāti attho.
     Yesaṃ kāmacchandādayo cittupakkilesā avigatā, te asādhū. Yesaṃ te vigatā,
te sādhūti dassetuṃ "kāmacchando"ti gāthaṃ vatvā asādhāraṇato ukkaṃsagataṃ sādhulakkhaṇaṃ
dassetuṃ "yassa sakkariyamānassā"tiādinā gāthādvayaṃ vuttaṃ.
     Asādhāraṇato pana ukkaṃsagataṃ taṃ dassetuṃ satthāraṃ attānañca udāharanto
"mahāsamuddo"tiādikā gāthā abhāsi. Tattha mahāsamuddoti ayaṃ mahāsamuddo
mahāpaṭhavī selo pabbato puratthimādibhedato anilo ca attoo naacetanābhāvena
iṭṭhāniṭṭhaṃ sahanti, na paṭisaṅkhānabalena, satthā pana yassā arahattu ppattiyā
vasena uttame tādibhāve ṭhito iṭṭhādīsu sabbattha samo nibbikāro, tassā
satthu varavimuttiyā aggaphalavimuttiyā te mahāsamuddādayo upamāya upamābhāvena
na yuñjanti kalabhāgampi na upentīti attho.
     Cakkānuvattakoti satthārā vattitassa dhammacakkassa anuvattako. Theroti asekkhehi
sīlakkhandhādīhi samannāgamena thero. Mahāñāṇīti mahāpañño. Samāhitoti upacārappanā-
samādhinā anuttarasamādhinā ca samāhito. Paṭhavāpaggisamānoti iṭṭhādiārammaṇa-
sannipāte nibbikāratāya paṭhaviyā āpena agginā ca sadisavuttiko. Tenāha
"na rajjati na dussatī"ti.
     Paññāpāramitaṃ pattoti sāvakañāṇassa pāramiṃ pārakoṭiṃ patto. Mahābuddhīti
mahāputhuhāsajavanatikkhanibbedhikabhāvappattāya mahatiyā buddhiyā paññāya samannāgato.
Mahāmatīti dhammanvayaveditasaṅkhātāya mahatiyā nayaggāhamatiyā samannāgato. Ye hi
te catubbidhā soḷasavidhā catucattāḷīsavidhā tesattatividhā ca paññappabhedā, tesaṃ
Sabbaso anavasesānaṃ adhigatattā mahāpaññatādivisesayogato ca ayaṃ mahāthero sātisayaṃ
"mahābuddhī"ti vattabbataṃ arahati. Yathāha bhagavā:-
        "paṇḍito bhikkhave sārīputto, mahāpañño bhikkhave sārīputto, puthupañño
     bhikkhave sārīputto, hāsapañño 1- bhikkhave sārīputto, javanapañño bhikkhave
     sārīputta, tikkhapañño bhikkhave sārīputto, nibbedhikapañño bhikkhave
     sārīputto"tiādi. 2-
     Tatthāyaṃ paṇḍitabhāvādīnaṃ vibhāgavibhāvanā. Dhātukusalatā, āyatanakusalatā,
paṭiccasamuppādakusalatā, ṭhānāṭṭhānakusalatāti imehi catūhi kāraṇehi paṇḍito.
Mahāpaññatādīnaṃ vibhāgadassane ayaṃ pāli:-
        "katamā mahāpaññā:- mahante atthe pariggaṇhātīti mahāpaññā, mahan
     te dhamme pariggaṇhātīti mahāpaññā, mahantā niruttiyo pariggaṇhātīti
     mahāpaññā, mahantāni paṭibhāṇāni pariggaṇhātīti mahāpaññā, mahante
     sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe pariggaṇhātīti
     mahāpaññā, mahante paññākkhandhe pariggaṇhātīti mahāpaññā, mahante
     vimuttikkhandhe pariggaṇhātīti mahāpaññā, mahante vimuttiñāṇadassanakkhandhe
     pariggaṇhātīti mahāpaññā, mahantāni ṭhānāṭṭhānāni pariggaṇhātīti
     mahāpaññā, mahantā vihārasamāpattiyo pariggaṇhātīti mahāpaññā, mahantāni
     ariyasaccāni pariggaṇhātīti mahāpaññā, mahante satipaṭṭhāne pariggaṇhātīti
     mahāpaññā, mahante sammappadhāne pariggaṇhātīti mahāpaññā, mahante
     iddhipāde pariggaṇhātīti mahāpaññā, mahantāni indriyānipariggaṇhātīti
     mahāpaññā, mahantāni balāni pariggaṇhātīti mahāpaññā, mahante bojjhaṅge
     pariggaṇhātīti mahāpaññā, mahante ariyamagge pariggaṇhātīti mahāpaññā,
@Footnote: 1 Sī. hāsupañño   2 Ma.upari. 14/93/77 anupadasutta
     Mahantāni sāmaññaphalāni pariggaṇhātīti mahāpaññā,  mahantā abhiññāyo
     pariggaṇhātīti mahāpaññā, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti
     mahāpaññā. 1-
        Katamā puthupaññā:- puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānādhātūsu  ñāṇaṃ pavattatīti puthupaññā, puthunānāāyatanesu ñāṇaṃ
     pavattatīti puthupaññā, puthunānāpaṭiccasamuppādesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānāsuññatamanupalabbhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāatthesu ñāṇaṃ
     pavattatītiputhupaññā, puthunānādhammesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānāniruttīsu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaṭibhāṇesu ñāṇaṃ
     pavattatīti puthupaññā, puthunānāsīlakkhandhesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānāsamādhikkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaññākkhandhesu
     ñāṇaṃ pavattatīti puthupaññā, puthunānāvimuttikkhandhesu ñāṇaṃ pavattatīti
     puthupaññā, puthunānāvimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānāṭhānāṭṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvihārasamāpattīsu
     ñāṇaṃ pavattatīti puthupaññā, puthunānāariyasaccesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānāsatipaṭṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsammappadhānesu
     ñāṇaṃ pavattatīti puthupaññā, puthunānāiddhipādesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānāindriyesu ñāṇaṃ pavattatīti puthupaññā, puthunānābalesu
     ñāṇaṃ pavattatīti puthupaññā, puthunānābojjhaṅgesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānāariyamaggesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsāmaññaphalesu
     ñāṇaṃ pavattatīti puthupaññā, puthunānāabhiññāsu ñāṇaṃ pavattatīti
     puthupaññā, puthujjanasādhāraṇe dhamme atikkamma paramatthe nibbāne ñāṇaṃ
     pavattatīti puthupaññā. 2-
@Footnote: 1 khu.paṭi. 31/665/570 (syā)   2 khu.paṭi. 31/666/571 (syā)
        Katamā hāsapaññā:- idhekacco hāsabahulo vedabahulo tuṭṭhibahulo
     pāmojjabahulo 1- sīlāni paripūretīti hāsapaññā, hāsabahulo .pe. Pāmojjabahulo
     indriyasaṃvaraṃ paripūretīti hāsapaññā, hāsabahulo .pe. Pāmojjabahulo bhojane
     mattaññutaṃ paripūretīti hāsapaññā, hāsabahulo .pe. Pāmojjabahulo jāragiyā
     nuyogaṃ paripūretīti hāsapaññā, hāsabahulo .pe. Pāmojjabahulo sīlakkhandhaṃ
     .pe. Samādhikkhandhaṃ. Paññākkhandhaṃ. Vimuttikkhandhaṃ. Vimuttiñāṇadassanakkhandhaṃ
     paripūretīti .pe. Paṭivijjhatīti. Vihārasamāpattiyo paripūretīti. Ariyasaccāni
     paṭivijjhatīti. Satipaṭṭhāne bhāvetīti. Sammappadhāne bhāvetīti. Iddhipāde
     bhāvetīti. Indriyāni bhāvetīti. Balāni bhāvetīti. Bojjhaṅge bhāvetīti.
     Ariyamaggaṃ bhāvetīti .pe. Sāmaññaphalāni sacchikarotīti hāsapaññā, hāsabahulo
     vedabahulo tuṭṭhibahulo pāmojjabahulo abhiññāyo paṭivijjhatīti hāsapaññā,
     hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti
     hāsapaññā. 2-
        Katamā javanapaññā:- yaṅkiñci rūpaṃ atītānāgatapaccuppaninaṃ .pe. Yaṃ  dūre 3-
     santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato
     khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, yā kāci
     vedanā .pe. Yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ .pe. Sabbaṃ viññāṇaṃ
     aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato
     khippaṃ javatīti javanapaññā. Cakkhu .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ.
     Aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā,
     anattato khippaṃ javatīti javanapaññā.
        Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā
     asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā katvā rūpanirodhe nibbāne
@Footnote: 1 ka. pāmujja... evamuparipi   2 khu.paṭi. 31/674/582 (syā)        3 ka. yandūre
     Khippaṃ javatīti javanapaññā .pe. Vedanā .pe. Saññā. SaṅkhāRā. Viññāṇaṃ.
     Cakkhu .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena
     anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā
     jarāmaraṇanirodhe 1- nibbāne khippaṃ javatīti javanapaññā.
        Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ
     vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ
     katvā rūpanirodhe nibbāne 2- khippaṃ javatīti javanapaññā. Vedanā .pe. Saññā.
     SaṅkhāRā. Viññāṇaṃ. Cakkhu .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ
     saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā
     tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti
     javanapaññā. 3-
        Katamā tikkhapaññā:- khippaṃ kilese bhindatīti 4- tikkhapaññā, uppannaṃ
     kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṅgametīti
     tikkhapaññā, uppannaṃ byāpādavitakkaṃ nādhivāsetipajahati vinodeti byantīkaroti
     anabhāvaṅgametīti tikkhapaññā, uppannaṃ vihiṃsāvitakkaṃ nādhivāseti .pe.
     Uppannuppanne pāpake akusale dhamme nādhivāsetipajahativinodeti byantīkaroti
     anabhāvaṅgametīti tikkhapaññā, uppannaṃ rāgaṃ nādhivāseti pajahati vinodeti
     byantīkaroti anabhāvaṃ gametīti tikkhapaññā, uppannaṃ dosaṃ .pe. Uppannaṃ
     mohaṃ. Uppannaṃ kodhaṃ. Uppannaṃ upanāhaṃ. Makkhaṃ. Palāsaṃ. Issaṃ. Macchariyaṃ.
     Māyaṃ. Sāṭheyyaṃ. Thambhaṃ. Sārambhaṃ. Mānaṃ. Atimānaṃ. Madaṃ. Pamādaṃ. Sabbe
     kilese. Sabbe duccarite. Sabbe abhisaṅkhāre .pe. Sabbe bhavagāmikamme
     nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā,
@Footnote: 1 ka. jarāmaraṇaṃ nirodhe         2 cha.Ma. ayaṃ na dissati
@3 khu.paṭi. 31/675/584 (syā)  4 cha.Ma. chindatīti
     Ekasmiṃ āsane cattāro ca ariyamaggā cattāri sāmaññaphalāni catasso
     paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti
     tikkhapaññā. 1-
        Katamā nibbedhikapaññā:- idhekacco sabbasaṅkhāresu ubbegabahulo hoti
     uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati
     sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati
     padāletīti nibbedhikapaññā, anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ
     nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ apadālitapubbaṃ
     mohakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ
     apadālitapubbaṃ kodhaṃ .pe. Upanāhaṃ .pe. Sabbe bhavagāmikamme nibbijjhati
     padāletīti nibbedhikapaññā"ti. 2-
     Evaṃ yathā vuttavibhāgāya mahatiyā paññāya samannāgatattā "mahābuddhī"ti
vuttaṃ.
     Apica anupadadhammavipassanāvasenāpi imassa therassa mahāpaññātā veditabbā.
Vuttaṃ hetaṃ:-
       "sāriputto bhikkhave aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassati. Tatridaṃ
     bhikkhave sāriputtassa anupadadhammavipassanāya hoti.
        Idha bhikkhave sāriputto vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja
     viharati. Ye ca paṭhame jhāne dhammā vitakko ca .pe. Cittekaggatā ca
     phasso vedanā  saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā
@Footnote: 1 khu.paṭi. 31/676/584 (syā)           2 khu.paṭi. 31/677/585 (syā)
     Manasikāro. Tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā
     uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ
     pajānāti `evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So
     tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto
     vimariyādīkatena cetasā viharati, so "atthi anuttariṃ 1- nissaraṇan"ti pajānāti.
     Tabbahulīkārā atthitvevassa hoti. 2-
        Puna caparaṃ bhikkhave sāriputto vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ
     jhānaṃ. Tatiyaṃ jhānaṃ. Catutthaṃ jhānaṃ upasampajja viharati. Ākāsānañcāyatanaṃ.
     Viññāṇañcāyatanaṃ. Ākiñcaññāyatanaṃ. Sabbaso ākiñcaññāyatanaṃ samatikkamma
     nevasaññānāsaññāyatanaṃ upasampajja viharati. So tāya samāpattiyā sato
     vuṭṭhahati, so tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā
     vipariṇatā, te dhamme samanupassati "evaṃ kirame dhammā ahutvā sambhonti,
     hutvā paṭiventī"ti. So tesu dhammesu anupāyo anapāyo anissito
     appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati, so "atthi
     uttari nissaraṇan"ti pajānāti. Tabbahulīkārā atthitvevassa hoti. 2-
        Puna caparaṃ bhikkhave sāriputto sabbaso nevasaññānāsaññāyatanaṃ
     samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā
     āsavā parikkhīṇā honti. So tāya samāpattiyā sato vuṭṭhahati, so
     tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā,
     te dhamme samanupassati "evaṃ kirame dhammā ahutvā sambhonti, hutvā
     paṭiventī"ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho
     vippamutto visaṃyutto vimariyādīkatena cetasā viharati, so "natthi uttariṃ
     nissaraṇan"ti pajānāti. Tabbahulīkārā natthitvevassa hoti.
@Footnote: 1 cha.Ma. uttari     2 Ma. honti
        Yaṃ kho taṃ bhikkhave sammā vadamāno vadeyya "vasippatto pāramippatto
     ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto
     pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā"ti.
     Sāriputtameva taṃ 1- sammā vadamāno vadeyyā"ti. 2-
     Evaṃ mahāputhuhāsajavanatikkhanibbedhikabhāvappattāya mahatiyā buddhiyā samannāgatattā
thero mahābuddhīti attho. Dhammanvayaveditā panassa sampasādanīyasuttena 3-
dīpetabbā. Tattha hi sabbaññutañāṇasadiso therassa nayaggāho vutto. Ajaḷo
jaḷasamānoti sāvakesu paññāya ukkaṃsagatattā sabbathāpi ajaḷo samāno
paramappicchatāya attānaṃ ajānantaṃ viya katvā dassanena jaḷasadiso mandasarikkho
kilesapariḷāhābhāvena nibbuto sītibhūto sadā carati niccaṃ viharatīti attho.
     Pariciṇṇoti gāthā therena attano katakiccataṃ pakāsentena bhāsitā, sāpi
vuttatthāyeva.
     Sampādethappamādenāti ayaṃ pana attano parinibbānakāle sannipatitānaṃ bhikkhūnaṃ
ovādadānavasena bhāsitā, sāpi vuttatthāyevāti.
                   Sāriputtattheragāthāvaṇṇaṇā niṭṭhitā.
                     ----------------------



             The Pali Atthakatha in Roman Book 33 page 441-453. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=10199              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=10199              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=396              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8049              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8148              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8148              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]