ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page104.

8 Kacchapajātakaṃ janitaṃ me bhavitaṃ meti idaṃ satthā jetavane viharanto ekaṃ ahivātakarogā muttakaṃ ārabbha kathesi. Sāvatthiyaṃ kira ekasmiṃ kule ahivātakarogo uppajji. Mātāpitāro puttaṃ āhaṃsu tāta mā imasmiṃ gehe vicara bhittiṃ bhinditvā palāyitvā yattha katthaci gantvā tvaṃ jīvitaṃ rakkhāhi pacchā āgantvā imasmiṃ nāma ṭhāne mahānidhānaṃ atthi, taṃ uddharitvā kuṭumbaṃ saṇṭhapetvā sukhena jīveyyāsīti. Putto tesaṃ vacanaṃ sampaṭicchitvā bhittiṃ bhinditvā palāyitvā attano roge vūpasante āgantvā mahānidhānaṃ uddharitvā gharāvāsaṃ vasi. So ekadivasaṃ sappitelādīni ceva vatthacchādanādīni ca gāhāpetvā jetavanaṃ gantvā satthāraṃ vanditvā nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā tumhākaṃ gehe ahivātakarogo uppannoti assumhā, kiṃ katvā muttosīti pucchi. So taṃ pavattiṃ ācikkhi. Satthā pubbepi kho upāsaka ye bhaye uppanne attano vasanaṭṭhāne ālayaṃ katvā aññattha agatā te jīvitakkhayaṃ pāpuṇiṃsu, ye pana ālayaṃ akatvā aññattha gatā te jīvitaṃ labhiṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāmake kumbhakārakule nibbattitvā kumbhakārakammaṃ katvā puttadāraṃ posesi. Tadā pana bārāṇasiyā samīpe mahānadiyā

--------------------------------------------------------------------------------------------- page105.

Saddhiṃ ekābaddho mahājātasaro ahosi. So bahuudakakāle nadiyā saddhiṃ ekodako ahosi. Udake mandibhūte visuṃ hoti. Macchakacchapā pana imasmiṃ saṃvacchare suvuṭṭhikā bhavissati imasmiṃ saṃvacchare duvuṭṭhikāti jānanti. Atha tasmiṃ sare nibbattamacchakacchapā imasmiṃ saṃvacchare duvuṭṭhikā bhavissatīti ñatvā udakassa ekābaddhakāle yeva tamhā sarā nikkhamitvā nadiṃ agamaṃsu. Eko pana kacchapo idaṃ me jātaṭṭhānaṃ vuḍḍhitaṭṭhānaṃ mātāpitūhi vasitaṭṭhānaṃ, na sakkomi idaṃ khahitunti nadiṃ na agamāsi. Atha nidāghasamaye tattha udakaṃ chijji. So kacchapo bodhisattassa mattikagahaṇaṭṭhāne bhūmiyaṃ khanitvā 1- pāvisi. Bodhisatto mattikaṃ gahessāmīti tattha gantvā mahākuddālena bhūmiṃ khananto 2- kacchapassa piṭṭhiṃ bhinditvā mattikāpiṇḍaṃ viya naṃ kuddāleneva uddharitvā thale pātesi. So vedanāppatto hutvā vasanaṭṭhāne ālayaṃ jahituṃ asakkonto evaṃ vināsaṃ pāpuṇinti vatvā paridevamāno imā gāthā avoca janitaṃ me bhavitaṃ me, iti paṅke avassayiṃ, taṃ maṃ paṅko ajjhabhavi yathā dubbalakaṃ tathā, taṃ taṃ vadāmi bhaggava, suṇohi vacanaṃ mama, gāme vā yadi vāraññe sukhaṃ yatthādhigacchati taṃ janitaṃ bhavitañca purisassa pajānato yahiṃ jīve tahiṃ gacche, na niketahato siyāti. @Footnote: 1 khaṇitvātipi . 2 khaṇantotipi.

--------------------------------------------------------------------------------------------- page106.

Tattha janitaṃ me bhavitaṃ meti idaṃ mama jātaṭṭhānaṃ idaṃ vuḍḍhitaṭṭhānaṃ. Iti paṅke avassayinti iminā kāraṇena imasmiṃ kaddame avassayiṃ nipajjiṃ vāsaṃ kappesinti attho. Ajjhabhavīti abhibhavi vināsaṃ pāpesi . Bhaggavāti kumbhakāraṃ ālapati, kumbhakārānaṃ nāmagottapaññatti esā yadidaṃ bhaggavāti. Sukhanti kāyikacetasikassādaṃ. Taṃ janitaṃ bhavitañcāti taṃ jātaṭṭhānañca vuḍḍhitaṭṭhānañca. Jānitaṃ bhāvitanti dīghavasenāpi pāṭho. So yeva attho. Pajānatoti atthānatthaṃ kāraṇākāraṇaṃ jānantassa. Na niketahato siyāti nikete ālayaṃ katvā aññattha agacchanto niketena hato, evarūpaṃ maraṇadukkhaṃ pāpito na bhaveyyāti. Evaṃ bodhisattena saddhiṃ kathento kālamakāsi. Bodhisatto taṃ gahetvā sakalagāmavāsino sannipātāpetvā te manusse ovadanto evamāha passatha imaṃ kacchapaṃ, ayaṃ aññesaṃ macchakacchapānaṃ mahānadigamanakāle attano vasanaṭṭhāne ālayaṃ chindituṃ asakkonto tehi saddhiṃ agantvā mama mattikagahaṇaṭṭhānaṃ pavisitvā nipajji, athassāhaṃ mattikaṃ gaṇhanto mahākuddālena piṭṭhiṃ bhinditvā mattikapiṇḍaṃ viya naṃ thale pātesiṃ, ayaṃ attanā katakammaṃ āvikaritvā dvīhi gāthāhi paridevitvā kālamakāsi, evamesa attano vasanaṭṭhāne ālayaṃ katvā maraṇaṃ patto, tumhepi mā iminā kacchapena sadisā ahuvattha, ito paṭṭhāya mayhaṃ rūpaṃ mayhaṃ saddo mayhaṃ gandho mayhaṃ raso mayhaṃ phoṭṭhabbo mayhaṃ putto mayhaṃ dhītā mayhaṃ dāsīdāsaparicchedo

--------------------------------------------------------------------------------------------- page107.

Hiraññasuvaṇṇanti taṇhāvasena upabhogaparibhogavasena mā gaṇhatha, ekakovesa satto tīsu bhavesu parivattatīti. Evaṃ buddhalīḷhāya mahājanassa ovādamadāsi. So ovādo sakalajambudīpaṃ pattharitvā sattamattāni vassasahassāni aṭṭhāsi. Mahājano bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā āyuhapariyosāne saggapuraṃ 1- pūresi. Bodhisattopi tatheva puññāni katvā saggapuraṃ pūresi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so kulaputto sotāpattiphale patiṭṭhāsi. Tadā kacchapo ānando ahosi, kumbhakāro pana ahamevāti. Kacchapajātakaṃ aṭṭhamaṃ. -----------


             The Pali Atthakatha in Roman Book 37 page 104-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2064&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2064&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1276              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1262              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1262              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]