ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page352.

2. Pañcabhīrukajātakaṃ kusalūpadese dhitiyā daḷhāya cāti idaṃ satthā jetavane viharanto ajapālanigrodhe māradhītuppalobhanasuttantaṃ ārabbha kathesi. Bhagavatā hi ādito paṭṭhāya daddallamānā āgañchuṃ taṇhā ca aratī ragā tā tattha panudī satthā tūlaṃ bhaṭṭhaṃva mālutoti evaṃ yāva pariyosānā tassa suttantassa kathitakāle dhammasabhāyaṃ sannipatitā bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso sammāsambuddho māradhītaro anekasatāni dibbarūpāni māpetvā palobhanatthāya upasaṅkamantiyo akkhīni ummiletvā na olokesi aho buddhabalannāma acchariyanti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva mayhaṃ sabbāsave khepetvā sabbaññutaṃ pattassa māradhītānaṃ anolokanaṃ nāma acchariyaṃ ahañhi pubbe bodhiñāṇaṃ pariyesamāno sakkilesakāle hi abhisaṅkhataṃ dibbarūpampi indriyāni bhinditvā kilesavasena anoloketvāva gantvā mahārajjaṃ pāpuṇinti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahamdatte rajjaṃ kārente bodhisatto bhātikasatassa kaniṭṭho ahosi. Sabbaṃ heṭṭhā takkasilajātake vuttanayeneva vitthāretabbaṃ. Tadā pana takkasilānagaravāsīhi bahinagare

--------------------------------------------------------------------------------------------- page353.

Sālāya bodhisattaṃ upasaṅkamitvā yācitvā rajjaṃ paṭicchāpetvā abhiseke kate takkasilānagaravāsino nagaraṃ devanagaraṃ viya rājabhavanañca indabhavanaṃ viya alaṅkariṃsu. Tadā bodhisatto nagaraṃ pavisitvā rājabhavane pāsāde mahātale samussāpitasetacchattaṃ ratanavarapallaṅkaṃ āruyha devarājalīḷhāya nisīdi. Amaccā ca brāhmaṇagahapatikādayo ca khattiyakumārā ca sabbālaṅkārappaṭimaṇḍitā parivāretvā aṭṭhaṃsu. Devaccharappaṭibhāgā soḷasasahassanāṭakitthiyo naccagītavāditakusalā uttamavilāsasampannā naccagītavāditāni payojesuṃ. Gītavāditasaddena rājabhavanaṃ meghatthanitapūrito mahāsamuddakucchi viya ekaninnādaṃ ahosi. Bodhisatto taṃ attano sirisobhaggappattaṃ olokayamāno cintesi sacāhaṃ tāsaṃ yakkhinīnaṃ abhisaṅkhataṃ dibbarūpaṃ olokissaṃ jīvitakkhayaṃ patto abhavissaṃ imaṃ sirisobhaggaṃ na olokissaṃ paccekabuddhānaṃ pana ovāde ṭhitabhāvena idaṃ mayā pattanti evañca pana cintetvā udānaṃ udānento imaṃ gāthamāha kusalūpadese dhitiyā daḷhāya ca avatthitattā bhayabhīrutāya ca na rakkhasīnaṃ vasamāgamimha sa sotthibhāvo mahatā bhayena meti. Tattha kusalūpadeseti kusalānaṃ upadese paccekabuddhānaṃ ovādeti attho. Dhitiyā daḷhāya cāti daḷhāya dhitiyā ca thirena

--------------------------------------------------------------------------------------------- page354.

Abbhocchinnanirantaraviriyena cāti attho. Avatthitattā bhayabhīrutāya cāti bhayabhīrutāya avatthitatāya ca. Tattha bhayanti cittutrāsamattaṃ parittabhayaṃ. Bhīrutāti sarīrakampanappattaṃ mahābhayaṃ. Idaṃ ubhayampi mahāsattassa yakkhiniyo nāmetā manussakhādikāti bheravārammaṇaṃpi nāhosi. Tenāha avatthitattā bhayabhīrutāya cāti. Bhayabhīrutāya abhāveneva bheravārammaṇaṃ disvāpi anivattanabhāvenāti attho. Na rakkhasīnaṃ vasamāgamimhāti yakkhakantāre tāsaṃ rakkhasīnaṃ vasaṃ na āgamimha. Yasmā amhākaṃ kusalūpadese dhiti ca daḷhā ahosi bhayabhīrutābhāvena ca anivattanasabhāvā ahumhā tasmā rakkhasīnaṃ vasaṃ na āgamimhāti vuttaṃ hoti. Sa sotthibhāvo mahatā bhayena meti so me ayaṃ ajja mahatā bhayena rakkhasīnaṃ santike pattabbena dukkhadomanassena sotthibhāvo khemabhāvo pītisomanassabhāvoyeva jātoti. Evaṃ mahāsatto imāya gāthāya dhammaṃ desetvā dhammena rajjaṃ kāretvā dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ahaṃ tena samayena takkasilaṃ gantvā rajjaṃ pattakumāro ahosinti. Pañcabhīrukajātakaṃ dutiyaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 352-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7000&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7000&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=132              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=875              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=867              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=867              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]