ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     10 Kandagalakajātakaṃ
     ambho ko nāmayaṃ rukkhoti idaṃ satthā veḷuvane viharanto
sugatālayaṃ ārabbha kathesi.
     Tadā hi satthā devadatto sugatālayaṃ akāsīti sutvā na
bhikkhave idāneva devadatto mayhaṃ anukaronto vināsaṃ patto
pubbepi pāpuṇi yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese rukkhakoṭṭakasakuṇayoniyaṃ nibbatti. Khadiravane gocaraṃ
gaṇhi. Khadiravaniyotissa nāmaṃ ahosi. Tasseko kandagalako
nāma sahāyo ahosi. So pātalibhaddakavane gocaraṃ gaṇhati.
So ekadivasaṃ khadiravaniyassa santikaṃ agamāsi. Khadiravaniyo sahāyo
me āgatoti kandagalakaṃ gahetvā khadiravanaṃ pavisitvā khadirakhandhaṃ
tuṇḍena paharitvā rukkhato pāṇake nīharitvā adāsi. Kandagalako
dinnadinne madhurapūve viya chinditvā khādi. Tassa khādantasseva
māno uppajji ayampi rukkhakoṭṭakayoniyaṃ nibbatto ahampi, kiṃ
Me etena dinnagocarena, sayameva khadiravane gocaraṃ gaṇhissāmīti.
So khadiravaniyaṃ āha samma mā tvaṃ dukkhaṃ anubhavi, ahameva khadiravane
gocaraṃ gaṇhissāmīti. Atha naṃ so āha tvaṃ samma simbalipātali-
bhaddakādivane nissāre gocaragahaṇena saṃvaḍḍhito, khadirā nāma
jātasārā thaddhā, mā te etaṃ ruccatīti. Kandagalako kindānāhaṃ na
rukkhakoṭṭakayoniyaṃ nibbattoti tasseva vacanaṃ anādayitvā vegena
gantvā khadirarukkhaṃ tuṇḍena pahari. Tāvadevassa tuṇḍaṃ bhijji,
akkhīni nikkhamanākārappattāni jātāni, sīsaṃ phalitaṃ. So rukkhagge
patiṭṭhātuṃ asakkonto bhūmiyaṃ patitvā paṭhamaṃ gāthamāha
         ambho ko nāmayaṃ rukkho    sinnapatto sakaṇṭako,
         yattha ekappahārena       uttamaṅgaṃ visāṭitanti.
     Tattha ambho ko nāmayaṃ rukkhoti bho khadiravaniya ko nāma
ayaṃ rukkhoti. Ko nāma sotipi pāṭho. Sinnapattoti sukhumapatto.
Yattha ekappahārenāti yasmiṃ rukkhe ekeneva pahārena. Uttamaṅgaṃ
visāṭitanti sīsaṃ bhinnaṃ, na kevalañca sīsaṃ, tuṇḍampi bhinnaṃ. So
vedanāppattatāya khadirarukkhaṃ kinnu kho nāmesoti jānituṃ asakkonto
vedanāppatto hutvā imāya gāthāya vippalapi.
     Tassa taṃ vacanaṃ sutvā khadiravaniyo dutiyaṃ gāthamāha
                acāri vatāyaṃ vitudaṃ vanāni
                kaṭṭhaṅgarukkhesu asārakesu,
                Athāsadā khadiraṃ jātasāraṃ
                yatthabbhidā garuḷo uttamaṅganti.
     Tattha acāri vatāyanti acāri vata ayaṃ. Vitudaṃ vanānīti
nissārāni simbalipātalibhaddakavanādīni vitudanto vijjhanto. Kaṭṭhaṅgarukkhesūti
vanakaṭṭhakoṭṭhāsesu. Asārakesūti nissāresu pātalibhaddakasimbaliādīsu.
Athāsadā khadiraṃ jātasāranti atha kho potakakālato
paṭṭhāya jātasāraṃ khadiraṃ āsadaṃ sampāpuṇi. Yatthabbhidā garuḷo
uttamaṅganti yatthabbhidāti yasmiṃ khadire abhindi padālayi. Garuḷoti
sakuṇo, 1-  sabbasakuṇānaṃ hetaṃ sagāravasampatissavacanaṃ 2-.
     Iti naṃ khadiravaniyo bho kandagalaka yattha tvaṃ uttamaṅgaṃ
abhindi, khadiro nāmesa sārarukkhoti āha. So tattheva jīvitakkhayaṃ
pāpuṇi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
kandagalako devadatto ahosi, khadiravaniyo pana ahamevāti.
                  Kandagalakajātakaṃ dasamaṃ.
                  Nataṃdaḷhavaggo chaṭṭho.
@Footnote: 1 sakuṇesūtipi .  2 sagāravasappatissavacanantipi.
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 37 page 215-218. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4257              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4257              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=269              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1572              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1558              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1558              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]