ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       satapattajātakaṃ
     yathā māṇavako pantheti idaṃ satthā jetavane viharanto
paṇḍakalohitake ārabbha kathesi.
     Chabbaggiyānaṃ hi dve janā mettiyabhummajakā rājagahaṃ
upanissāya vihariṃsu. Dve assajipunabbasukā kiṭāgiriṃ upanissāya vihariṃsu.
Paṇḍakalohitakā ime pana dve sāvatthiṃ upanissāya jetavane vihariṃsu.
Te dhammena nīhaṭaṃ adhikaraṇaṃ ukkoṭenti. Yepi tesaṃ sandiṭṭhasambhattā
honti tesaṃ upatthambhakā hutvā na āvuso tumhe etehi
jātiyā vā gottena vā sīlena vā vattādīhi vā hīnatarā
sace tumhe attano gāhaṃ visajjetha suṭṭhutaraṃ vo ete
abhibhavissantīti ādīni vatvā gāhaṃ visajjetuṃ na denti. Tena

--------------------------------------------------------------------------------------------- page140.

Bhaṇḍanāni ceva kalahavivādā ca pavattanti. Bhikkhū etamatthaṃ bhagavato ārocesuṃ. Atha bhagavā etasmiṃ kāraṇe bhikkhusaṅghaṃ sannipātetvā paṇḍakalohitake pakkosāpetvā saccaṃ kira tumhe bhikkhave attanāpi adhikaraṇaṃ ukkoṭetha aññesampi gāhaṃ visajjetuṃ na dethāti pucchitvā saccaṃ bhanteti vutte evaṃ sante hi bhikkhave tumhākaṃ kiriyā satapattasakuṇassa kiriyā viya hotīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ kāsikagāmake ekasmiṃ kule nibbattitvā vayappatto kasivaṇijjādīhi jīvitaṃ akappetvā pañcasatamatte core gahetvā tesaṃ jeṭṭhako hutvā panthadūhanasandhicchedādīni karonto jīvitaṃ kappesi. Tadā bārāṇasiyaṃ eko kuṭumbiko ekassa jānapadassa kahāpaṇasahassaṃ datvā puna aggahetvāva kālamakāsi. Athassa bhariyā aparabhāge gilānā maraṇamañce nipannā puttamāmantetvā tāta pitā te ekassa sahassaṃ datvā anāharāpetvāva mato sace ahampi marissāmi na so tuyhaṃ dassati gaccha naṃ mayi jīvantiyā āharāpetvā gaṇhāhīti āha. So sādhūti sampaṭicchitvā tattha gantvā kahāpaṇe labhi. Athassa mātā kālakiriyaṃ katvā puttasinehena tassa āgamanamagge opapātikasigālī hutvā nibbatti. Tadā so corajeṭṭhako maggapaṭipanne vilumpamāno sapariso tasmiṃ magge aṭṭhāsi. Atha sā sigālī putte aṭavīmukhaṃ sampatte tāta mā aṭaviṃ abhirūhi corā ettha ṭhitā te taṃ

--------------------------------------------------------------------------------------------- page141.

Māretvā kahāpaṇe gaṇhissantīti punappunaṃ maggaṃ occhindamānā nivāreti. So taṃ kāraṇaṃ ajānanto ayaṃ kāḷakaṇṇisigālī mayhaṃ maggaṃ occhindatīti taṃ leḍḍumpi gahetvā mātaraṃ palāpetvā aṭaviṃ paṭipajji. Atheko satapattasakuṇo imassa purisassa hatthe kahāpaṇasahassaṃ atthi imaṃ māretvā kahāpaṇe gaṇhathāti viravanto corābhimukho pakkhandi. Māṇavo tena katakāraṇaṃ ajānanto ayaṃ maṅgalasakuṇo idāni me sotthi bhavissatīti cintetvā vassa sāmi vassa sāmīti añjaliṃ paggaṇhi. Bodhisatto sabbarudaññū tesaṃ dvinnaṃ kiriyaṃ disvā cintesi imāya sigāliyā etassa mātarā bhavitabbaṃ tenesā imaṃ māretvā kahāpaṇe gaṇhissantīti bhayena nivāreti iminā pana satapattena paccāmittena bhavitabbaṃ teneso imaṃ māretvā kahāpaṇe gaṇhathāti ārocesi ayaṃ pana etamatthaṃ ajānanto atthakāmaṃ mātaraṃ tajjetvā palāpesi anatthakāmassa satapattassa atthakāmo meti saññāya añjaliṃ paggaṇhati aho vatāyaṃ bāloti. Bodhisattānaṃ hi evaṃ mahāpurisānampi parasantakaggahaṇaṃ visamapaṭisandhiggahaṇādivasena hoti. Nakkhattadosenātipi vadanti. Māṇavo āgantvā corānaṃ sīmantaraṃ pāpuṇi. Bodhisatto taṃ gāhāpetvā kattha vāsikosīti pucchi. Bārāṇasīvāsikomhīti. Kahaṃ agamāsīti. Ekasmiṃ gāmake sahassaṃ laddhabbaṃ atthi tattha agamāsinti. Laddhaṃ pana teti. Āma laddhanti. Kena pesitosīti. Sāmi pitā me mato mātāpi me gilānā sā mayi matāya esa na labhissatīti

--------------------------------------------------------------------------------------------- page142.

Maññamānā maṃ pesesīti. Idāni tava mātu pavuttiṃ jānāsīti. Na jānāmi sāmīti. Mātā te tayi nikkhante kālaṃ katvā puttasinehena sigālī hutvā tava maraṇabhayabhītā maggante occhinditvā taṃ vāresi taṃ tajjetvā palāpesi satapattasakuṇo pana te paccāmitto so imaṃ māretvā kahāpaṇe gaṇhathāti amhākaṃ ācikkhati tvaṃ attano bālatāya atthakāmaṃ mātaraṃ anatthakāmā meti maññasi anatthakāmaṃ satapattaṃ atthakāmo meti tayā amhākaṃ kataguṇo 1- nāma natthi mātu pana te mahāguṇāya addhā matāya kahāpaṇe gahetvā gacchāhīti taṃ vissajjesi. Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imā gāthā avoca yathā māṇavako panthe sigāliṃ vanagocariṃ atthakāmaṃ pavedentiṃ anatthakāmāti maññati anatthakāmaṃ satapattaṃ atthakāmoti maññati evameva idhekacco puggalo hoti tādiso hitebhi vacanaṃ vutto paṭiggaṇhati vāmato ye ca kho naṃ pasaṃsanti bhayā ukkaṃsayanti vā tañhi so maññate mittaṃ satapattaṃva māṇavoti. Tattha hitebhīti hitaṃ vuḍḍhiṃ icchamānehi. Vacanaṃ vuttoti hitasukhāvahaṃ ovādānusāsaniṃ vutto. Paṭiggaṇhati vāmatoti @Footnote: 1 tassa tumhākaṃ kataguṇo.

--------------------------------------------------------------------------------------------- page143.

Ovādaṃ aggaṇhanto ayaṃ me na atthāvaho hoti anatthāvaho me ayanti gaṇhanto vāmato paṭiggaṇhati nāma. Ye ca kho nanti ye ca kho taṃ attano gāhaṃ gahetvā ṭhitaṃ puggalaṃ adhikaraṇaṃ gahetvā ṭhitehi nāma tumhādisehi bhavitabbanti vaṇṇenti. Bhayā ukkaṃsayanti vāti imassa gāhassa visajjanapaccayā tumhākaṃ idañca bhayaṃ uppajjissati mā visajjayittha na ete bāhusaccakulaparivārādīhi tumhe sampāpuṇantīti evaṃ visajjanapaccayā bhayaṃ dassetvā ukkhipanti. Taṃ hi so maññate mittanti ye evarūpā honti tesu yaṃ kiñci so ekacco bālapuggalo attano bālatāya mittaṃ maññati ayaṃ me atthakāmo mittoti maññati. Satapattaṃva māṇavoti yathā anatthakāmaññeva satapattaṃ so māṇavo attano bālatāya atthakāmoti maññittha paṇḍito pana evarūpaṃ anuppiyabhāṇiṃ mittoti aggahetvā dūratova naṃ vivajjeti. Tena vuttaṃ aññadatthuharo mitto yo ca mitto vacīparo anuppiyañca yo āha apāyesu ca yo sakhā ete amitte cattāro iti viññāya paṇḍito ārakā parivajjeyya maggaṃ paṭibhayaṃ yathāti 1-. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi tadā corajeṭṭhako ahamevāti. Satapattajātakaṃ navamaṃ @Footnote: 1 dī. pā. 194.


             The Pali Atthakatha in Roman Book 38 page 139-143. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2901&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2901&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=436              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2329              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2298              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2298              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]