ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page329.

8 Bakajātakaṃ nāccantaṃ nikatippaññoti idaṃ satthā jetavane viharanto cīvaravaḍḍhakaṃ bhikkhuṃ ārabbha kathesi. Eko kira jetavanavāsiko bhikkhu yaṅkiñci cīvare kattabbaṃ chedanaghaṭanavicāraṇasibbanādikaṃ kammaṃ tattha sukusalo so tāya kusalatāya cīvaraṃ vaḍḍheti tasmā cīvaravaḍḍhakotveva paññāyittha. Kiṃ panesa karotīti. Jiṇṇapilotikāya hatthakammaṃ dassetvā suphusitaṃ manāpaṃ cīvaraṃ katvā rajanapariyosāne piṭṭhodakena rajitvā saṅkhena ghaṭetvā ujjalaṃ manuññaṃ katvā nikkhipati. Cīvarakammaṃ kātuṃ ajānantā bhikkhū ahate sāṭake gahetvā tassa santikaṃ gantvā mayaṃ cīvaraṃ kātuṃ na jānāma cīvaraṃ no katvā dethāti vadanti. So cīvaraṃ āvuso kayiramānaṃ cirena niṭṭhāti mayā kataṃ cīvarameva atthi ime sāṭake ṭhapetvā taṃ gaṇhitvā gacchathāti nīharitvā dasseti. Te tassa vaṇṇasampattiṃyeva disvā antaraṃ ajānantā thiranti saññāya ahatasāṭake cīvaravaḍḍhakassa datvā taṃ gaṇhitvā gacchanti. Taṃ tehi thokaṃ kiliṭṭhakāle uṇhodakena dhoviyamānaṃ attano pakatiṃ dasseti. Tattha tattha jiṇṇaṭṭhānaṃ paññāyati. Te vippaṭisārino honti. Evaṃ āgatāgate pilotikāhi vañcento so bhikkhu sabbattha pākaṭo jāto. Yathā cesa jetavane tathā aññatarasmiṃ gāmakepi eko cīvaravaḍḍhako lokaṃ vañceti. Tassa

--------------------------------------------------------------------------------------------- page330.

Sambhattā bhikkhū bhante jetavane kira eko cīvaravaḍḍhako evaṃ lokaṃ vañcetīti ārocayiṃsu. Athassa etahosi handāhaṃ taṃ nagaravāsikaṃ vañcemīti pilotikaṃ cīvaraṃ atimanāpaṃ katvā surattaṃ rajitvā taṃ pārupitvā jetavanaṃ agamāsi. Itaro taṃ disvāva lobhaṃ uppādetvā bhante idaṃ cīvaraṃ tumhehi katanti pucchi. Āma āvusoti. Bhante imaṃ cīvaraṃ mayhaṃ detha tumhe aññaṃ labhissathāti. Āvuso mayaṃ gāmavāsikā dullabhapaccayā imāhaṃ tuyhaṃ datvā attanā kiṃ pārupissāmīti. Bhante mama santike ahatasāṭakā atthi te gahetvā tumhākaṃ cīvaraṃ karothāti. Āvuso mayā ettha hatthakammaṃ dassitaṃ tayi pana evaṃ vadante kiṃ sakkā kātuṃ gaṇhatha nanti tassa pilotikacīvaraṃ datvā ahatasāṭake ādāya taṃ vañcetvā pakkāmi. Jetavanavāsikopi taṃ cīvaraṃ pārupitvā katipāhaccayena uṇhodakena dhovanto jiṇṇapilotikabhāvaṃ disvā lajjito. Gāmavāsinā cīvaravaḍḍhakena kira jetavanavāsiko vañcitoti tassa vañcitabhāvo saṅghamajjhe pākaṭo jāto. Athekadivasaṃ bhikkhū dhammasabhāyaṃ taṃ kathaṃ kathentā nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchi. Te tamatthaṃ ārocayiṃsu. Satthā na bhikkhave jetavanavāsī cīvaravaḍḍhako idāneva aññe vañceti pubbepi vañcesiyeva gāmavāsikenāpi na idāneva esa jetavanavāsiko cīvaravaḍḍhako vañcito pubbepi vañcitoyevāti vatvā atītaṃ āhari.

--------------------------------------------------------------------------------------------- page331.

Atīte ekasmiṃ araññāyatane bodhisatto aññataraṃ padumasaraṃ nissāya ṭhite rukkhe rukkhadevatā hutvā nibbatti. Tadā aññatarasmiṃ nātimahante sare nidāghasamaye udakaṃ mandaṃ ahosi bahū cettha macchā honti. Atheko bako macche disvā ekenupāyeneva ime macche vañcetvā khādissāmīti gantvā udakapariyante cintento nisīdi. Atha naṃ macchā disvā kiṃ ayya cintento nisinnosīti pucchiṃsu. Tumhākaṃ cintento nisinnomhīti. Amhākaṃ cintesi ayyāti. Imasmiṃ sare udakaṃ parittaṃ gocaro ca mando nidāgho ca mahanto idānime macchā kinnāma karissantīti tumhākaṃ cintento nisinnomhīti. Atha kiṃ karoma ayyāti. Sace mayhaṃ vacanaṃ kareyyātha ahaṃ vo ekekaṃ mukhatuṇḍakena gahetvā ekaṃ pañcavaṇṇapadumasañchannaṃ mahāsaraṃ netvā vissajjeyyanti. Ayya paṭhamakappato paṭṭhāya macchānaṃ cintanabako nāma natthi tvaṃ amhesu ekekaṃ khāditukāmosa na mayaṃ tuyhaṃ saddahāmāti. Nāhaṃ khādissāmi sace pana sarassa atthibhāvaṃ mayhaṃ na saddahatha ekaṃ macchaṃ mayā saddhiṃ saraṃ passituṃ pesethāti āha. Macchā tassa saddahitvā ayaṃ jalepi thalepi samatthoti ekaṃ kāḷamahāmacchaṃ adaṃsu imaṃ gahetvā gacchathāti. So taṃ gahetvā netvā sare vissajjetvā sabbaṃ saraṃ dassetvā puna ānetvā tesaṃ macchānaṃ santike vissajjesi. So tesaṃ macchānaṃ sarassa sampattiṃ vaṇṇesi. Te tassa kathaṃ sutvā gantukāmā hutvā

--------------------------------------------------------------------------------------------- page332.

Sādhu ayya amhe gaṇhitvā gacchāhīti āhaṃsu. Bako paṭhamaṃ taṃ kāḷamahāmacchameva gahetvā saratīraṃ netvā saraṃ dassetvā saratīre jātavaruṇarukkhe nilīyitvā taṃ viṭapantare pakkhipitvā tuṇḍena vijjhanto jīvitakkhayaṃ pāpetvā maṃsaṃ khāditvā kaṇṭake rukkhamūle pātetvā puna gantvā vissaṭṭho me so maccho añño āgacchatūti etenupāyena ekekaṃ gahetvā sabbe macche khāditvā puna āgato ekaṃ macchaṃpi nāddasa. Eko panettha kakkaṭako avasiṭṭho. Bako tampi khāditukāmo hutvā bho kakkaṭaka mayā sabbe te macchā netvā padumasañchanne mahāsare vissajjitā ehi tampi nessāmīti. Maṃ gahetvā gacchanto kathaṃ gaṇhissasīti. Ḍaṃsitvā gaṇhissāmīti. Tvaṃ evaṃ gahetvā gacchanto maṃ pātessasi nāhaṃ tayā saddhiṃ gamissāmīti. Mā bhāyi ahaṃ taṃ sugahitaṃ gahetvā gamissāmīti. Kakkaṭako cintesi imassa macche gahetvā sare vissajjanannāma natthi sace pana maṃ sare vissajjessati iccetaṃ kusalaṃ no ce vissajjessati gīvamassa chinditvā jīvitaṃ harissāmīti. Atha naṃ evamāha samma baka na kho maṃ sugahitaṃ gahetuṃ sakkhissasi amhākampana gahaṇaṃ sugahaṇaṃ sacāhaṃ aḷena tava gīvaṃ gahetuṃ labhissāmi tava gīvaṃ sugahitaṃ katvā tayā saddhiṃ gamissāmīti. So taṃ vañcetukāmo esa manti ajānanto sādhūti sampaṭicchi. Kakkaṭako attano aḷehi kammārasaṇḍāsena viya tassa gīvaṃ sugahitaṃ katvā idāni gacchāhīti āha. So taṃ netvā saraṃ dassetvā varuṇarukkhābhimukho

--------------------------------------------------------------------------------------------- page333.

Pāyāsi. Kakkaṭako āha mātula ayaṃ saro etto tvaṃ pana ito nesīti. Bako piyamātulo ahaṃ na bhaginiputtosi vata me tvanti vatvā tvaṃ esa maṃ ukkhipitvā vicaranto mayhaṃ dāsoti saññaṃ karosi maññe passetaṃ varuṇarukkhamūle kaṇṭakarāsiṃ yathā cete sabbe macchā khāditā tampi tatheva khādissāmīti āha. Kakkaṭako ete macchā attano bālatāya tayā khāditā ahampana te me khādituṃ na dassāmi taññeva pana vināsaṃ pāpessāmi tvaṃ hi bālatāya mayā vañcitabhāvaṃ na jānāsi marantā ubhopi marissāma esa te sīsaṃ chinditvā bhūmiyaṃ khipissāmīti vatvā saṇḍāsena viya aḷena tassa gīvaṃ nippīḷesi. So vivaṭena mukhena akkhīhi assunā paggharantena maraṇabhayatajjito sāmi ahaṃ taṃ na khādissāmi jīvitaṃ me dehīti āha. Yadi evaṃ otaritvā maṃ sarasmiṃ vissajjehīti. So nivattitvā sarameva otaritvā kakkaṭakaṃ sarapariyante paṅkapiṭṭhe ṭhapesi. Kakkaṭako kattarikāya kumudanāḷaṃ kappento viya tassa gīvaṃ kappetvā udakaṃ pāvisi. Taṃ acchariyaṃ disvā varuṇarukkhe adhivatthā devatā vanaṃ unnādayamānā sādhukāraṃ dadamānā madhurassarena imaṃ gāthamāha nāccantaṃ nikatippañño nikatyā sukhamedhati ārādheti nikatippañño bako kakkaṭakāmivāti. Tattha nāccantaṃ nikatippañño nikatyā sukhamedhatīti nikati vuccati vañcanā nikatipañño vañcanapañño puggalo tāya nikatyā nikatiyā vañcanāya nāccantaṃ sukhamedhati niccakālaṃ sukhasmiṃyeva patiṭṭhātuṃ

--------------------------------------------------------------------------------------------- page334.

Na sakkoti ekantaṃ pana vināsaṃ pāpuṇātiyevāti attho. Ārādhetīti paṭilabhati nikatipañño kerāṭikabhāvaṃ sikkhitapañño pāpapuggalo attanā katassa pāpassa phalaṃ paṭilabhati vindatīti attho. Kathaṃ. Bako kakkaṭakāmivāti yathā bako kakkaṭakā gīvacchedaṃ pāpuṇi evaṃ pāpapuggalo attanā katapāpato diṭṭhadhamme vā samparāye vā bhayaṃ ārādheti paṭilabhati. Imamatthaṃ pakāsento mahāsatto vanaṃ unnādento dhammaṃ desesi. Satthā na bhikkhave idāneva tena gāmavāsicīvaravaḍḍhakeneva vañcito atītepi vañcitoyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā bako jetavanavāsī cīvaravaḍḍhako ahosi kakkaṭako gāmavāsī cīvaravaḍḍhako rukkhadevatā pana ahameva ahosīti. Bakajātakaṃ aṭṭhamaṃ. ---------


             The Pali Atthakatha in Roman Book 35 page 329-334. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6773&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6773&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=38              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=251              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=248              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=248              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]