ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      7 Gūthapāṇajātakaṃ
     sūro sūrena saṅgammāti idaṃ sattā jetavane viharanto
aññataraṃ bhikkhuṃ ārabbha kathesi.
     Tasmiṃ kira kāle jetavanato gāvutaddhayojanamatte 1- eko
nigamagāmo ahosi. Tattha bahūni salākabhattapakkhikabhattāni atthi.
@Footnote: 1 gāvutadviyojanamattetipi.

--------------------------------------------------------------------------------------------- page279.

Tattheko pañhapucchako koṇḍo vasati. So salākabhattapakkhikabhattānaṃ atthāya gate daharabhikkhū ca sāmaṇere ca ke pivanti, ke khādanti, ke bhuñjantīti pañhaṃ pucchitvā kathetuṃ asakkonte lajjāpesi. Te tassa koṇḍassa bhayena salākabhattapakkhikabhattatthāya taṃ gāmaṃ na gacchanti. Athekadivasaṃ ekopi bhikkhu salākaggaṃ gantvā bhante asukagāme salākabhattaṃ vā pakkhikabhattaṃ vā atthīti pucchitvā atthāvuso, tattha paneko koṇḍo pañhaṃ pucchati, kathetuṃ asakkonte akkosati paribhāsati, tassa bhayena keci gantuṃ na sakkontīti vutte bhante tattha bhattāni mayhaṃ pāpetha, ahantaṃ dametvā nibbisevanaṃ katvā tato paṭṭhāya amhe disvā palāyanakaṃ karissāmīti āha. Bhikkhū sādhūti sampaṭicchitvā tassa tattha bhattāni pāpesuṃ. So tattha gantvā gāmadvāre cīvaraṃ pārupi. Taṃ disvā koṇḍo caṇḍameṇḍako viya vegena upagantvā pañhaṃ me samaṇa kathehīti āha. Upāsaka gāme caritvā yāguṃ ādāya āsanasālantāva āgantuṃ me dehīti. So yāguṃ ādāya āsanasālaṃ āgatepi tasmiṃ tatheva āha. Sopi taṃ yāguṃ tāva me pātuṃ dehi, āsanasālaṃ sammajjituṃ dehi, salākabhattaṃ tāva me āharituṃ dehīti vatvā salākabhattaṃ āharitvā tameva pattaṃ gāhāpetvā ehi, pañhaṃ te kathessāmīti bahigāmaṃ netvā cīvaraṃ saṃharitvā aṅse ṭhapetvā tassa hatthato pattaṃ gahetvā aṭṭhāsi. Tatthāpi naṃ so samaṇa pañhaṃ me kathehīti āha. Atha naṃ kathemi te pañhanti ekappahāreneva

--------------------------------------------------------------------------------------------- page280.

Pātetvā aṭṭhīni sañcuṇṇanto viya pothetvā gūthaṃ mukhe pakkhipitvā itodāni paṭṭhāya imaṃ gāmaṃ āgatabhikkhuṃ kiñci pañhaṃ pucchitakāle jānissāmīti santajjetvā pakkāmi. So tato paṭṭhāya bhikkhuṃ disvā palāyati. Aparabhāge tassa bhikkhuno sā kiriyā bhikkhusaṅghe pākaṭā jātā. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukabhikkhu kira koṇḍassa mukhe gūthaṃ pakkhipitvā gatoti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave so bhikkhu idāneva taṃ mīḷhena āsādesi, pubbepi āsādesi yevāti vatvā atītaṃ āhari. Atīte aṅgamagadhavāsino aññamaññassa raṭṭhaṃ gacchantā ekadivasaṃ dvinnaṃ raṭṭhānaṃ sīmantare ekaṃ gharaṃ nissāya vasitvā suraṃ pivitvā macchamaṃsaṃ khāditvā pātova yānāni yojetvā pakkamiṃsu. Tesaṃ gatakāle eko gūthakhādakapāṇako gūthagandhena āgantvā tesaṃ nisinnaṭṭhāne chaḍḍitasuraṃ disvā pānīyaṃ pipāsāya pivitvā matto hutvā gūthapuñjaṃ abhiruhi. Allagūthaṃ tasmiṃ āruḷhe thokaṃ onami. So paṭhavī maṃ dhāretuṃ na sakkotīti viravati. Tasmiññeva khaṇe eko mattavāraṇo taṃ padesaṃ patvā gūthagandhaṃ ghāyitvā jigucchanto paṭikkami. So taṃ disvā esa mama bhayena palāyīti saññī hutvā iminā me saddhiṃ saṅgāmaṃ kātuṃ vaṭṭatīti taṃ avhayanto paṭhamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page281.

Sūro sūrena saṅgamma vikkantena pahārinā ehi nāga nivattassu, kinnu bhīto palāyasi, passantu aṅgamagadhā mamaṃ tuyhañca vikkamanti. Tassattho tvaṃ sūro mayā sūrena saddhiṃ samāgantvā viriyavikkamena vikkantena pahāradānasamatthatāya pahārinā kiṃkāraṇā asaṅgāmatthāya gacchasi, nanu nāma ekasampahāro dātabbo siyā, tasmā ehi nāga nivattassu, ettakeneva maraṇabhayatajjito hutvā kinnu bhīto palāyasi, ime imaṃ sīmantaraṃ katvā vasantā passantu aṅgamagadhā mama tuyhañca vikkamaṃ ubhinnampi amhākaṃ parakkamaṃ passantūti. So hatthī uccāretvā tassa vacanaṃ sutvā nivattitvā tassa santikaṃ gantvā taṃ apasādento dutiyaṃ gāthamāha na taṃ pādā vadhissāmi na dantena na soṇḍiyā, mīḷhena taṃ vadhissāmi, pūti haññatu pūtināti. Tassattho na taṃ pādādīhi vadhissāmi, tuyhaṃ pana anucchavikena mīḷhena taṃ vadhissāmīti evañca pana vatvā pūtigūthapāṇako pūtinā va haññatūti. Tassa matthake mahantaṃ laṇḍaṃ pātetvā udakaṃ vissajjetvā tattheva taṃ jīvitakkhayaṃ pāpetvā koñcanādaṃ nadanto araññameva pāvisi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā

--------------------------------------------------------------------------------------------- page282.

Gūthapāṇako koṇḍo ahosi, vāraṇo so bhikkhu, taṃ kāraṇaṃ paccakkhato disvā tasmiṃ vanasaṇḍe nibbattadevatā pana ahamevāti. Gūthapāṇakajātakaṃ sattamaṃ. -----------


             The Pali Atthakatha in Roman Book 37 page 278-282. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5533&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5533&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=303              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1734              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1726              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1726              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]