ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 34 : PALI ROMAN Theri.A. (paramatthadi.)

page253.

12. Solasakanipata 466. 1. Punnatherigathavannana solasakanipate udahari aham sitetiadika punnaya theriya gatha. Ayampi purimabuddhesu katadhikara tattha tattha bhave vivattupanissayam kusalam upacinanti vipassissa bhagavato kale kulagehe nibbattitva vinnutam patta 1- hetu- sampannataya sanjatasamvega bhikkhuninam santikam gantva dhammam sutva laddhappasada pabbajitva parisuddhasila tini pitakani uggahetva bahussuta dhammadhara dhammakathika ca ahosi. Yatha ca vipassissa bhagavato sasane, evam sikhissa vessabhussa kakusandhassa konagamanassa kassapassa ca bhagavato sasane pabbajitva silasampanna bahussuta dhammadhara dhammakathika ca ahosi. Manadhatukatta pana kilese samucchinditum nasakkhi. Manopanissayavasena kammassa ca katatta imasmim buddhuppade anathapindikassa setthino gharadasiya kucchimhi nibbatti, punnatissa namam ahosi. Sa sihanadasuttantadesanaya 2- sotapanna hutva paccha udakasuddhikam brahmanam dametva setthina sambhavita hutva tena bhujissabhavam papita tam pabbajjam anujanapetva pabbajitva vipassanaya kammam karonti nacirasseva saha patisambhidahi arahattam papuni. Tena vuttam apadane 3-:- "vipassino bhagavato sikhino vessabhussa ca kakusandhassa munino konagamanatadino. Kassapassa ca buddhassa pabbajitvana sasane bhikkhuni silasampanna nipaka samvutindriya. @Footnote: 1 cha.Ma. patva 2 Ma.mu. 12/146/105 3 khu.apa. 33/184/428

--------------------------------------------------------------------------------------------- page254.

Bahussuta dhammadhara dhammatthapatipucchika uggaheta ca dhammanam sota payirupasita. Desenti janamajjheham ahosim jinasasane bahusaccena tenaham pesala atimannisam. Pacchime ca bhave dani savatthiyam puruttame anathapindino gehe jataham kumbhadasiya. Gata udakahariyam sotthiyam dijamaddasam sitattam toyamajjhamhi tam disva idamabravim. Udahari aham site sada udakamotarim ayyanam dandabhayabhita vacadosabhayattita. Kassa brahmana tvam bhito sada udakamotari vedhamanehi gattehi sitam vedayase bhusam. Jananti vata mam bhoti punnike paripucchasi karontam kusalakammam rundhantam katapapakam. Yo ca vuddho daharo va papakammam pakubbati udakabhisecana 1- sopi papakamma pamuccati. Uttarantassa akkhasim dhammatthasamhitam padam tanca sutva susamviggo 2- pabbajitvaraha ahu. Purenti unakasatam jata dasikule yato tato punnati namam me bhujissam mam akamsu te. @Footnote: 1 cha.Ma. dakabhisecana. evamuparipi 2 cha.Ma. sa samviggo

--------------------------------------------------------------------------------------------- page255.

Setthim tatonujanetva pabbajim anagariyam nacireneva kalena arahattamapapunim. Iddhisu ca vasi homi dibbaya sotadhatuya cetopariyananassa vasi homi mahamune. Pubbenivasam janami dibbacakkhu visodhitam sabbasavaparikkhina natthi dani punabbhavo. Atthadhammaniruttisu patibhane tatheva ca nanam me vimalam suddham buddhasetthassa vahasa. Bhavanaya mahapanna suteneva sutavini manena nicakulaja na hi kammam vinassati. Kilesa jhapita mayham .pe. Katam buddhassa sasanan"ti. Arahattam pana patva attano patipattim paccavekkhitva udanavasena:- [236] "udahari aham site sada udakamotarim ayyanam dandabhayabhita vacadosabhayattita. [237] Kassa brahmana tvam bhito sada udakamotari vedhamanehi gattehi sitam vedayase bhusam. [238] Jananti vata mam bhoti punnike paripucchasi karontam kusalam kammam rundhantam kammapapakam. 1- @Footnote: 1 cha.Ma. katapapakam

--------------------------------------------------------------------------------------------- page256.

[239] Yo ca vuddho daharo va papakammam pakubbati udakabhisecana sopi papakamma pamuccati. [240] Ko nu te idamakkhasi ajanantassa ajanako `udakabhisecana 1- nama papakamma pamuccati.' [241] Saggam nuna gamissanti sabbe mandukakacchapa naga ca sumsumara 2- ca ye canne udake caRa. [242] Orabbhika sukarika macchika migabandhaka cora ca vajjhaghata ca ye canne papakammino. Udakabhisecana tepi papakamma pamuccare. [243] Sace ima nadiyo te papam pubbe katam vahum punnampima vaheyyum te tena tvam paribahiro. [244] Yassa brahmana tvam bhito sada udakamotari tameva brahme makasi ma te sitam chavim hane. [245] Kummaggapatipannam mam ariyamaggam samanayi udakabhisecana bhoti imam satam dadami te. [246] Tuyheva satako hotu naham icchami satakam sace bhayasi dukkhassa sace te dukkhamappiyam. [247] Makasi papakam kammam avi va yadi va raho sace ca papakam kammam karissasi karosi va. @Footnote: 1 cha.Ma. dakabhisecana 2 cha.Ma. susumara

--------------------------------------------------------------------------------------------- page257.

[248] Na te dukkha pamutyatthi upeccapi palayato sace bhayasi dukkhassa sace te dukkhamappiyam. [249] Upehi saranam buddham dhammam samghanca tadinam samadiyahi silani tam te atthaya hehiti. [250] Upemi saranam buddham dhammam samghanca tadinam samadiyami silani tam me atthaya hehiti. [251] Brahmabandhu pure asim ajjamhi saccabrahmano tevijjo vedasampanno sottiyo camhi nhatako"ti ima gatha abhasi. Tattha udahariti ghatena udakam vahika 1-. Site sada 2- udakamotarinti sitakalepi sabbada rattindivam udakam otarim. Yada yada ayyakanam udakena attho, tada tada udakam pavisim, udakamotaritva udakam upanesinti adhippayo. Ayyanam danda- bhayabhitati ayyakanam dandabhayena bhita. Vacadosabhayattitati vacidandabhayena ceva dosabhayena ca attita pilita, sitepi udakamotarinti yojana. Athekadivasam punna dasi ghatena udakam anetum udakatittham gata tattha addasa annataram brahmanam udakasuddhikam himapatasamaye mahati site vattamane patova udakam otaritva sasisam nimujjitva mante jappitva udakato utthahitva alla- vattham allakesam pavedhantam dantavinam vadayamanam. Tam disva karunaya sancoditamanasa tato nam ditthigata vivecetukama "kassa brahmana tvam bhito"tiadigathamaha. Tattha kassa brahmana tvam 3- bhitoti ambho brahmana 3- kuto nama bhayahetuto bhito hutva. Sada udakamotariti sabbakalam sayam patam udakam otari. Otaritva @Footnote: 1 Si. ghatena udakaharanam akasim 2 cha.Ma. tada 3-3 cha.Ma. ime patha na dissanti

--------------------------------------------------------------------------------------------- page258.

Ca vedhamanehi kampamanehi gattehi sariravayavehi sitam vedayase bhusanti sitadukkham ativiya dussaham 1- patisamvedayasi paccanubhosi. Jananti vata mam bhotiti bhoti punnike tvam tam upacitam papakammam rundhantam nivaranasamattham kusalam kammam imina udakorohanena karontam mam jananti vata 2- paripucchasi. Nanu ayamattho loke pakato eva, tathapi mayam tuyham vadamati dassento "yo ca vuddho"ti gathamaha. Tassattho:- vuddho va daharo va majjhimo va yo koci panatipatadibhedam 3- papakammam pakubbati ativiya karoti, sopi bhusam papakammanirato 4- udakabhisecana sinanena tato papakamma pamuccati accantameva vimuccatiti. Tam sutva punnika tassa pativacanam denti "ko nu te"tiadimaha. Tattha ko nu te idamakkhasi, ajanantassa ajanakoti kammavipakam ajanantassa te sabbena sabbam kammavipakam ajanato ajanako aviddasu balo udakabhisecanahetu papakammato pamuccatiti idam atthajatam ko nu nama akkhasi, na so saddheyyavacano, napi cetam yuttanti adhippayo. Idanissa tameva yuttiabhavam vibhaventi "saggam nuna gamissanti"tiadimaha. Tattha nagati bhujaga. 5- Sumsumarati kumbhila. Ye canne udake carati ye cannepi varigocara macchamakaranandiyavattadayo ca, tepi saggam nuna gamissanti devalokam upapajjissanti manne, udakabhisecana papakammato mutti hoti ceti attho. Orabbhikati urabbhaghataka. Sukarikati sukaraghataka. Macchikati kevatta. Migabandhakati magavika. Vajjhaghatati vajjhaghatakamme niyutta. @Footnote: 1 Ma. dukkhavaham 2 Ma. jananti ca 3 cha.Ma. yo koci himsadibhedam @4 Ma. papakammanivarato 5 Si. nakkati jhasa, cha.Ma. vijjhasa

--------------------------------------------------------------------------------------------- page259.

Punnampima vaheyyunti ima aciravatiadayo nadiyo yatha taya pubbe katam papam tattha udakabhisecanena sace vaheyyum 1- nihareyyum, tatha taya katam punnampi ima nadiyo vaheyyum pavaheyyum. Tena tvam paribahiro tatha sati tena punna- kammena tvam paribahiro virahitova bhaveyyasiti 2- na cetam yuttanti adhippayo. Yatha va udakena udakorohakassa punnapavahanam na hoti, evam papapavahanampi na hotitiyeva. Kasma? nhanassa papahetunam appatipakkhabhavato. Yo yam vinaseti, so tassa patipakkho. Yatha aloko andhakarassa, vijja ca avijjaya, na evam nhanam papassa. Tasma nitthamettha gantabbam "na udakabhisecana papakamma 3- parimutti"ti. Tenaha bhagava:- "na udakena suci hoti bahvettha nhayati jano yamhi saccanca dhammo ca so suci so ca brahmano"ti. 4- Idani yadi papam pavahetukamosi, sabbena sabbam papam ma karohiti dassetum "yassa brahmana"ti gathamaha. Tattha tameva brahme makasiti yato papato tvam bhito, tameva papam brahme brahmana tvam ma akasi. Udakorohanam pana idise sitakale kevalam sarirameva badhati nama. 5- Tenaha "ma te sitam chavim hane"ti, idise sitakale udakabhisecanena jatam sitam tava sariracchavim ma haneyya ma badhesiti attho. Kummaggapatipannam manti "udakabhisecanena suddhi hoti"ti imam kummaggam micchagaham patipannam paggayha thitam mam. Ariyamaggam samanayiti "sabbapapassa akaranam, @Footnote: 1 cha.Ma. vahum 2 cha.Ma. bhaveyyati 3 cha.Ma. papato @4 khu.u. 25/9/100 5 cha.Ma. ayam saddo na dissati

--------------------------------------------------------------------------------------------- page260.

Kusalassa upasampada"ti 1- imam buddhadihi ariyehi gatamaggam samanayi sammadeva upanesi, tasma bhoti imam satakam tutthidanam acariyabhagam tuyham dadami, tam patigganhati attho. Sa tam patikkhipitva dhammam kathetva saranesu silesu ca patitthapetum "tuyheva satako hotu, naham icchami satakan"ti vatva "sace bhayasi dukkhassa"tiadimaha. Tassattho:- yadi tuvam sakalapayike sugatiyanca 2- aphasukatadobhaggatadibheda dukkha bhayasi. Yadi te tam appiyam anittham 3-. Avi va paresam pakatabhavena appaticchannam katva kayena vacaya panatipatadivasena va yadi va raho apakatabhavena paticchannam katva manodvareyeva abhijjhadivasena va anumattampi papakam lamakam kammam makasi ma kari. Atha pana tam papakammam ayatim karissasi. Etarahi karosi va, "nirayadisu catusu apayesu manussesu ca tassa phalabhutam dukkham ito etto va palayante mayi nanubandhissati"ti adhippayena upeccapi sancicca palayatopi te tato papato mutti mokkha nama 4- natthi, gatikaladipaccayantarasamavaye sati vipaccate evati attho. "upacca"ti va patho, upatitvati attho. Evam papassa akaranena dukkhabhavam dassetva idani punnassa karanenapi tam dassetum "sace bhayasi"tiadi vuttam. Tattha tadinanti ditthadisu tadibhavappattam. Yatha va purimaka sammasambuddha passitabba, tatha passitabbato tadim 5-, tam sambuddham 6- saranam upehiti yojana. Dhammasamghesupi eseva nayo. Tadinam varabuddhanam dhammam atthannam ariyapuggalanam samgham samuhanti yojana. Tanti saranagamanam silanam samadananca. Hehititi bhavissati. So brahmano saranesu silesu ca patitthaya aparabhage satthu santike dhammam sutva patiladdhasaddho pabbajitva ghatento vayamanto nacirasseva tevijjo hutva attano patipattim paccavekkhitva udanento "brahmabandhu"ti gathamaha. @Footnote: 1 di.maha. 10/90/43, khu.dha. 25/183/49 2 Si. jatiya ca 3 cha.Ma. na ittham @4 cha.Ma. ayam saddo na dissati 5 Si. tadinam, cha.Ma. tadi 6 cha.Ma. buddham

--------------------------------------------------------------------------------------------- page261.

Tassattho:- aham pubbe brahmanakule uppatti mattena brahmabandhu namasim. Tatha irubbedadinam ajjhenadimattena tevijjo vedasampanno sottiyo nhatako ca namasim. Idani sabbaso vahitapapataya saccabrahmano paramatthabrahmano, vijjatyadhigamena tevijjo, maggananasankhatena vedena samannagatatta vedasampanno, nittharasabbapapataya nhatako ca amhiti. Ettha ca brahmanena vuttagathapi attana vuttagathapi paccha theriya paccekam bhasitati sabba theriya gatha eva jatati. Punnatherigathavannana nitthita. Solasakanipatavannana nitthita. ---------------


             The Pali Atthakatha in Roman Book 34 page 253-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=5429&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=5429&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=466              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9605              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]