ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     5 Mūlapariyāyajātakaṃ
     kālo ghasati bhūtānīti idaṃ satthā ukkaṭṭhaṃ nissāya subhagavane
viharanto mūlapariyāyasuttantaṃ ārabbha kathesi.
     Tadā kira pañcasatā brāhmaṇā tiṇṇaṃ vedānaṃ pāragū
sāsane pabbajitvā tīṇi piṭakāni uggaṇhitvā mānamadamattā
hutvā sammāsambuddhopi tīṇi piṭakāni jānāti, mayampi tāni
jānāma, evaṃ sante kiṃ tassa amhehi nānākaraṇanti buddhupaṭṭhānaṃ
na gacchanti paṭipakkhā hutvā caranti. Athekadivasaṃ satthā tesu
āgantvā attano santike sannisinnesu aṭṭhahi bhūmīhi
paṭimaṇḍitvā mūlapariyāyasuttaṃ kathesi. Te na kiñci sallakkhiṃsu.
Atha nesaṃ etadahosi mayaṃ amhehi sadisā paṇḍitā natthīti mānaṃ
karoma, idāni pana na kiñci jānāma, buddhehi sadiso paṇḍito
nāma natthi, aho buddhaguṇā nāmāti. Te tato paṭṭhāya

--------------------------------------------------------------------------------------------- page346.

Nīhatamānā hutvā uddhatadāṭhā viya sappā nibbisevanā jātā. Satthā ukkaṭṭhāyaṃ yathābhirantaṃ viharitvā vesāliṃ gantvā gotamake cetiye gotamakasuttantaṃ kathesi. Dasasahassī lokadhātu kampi. Taṃ sutvā te bhikkhū arahattaṃ pāpuṇiṃsu. Mūlapariyāyasuttantapariyosāne pana satthari ukkaṭṭhāyaṃ viharante yeva bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso aho buddhānaṃ ānubhāvo, te nāma brāhmaṇā pabbajitvā tathā mānamadamattā bhagavatā mūlapariyāyadesanāya nīhatamānā katāti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepāhaṃ ime evaṃ mānapaggahitasire vicarante nīhatamāne akāsiṃ yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto tiṇṇaṃ vedānaṃ pāragū disāpāmokkho ācariyo hutvā pañcamāṇavakasatānaṃ mante vācesi. Te pañcasatā niṭṭhitasippā sippesu anuyogaṃ datvā yattakaṃ amhe jānāma, ācariyopi tattakameva, viseso natthīti mānathaddhā hutvā ācariyassa santikaṃ na gacchanti vattapaṭivattaṃ na karonti. Te ekadivasaṃ ācariye badararukkhamūle nisinne taṃ vambhetukāmā badararukkhaṃ nakhena ākoṭetvā nissāro cāyaṃ rukkhoti āhaṃsu. Bodhisatto attano vambhanabhāvaṃ ñatvā antevāsikā ekaṃ vo pañhaṃ pucchissāmīti āha. Te haṭṭhapahaṭṭhāva vadetha,

--------------------------------------------------------------------------------------------- page347.

Kathessāmāti. Ācariyo pañhaṃ pucchanto paṭhamaṃ gāthamāha kālo ghasati bhūtāni sabbāneva sahattanā, yo ca kālaghaso bhūto sa bhūtapacaniṃ pacīti. Tattha kāloti purebhattakālopi pacchābhattakālopīti evamādi. Bhūtānīti sattādhivacanametaṃ. Na kālo bhūtānaṃ cammamaṃsādīni luñcitvā khādati, api ca kho nesaṃ āyuvaṇṇabalāni khepento yobbanaṃ maddanto ārogyaṃ vināsento ghasati khādatīti vuccati. Evaṃ ghasanto ca na kiñci vajjento sabbāneva ghasati. Na kevalañca bhūtāneva api ca kho sahattanā attānampi ghasati, purebhattakālo pacchābhattakālaṃ na pāpuṇāti. Esa nayo pacchābhattakālādīsu. Yo ca kālaghaso bhūtoti khīṇāsavassetaṃ adhivacanaṃ. So hi ariyamaggena āyatiṃ paṭisandhikālaṃ khepetvā khāditvā ṭhitattā kālaghasoti vuccati. Sa bhūtapacaniṃ pacīti yāyaṃ taṇhā apāyesu bhūte pacati taṃ ñāṇagginā paci dahi bhasmamakāsi. Tena bhūtapacaniṃ pacīti vuccati. Pajanintipi pāṭho. Janitaṃ nibbattitanti attho. Imaṃ pañhaṃ sutvā māṇavesu ekopi jānituṃ samattho nāhosi. Atha ne bodhisatto mā kho tumhe ayaṃ pañho tīsu vedesu atthīti saññaṃ akarittha, tumhe yamahaṃ jānāmi, taṃ sabbaṃ jānāmāti maññamānā maṃ badararukkhasadisaṃ karotha, mama tumhehi aññātassa bahuno pajānanabhāvaṃ na jānātha, gacchatha, sattame divase kālaṃ

--------------------------------------------------------------------------------------------- page348.

Dammi, ettakena kālena imaṃ pañhaṃ cintethāti. Te bodhisattaṃ vanditvā attano attano vasanaṭṭhānaṃ gantvā sattāhaṃ cintetvāpi pañhassa neva antaṃ na koṭiṃ passiṃsu. Te sattame divase ācariyassa santikaṃ āgantvā vanditvā nisīditvā kiṃ bhaddamukhā jānātha pañhanti vutte na jānāmāti vadiṃsu. Puna bodhisatto te garahamāno dutiyaṃ gāthamāha bahūni narasīsāni lomasāni brahāni ca gīvāsu paṭimukkāni kocidevettha kaṇṇavāti. Tassattho bahūni narānaṃ sīsāni dissanti, sabbāni ca tāni lomasāni, sabbāni mahantāni, gīvāsu yeva ṭhapitāni, na tālaphalaṃ viya hatthena gahitāni, natthi tesaṃ imehi dhammehi nānākaraṇaṃ. Ettha pana kocideva kaṇṇavāti attānaṃ sandhāyāha. Kaṇṇavāti paññavā. Kaṇṇachiddaṃ pana na kassaci natthi. Iti te māṇavake kaṇṇachiddamattameva tumhākaṃ bālānaṃ atthi, na paññāti garahitvā pañhaṃ vissajjesi. Te sutvā aho ācariyā nāma mahantāti khamāpetvā nīhatamānā bodhisattaṃ upaṭṭhahiṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā pañcasatā māṇavakā ime bhikkhū ahesuṃ, ācariyo pana ahamevāti. Mūlapariyāyajātakaṃ pañcamaṃ. ---------


             The Pali Atthakatha in Roman Book 37 page 345-348. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6827&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6827&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=340              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1920              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1907              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1907              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]