ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page139.

5. Macchajātakaṃ abhitthanaya pajjunnāti idaṃ satthā jetavane viharanto attanā vassāpitavassaṃ ārabbha kathesi. Ekasmiṃ kira samaye kosalaraṭṭhe devo na vassi. Sassāni milāyanti. Tesu tesu ṭhānesu taḷākapokkharaṇīsarā sussanti. Jetavanadvārakoṭṭhakasamīpe jetavanapokkharaṇiyāpi udakaṃ chijji. Kalalagahanaṃ pavisitvā nipanne macchakacchape kākasakuṇādayo kaṇayaggasadisehi tuṇḍehi koṭṭetvā nīharitvā vipphandamāne khādanti. Satthā macchakacchapānaṃ byasanaṃ disvā mahākaruṇāya ussāhitahadayo ajja mayā devaṃ vassāpetuṃ vaṭṭatīti pabhātāya rattiyā sarīrapaṭijagganaṃ katvā bhikkhācāravelaṃ sallakkhetvā mahatā bhikkhusaṅghena parivuto buddhalīḷhāya sāvatthiyaṃ piṇḍāya pavisitvā pacchābhattaṃ piṇḍapātappaṭikkanto sāvatthito vihāraṃ gacchanto jetavanapokkharaṇiyā sopāṇe ṭhatvā ānandattheraṃ āmantesi ānanda udakasāṭakaṃ āhara jetavanapokkharaṇiyaṃ nhāyissāmīti. Nanu bhante jetavanapokkharaṇiyaṃ udakaṃ chinnaṃ kalalamattameva avasiṭṭhanti. Ānanda buddhabalaṃ nāma mahantaṃ āhara tvaṃ udakasāṭakanti. Thero āharitvā adāsi. Satthā ekenantena udakasāṭakaṃ nivāsetvā pana ekenantena sarīraṃ pārupitvā jetavanapokkharaṇiyaṃ nhāyissāmīti sopāṇe aṭṭhāsi. Taṃ khaṇaññeva sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ

--------------------------------------------------------------------------------------------- page140.

Dassesi. So kiṃ nu khoti āvajjento taṃ kāraṇaṃ ñatvā vassavalāhakadevarājānaṃ pakkosāpetvā tāta satthā jetavanapokkharaṇiyaṃ nhāyissāmīti dhurasopāṇe ṭhito khippaṃ sakalakosalaraṭṭhaṃ ekameghaṃ katvā vassāpehīti āha. So sādhūti sampaṭicchitvā ekaṃ valāhakaṃ nivāsetvā ekaṃ pārupitvā meghagītaṃ gāyanto pācīnalokadhātumukho pakkhandi. Pācīnadisābhāge khalamaṇḍalamattaṃ ekaṃ meghamaṇḍalaṃ uṭṭhāya satapaṭalaṃ sahassapaṭalaṃ hutvā abhitthanantaṃ vijjulataṃ nicchārentaṃ adhomukhaṭhapitaudakakumbhākārena vassamānaṃ sakalakosalaraṭṭhaṃ mahoghena viya ajjhotthari. Devo acchinnadhāraṃ vassanto muhutteneva jetavanapokkharaṇiṃ pūresi. Dhurasopāṇaṃ āhacca udakaṃ aṭṭhāsi. Satthā jetavanapokkharaṇiyaṃ nhāyitvā rattaduppaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā sugatamahācīvaraṃ ekaṃsaṃ katvā bhikkhusaṅghaparivuto gantvā gandhakuṭipariveṇe paññattapavarabuddhāsane nisīditvā bhikkhusaṅghena vatte dassite uṭṭhāya maṇisopāṇaphalake ṭhatvā bhikkhusaṅghassa ovādaṃ datvā uyyojetvā surabhigandhakuṭiṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ kappetvā sāyaṇhasamaye dhammasabhāyaṃ sannipatitānaṃ bhikkhūnaṃ passathāvuso dasabalassa khantimettānuddayasampattiṃ vividhesu sassesu milāyamānesu nānājalālayesu sussantesu macchakacchapesu mahādukkhaṃ pāpuṇantesu kāruññaṃ paṭicca mahājanaṃ dukkhā mocessāmīti udakasāṭakaṃ nivāsetvā jetavanapokkharaṇiyā

--------------------------------------------------------------------------------------------- page141.

Dhurasopāṇe ṭhatvā muhuttena sakalakosalaraṭṭhaṃ mahoghena opilāpento viya devaṃ vassāpetvā mahājanaṃ kāyikacetasikadukkhato mocetvā vihāraṃ paviṭṭhoti kathāya pavattamānāya gandhakuṭito nikkhamitvā dhammasabhaṃ āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave tathāgato idāneva mahājane kilamante devaṃ vassāpeti pubbepi tiracchānayoniyaṃ nibbattitvā maccharājakālepi vassāpesiyevāti vatvā atītaṃ āhari. Atīte imasmiṃyeva kosalaraṭṭhe imissāva sāvatthiyā imasmiṃyeva jetavanapokkharaṇiṭṭhāne ekā valligahanaparikkhittā kandarā ahosi. Tadā bodhisatto macchayoniyaṃ nibbattitvā macchagaṇaparivuto tattha paṭivasati. Yathā pana idāni evameva tadāpi tasmiṃ raṭṭhe devo na vassi. Manussānaṃ sassāni milāyiṃsu. Vāpīādīsu udakaṃ chijji. Macchakacchapā kalalagahanaṃ pavisiṃsu. Imissāpi kandarāya macchā kalalagahanaṃ pavisitvā tasmiṃ tasmiṃ ṭhāne nilīyiṃsu. Kākādayo tuṇḍehi koṭṭetvā nīharitvā khādiṃsu. Bodhisatto ñātisaṅghassa taṃ byasanaṃ disvā imaṃpi etesaṃ dukkhaṃ ṭhapetvā maṃ añño koci mocetuṃ samattho nāma natthi saccakiriyaṃ katvā devaṃ vassāpetvā ñātake maraṇadukkhā mocessāmīti kāḷavaṇṇaṃ kaddamaṃ dvidhā viyūhitvā nikkhamitvā añjanarukkhasāraghaṭikavaṇṇo mahāmaccho sudhotalohitaṅkamaṇisadisāni akkhīni ummiletvā ākāsaṃ

--------------------------------------------------------------------------------------------- page142.

Olokento pajjunnadevarājassa saddaṃ naditvā bho pajjunna ahaṃ ñātake nissāya dukkhappatto tvaṃ mayi sīlavante kilamante kasmā devaṃ na vassāpesi mayā samānajātikānaṃ khādanaṭṭhāne nibbattitvā taṇḍulappamāṇaṃpi macchaṃ ādiṃ katvā khāditapubbo nāma natthi aññopi me pāṇo sañcicca jīvitā na voropitapubbo iminā saccena devaṃ vassāpetvā ñātisaṅghaṃ me dukkhato mocehīti vatvā paricārakaceṭakaṃ āṇāpento viya pajjunnadevarājānaṃ ālapanto imaṃ gāthamāha abhitthanaya pajjunna nidhiṃ kākassa nāsaya kākaṃ sokāya randhehi mañca sokā pamocayāti. Tattha abhitthanaya pajjunnāti pajjunno vuccati megho ayaṃ pana meghavasena laddhanāmaṃ vassavalāhakadevarājānaṃ ālapati. Ayaṃ kirassa adhippāyo devo nāma anabhitthananto vijjulataṃ anicchārento pavassantopi na sobhati tasmā tvaṃ abhitthananto vijjulataṃ nicchārento vassāpehīti. Nidhiṃ kākassa nāsayāti kākā kalalaṃ pavisitvā ṭhite macche tuṇḍehi koṭṭetvā nīharitvā khādanti tasmā tesaṃ antokalale macchā nidhīti vuccanti taṃ kākasaṅghassa nidhiṃ devaṃ vassāpento udakena paṭicchādetvā nāsehīti. Kākaṃ sokāya randhehīti kākasaṅgho imissā kandarāya udakena puṇṇāya macche alabhamāno socissati taṃ kākagaṇaṃ tvaṃ imaṃ kandaraṃ pūrentopi sokāya randhehi sokassatthāya macchassa assāsatthāya

--------------------------------------------------------------------------------------------- page143.

Yathā antonijjhānalakkhaṇasokaṃ pāpuṇāti evaṃ karohīti attho. Mañca sokā pamocayāti ettha cakāro sampiṇḍanattho mañca mama ñātake ca sabbeva imamhā maraṇasokā pamocehīti. Evaṃ bodhisatto paricārakaceṭakaṃ āṇāpento viya pajjunnaṃ ālapitvā sakalakosalaraṭṭhe mahāvassaṃ vassāpetvā mahājanaṃ maraṇadukkhā mocetvā jīvitapariyosāne yathākammaṅgato. Satthā na bhikkhave tathāgato idāneva devaṃ vassāpeti pubbepi macchayoniyaṃ nibbattopi vassāpesiyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā macchagaṇā buddhaparisā ahesuṃ pajjunnadevarājā ānando maccharājā pana ahamevāti. Macchajātakaṃ pañcamaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 139-143. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2776&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2776&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=75              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=491              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=480              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]