ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      10 Duddadajātakaṃ
     duddadaṃ dadamānānanti idaṃ satthā jetavane viharanto gaṇadānaṃ
ārabbha kathesi.
     Sāvatthiyaṃ kira dve sahāyakā kuṭumbikaputtā chandakaṃ saṃharitvā
sabbaparikkhāradānaṃ sajjetvā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā
sattāhaṃ mahādānaṃ pavattetvā sattame divase sabbaparikkhāraṃ adaṃsu.
Tesu gaṇajeṭṭhako satthāraṃ vanditvā ekamante nisīditvā bhante
imasmiṃ dāne bahudāyakāpi atthi appadāyakāpi, tesampi sabbesaṃ
idaṃ dānaṃ mahapphalaṃ hotūti dānaṃ niyyādeti. Satthā tumhehi kho
upāsakā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā evaṃ niyyādentehi
mahākammaṃ kataṃ, porāṇakapaṇḍitāpi dānaṃ datvā evameva
niyyādesunti vatvā tena yācito atītaṃ āhari.

--------------------------------------------------------------------------------------------- page112.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsikaraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā gaṇasatthā hutvā himavantappadese ciraṃ vasitvā loṇambilasevanatthāya janapadacārikañcaramāno bārāṇasiyaṃ gantvā rājuyyāne vasitvā punadivase dvāragāme sapariso piṇḍāya cari. Manussā bhikkhaṃ adaṃsu. Punadivase bārāṇasiyaṃ cari. Manussā sampiyāyamānā bhikkhaṃ datvā gaṇabandhena chandakaṃ saṃharitvā dānaṃ sajjetvā isigaṇassa mahādānaṃ pavattayiṃsu. Dānapariyosāne gaṇajeṭṭhako evameva vatvā iminā niyāmena dānaṃ niyyādesi. Bodhisatto āvuso cittappasāde sati, appakaṃ nāma dānaṃ natthīti vatvā anumodanaṃ karonto imā gāthā avoca duddadaṃ dadamānānaṃ dukkaraṃ kammakubbataṃ asanto nānukubbanti, sataṃ dhammo durannayo, tasmā satañca asatañca nānā hoti ito gati, asanto nirayaṃ yanti, santo saggaparāyanāti. Tattha duddadanti dānaṃ nāma lobhādidosavasikehi apaṇḍitehi dātuṃ na sakkā, tasmā duddadanti vuccati, taṃ dadamānānaṃ. Kubbatanti tadeva dānakammaṃ sabbehi kātuṃ na sakkā. Dukkaranti taṃ kurumānānaṃ. Asantoti apaṇḍitā bālā. Nānukubbantīti taṃ kammaṃ nānukaronti. Sataṃ dhammoti paṇḍitānaṃ sabhāvo. Dānaṃ sandhāyetaṃ vuttaṃ. Durannayoti

--------------------------------------------------------------------------------------------- page113.

Phalasambandhavasena dujjāno evarūpassa dānassa evarūpo phalavipāko hotīti durannayo durānubodho. Api ca durannayoti durādhigamo. Apaṇḍitehi dānaṃ adatvā dānaphalaṃ nāma laddhuṃ na sakkātipi attho. Nānā hoti ito gatīti ito cavitvā paralokaṃ gacchantānaṃ taṃ paṭisandhigahaṇaṃ nānā hotīti. Asanto nirayaṃ yantīti apaṇḍitā dussīlā dānaṃ adatvā sīlaṃ arakkhitvā nirayaṃ gacchanti. Santo saggaparāyanāti paṇḍitā pana dānaṃ datvā sīlaṃ rakkhitvā uposathakammaṃ katvā tīṇi sucaritāni pūretvā saggaparāyanā honti mahantaṃ sukhasampattiṃ anubhavantīti. Evaṃ bodhisatto anumodanaṃ katvā cattāro vassike māse tattheva vasitvā vassātikkame himavantaṃ gantvā jhānaṃ nibbattetvā aparihīnajjhāno brahmalokūpago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā isigaṇā buddhaparisā ahesuṃ, gaṇasatthā pana ahamevāti. Duddadajātakaṃ dasamaṃ. Kalyāṇadhammavaggo tatiyo. --------------

--------------------------------------------------------------------------------------------- page114.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 37 page 111-114. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2217&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2217&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=209              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1293              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1278              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1278              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]