ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       mudupāṇijātakaṃ
     pāṇi ce muduko cassāti idaṃ satthā jetavane viharanto
ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā dhammasabhaṃ ānītaṃ saccaṃ kira tvaṃ bhikkhu
ukkaṇṭhitosīti pucchitvā saccanti vutte bhikkhu itthiyo
nāmetā kilesavasena gamanato arakkhiyā porāṇakapaṇḍitāpi
attano dhītaraṃ hatthe gahetvā rakkhantāpi rakkhituṃ nāsakkhiṃsu pitaraṃ
hatthe gahetvā ṭhitāva pitaraṃ ajānāpetvāva kilesavasena purisena
saddhiṃ palāyīti vatvā tuṇhī ahosi tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya dhammena
rajjaṃ kāresi. So dhītarañca bhāgineyyañca dvepi attano nivesane
posento ekadivasaṃ amaccehi saddhiṃ nisinno mamaccayena mayhaṃ
bhāgineyyo rājā bhavissati dhītāpi me tasseva aggamahesī
bhavissatīti vatvā aparabhāge tesaṃ vayappattakāle puna amaccehi
saddhiṃ nisinno mayhaṃ bhāgineyyassa aññassa rañño dhītaraṃ
ānessāmi mayhaṃ dhītaraṃ aññasmiṃ ca rājakule dassāmi evaṃ
no ñātakā bahutarā bhavissantīti āha. Te amaccā sampaṭicchiṃsu.
Atha rājā bhāgineyyassa bahigehaṃ dāpetvā dhītaraṃ antonivesane
nivāsesi. Te pana aññamaññaṃ paṭibaddhacittā ahesuṃ. Kumāro
kena nukho upāyena rājadhītaraṃ bahi nīharāpeyyanti cintento
atthi upāyoti dhātiyā lañcaṃ dadanto 1- kiṃ ayyaputta kiccanti
vutte amma kathaṃ nukho rājadhītaraṃ bahi kātukāmā okāsaṃ
labheyyāmāti āha. Rājadhītāya saddhiṃ kathetvā jānissāmīti.
Sādhu ammāti. Sā gantvā ehi amma sīse te okā
gaṇhissāmīti taṃ nīcapīṭhake nisīdāpetvā sayaṃ ucce nisīditvā
tassā sīsaṃ attano ūrūsu ṭhapetvā okā gaṇhamānā rājadhītāya
sīsaṃ attano nakhena vijjhi. Rājadhītā nāyaṃ attano maṃ nakhena
@Footnote: 1 datvāti yuttataraṃ.
Vijjhati pitucchāputtassa me kumārassa mantanakhena vijjhatīti ñatvā
amma tvaṃ kumārassa santikaṃ agamāsīti pucchi. Āma amma
gacchāmīti. Kinte sāsanaṃ kathitanti. Tava bahi karaṇupāyaṃ pucchati
ammāti. Rājadhītā paṇḍitopi honto jānissatīti amma
imaṃ uggahetvā kumārassa āroceyyāsīti paṭhamaṃ gāthamāha
       pāṇi ce muduko cassa   nāgo cassa sukārito
       andhakāro ca vasseyya  atha nūna tadā siyāti.
     Sā taṃ uggahetvā kumārassa santikaṃ gantvā amma
rājadhītā kiṃ āhāti vutte ayyaputta aññaṃ kiñci avatvā imaṃ
gāthaṃ pahiṇīti taṃ gāthaṃ udāhāsi. Kumāro ca tassā atthaṃ
ñatvā gaccha ammāti taṃ uyyojesi.
     Gāthāyattho sace te ekassa cūḷupaṭṭhākassa mama hattho
viya hattho mudu assa yadi ca te aneñjakāraṇaṃ 1- suṃkārito
eko hatthī assa yadi ca taṃdivasaṃ caturaṅgasamannāgato viya
bahalo andhakāro assa devo ca vasseyya atha nūna tadā
siyāti tādise kāle ime cattāro paccaye āgamma ekaṃsena te
manorathassa matthakagamanaṃ siyāti.
     Kumāro etamatthaṃ tattato ñatvā ekaṃ abhirūpaṃ muduhatthaṃ
cūḷupaṭṭhākaṃ sajjaṃ katvā maṅgalahatthigopakassa lañcaṃ datvā hatthiṃ
aneñjakāraṇaṃ kāretvā kālaṃ āgamento acchi. Athekasmiṃ
@Footnote: 1 ānañjakāraṇaṃ.
Kāḷapakkhuposathadivase majjhimayāmasamanantare ghanakāḷamegho vassi.
So ayandāni rājadhītāya vavaṭṭhitadivasoti vāraṇaṃ abhiruyhitvā
muduhatthaṃ taṃ cūḷupaṭṭhākaṃ hatthipiṭṭhe nisīdāpetvā gantvā rājanivesanassa
ākāsaṅgaṇābhimukhaṭṭhāne ṭhito hatthiṃ mahābhittiṃ 1- alliyāpetvā
vātapānasamīpe tementova aṭṭhāsi. Rājāpi dhītaraṃ rakkhanto
aññattha ṭhāne sayituṃ na deti attano santike cūḷasayane
sayāpesi. Sāpi ajja kumāro āgamissatīti ñatvā niddaṃ
anokkamitvāva nipannā tāta nhāyitukāmamhīti āha. Rājā
ehi ammāti taṃ hatthe gahetvā vātapānasamīpaṃ netvā nhāyāhi
ammāti ukkhipitvā vātapānassa bāhirapasse padumake ṭhapetvā
ekaṃ hatthaṃ gahetvā aṭṭhāsi. Sā nhāyamānāpi kumārassa hatthaṃ
pasāresi. So tassā hatthato ābharaṇāni omuñcitvā upaṭṭhākassa
hatthe pilandhitvā taṃ ukkhipitvā rājadhītaraṃ nissāya padumake
ṭhapesi. Sā tassa hatthaṃ gahetvā pitu hatthe ṭhapesi. So
tassa hatthaṃ gahetvā dhītu hatthaṃ muñci. Sā itarasmāpi hatthā
ābharaṇāni omuñcitvā tassa dutiyahatthe pilandhitvā pitu hatthe
ṭhapetvā kumārena saddhiṃ agamāsi. Rājā dhītāyeva meti saññāya
taṃ dārakaṃ nhānapariyosāne sirigabbhe sayāpetvā dvāraṃ pidhāya
lañcitvā ārakkhaṃ datvā attano sayanaṃ gantvā nipajji. So
pabhātāya rattiyā dvāraṃ vivaritvā taṃ dārakaṃ disvā kimetanti
@Footnote: 1 mahābhittiyaṃ.
Pucchi. So tassā kumārena saddhiṃ gatabhāvaṃ kathesi. Rājā
vippaṭisārī hutvā hatthe gahetvā vicarantenāpi mātugāmaṃ
rakkhituṃ na sakkā evaṃ arakkhiyā nāmitthiyoti cintetvā itarā
dve gāthā avoca
       analā mudusambhāsā      duppūrā tā nadīsamā
       sīdanti naṃ viditvāna      ārakā parivajjaye
       yaṃ etā upasevanti     chandasā vā dhanena vā
       jātavedova saṇṭhānaṃ     khippaṃ anudahanti tanti.
     Tattha analā mudusambhāsāti madhuravacanenāpi asakkuṇeyyā
neva sakkā saṇhavācāya saṅgaṇhitunti attho purisehi vā
etāsaṃ na alanti analā mudusambhāsāti hadaye ca thaddhepi
sambhāsāva mudu etāsanti mudusambhāsā. Duppūrā tā nadīsamāti
yathā nadī āgatāgatassa udakassa sandanato udakassa duppūrā
evaṃ anubhūtānubhūtehi methunādīhi aparitussanato duppūrā. Tena vuttaṃ
tiṇṇaṃ bhikkhave dhammānaṃ atitto appaṭibhāṇo mātugāmo kālaṃ
karoti katamesaṃ tiṇṇaṃ methunadhammasamāpattiyā ca vipphāyanassa
ca alaṅkārassa ca imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ atitto
appaṭibhāṇo mātugāmo kālaṃ karotīti. Sīdantīti aṭṭhasu
mahānirayesu soḷasasu ca ussudanirayesu sīdanti nimmujjanti. Nanti
nipātamattaṃ. Viditvānāti evaṃ jānitvā. Ārakā parivajjayeti
etā itthiyo nāma methunadhammādīhi atittā kālaṃ katvā etesu
Nirayesu sīdanti etā evaṃ attanā sīdamānā kassaññassa sukhāya
bhavissantīti evaṃ ñatvā paṇḍito puriso dūratova etāpi
parivajjeyyāti dīpeti. Chandasā vā dhanena vāti attano vā chandena
ruciyā pemena bhattivasena laddhadhanena vā yaṃ purisaṃ etā itthiyo
upasevanti bhajanti. Jātavedoti aggi. So hi jātamattova
vediyati vedito pākaṭo hotīti jātavedo. So yathā attano
ṭhānaṃ kāraṇaṃ okāsaṃ vā anudahati evameva tāpi yaṃ purisaṃ
upasevanti taṃ purisaṃ dhanayasasīlapaññāsamannāgatampi tesaṃ dhanādīnaṃ
vināsato puna tāya sampattiyā abhabbuppattikaṃ kurumānā khippaṃ
anudahanti jhāyanti. Vuttampi cetaṃ
       balavanto dubbalā honti      thāmavantopi hāyare
       cakkhuno andhakā honti       mātugāmavasaṅgatā
       guṇavanto niguṇā honti       paññavantopi hāyare
       pamattā pāse 1- bandhanti    mātugāmavasaṅgatā
       ajjhenañca tapaṃ sīlaṃ          saccaṃ cāgaṃ satiṃ matiṃ
       acchindanti pamattassa         panthadūhīva takkarā
       yasaṃ kittiṃ dhitiṃ sūraṃ           bāhusaccaṃ pajānanaṃ
       hāpayanti pamattassa          kaṭṭhapuñjeva pāvakoti.
     Evaṃ vatvā mahāsatto bhāgineyyopi mayā posetabbo
rājadhītā mayā posetabbāti mahantena sakkārena dhītaraṃ tasseva
@Footnote: 1 bandhane senti.
Datvā taṃ uparajje patiṭṭhāpesi. Sopi mātulassa accayena rajje
patiṭṭhahi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā rājā ahameva ahosīti.
                     Mudupāṇijātakaṃ dutiyaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 62-68. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1292              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1292              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=385              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2125              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2108              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2108              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]