ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       daddarajātakaṃ
     imāni maṃ daddara tāpayantīti idaṃ satthā jetavane viharanto
ekaṃ kodhanaṃ ārabbha kathesi.
     Vatthu heṭṭhā kathitameva. Tadā hi dhammasabhāyaṃ tassa kodhanabhāvakathāya
samuṭṭhitāya satthā āgantvā kāyanuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte taṃ bhikkhuṃ
pakkosāpetvā saccaṃ kira tvaṃ bhikkhu kodhanoti pucchitvā āma bhanteti
Vutte na bhikkhave idāneva pubbepesa kodhanoyeva kodhanabhāvena
panassa porāṇakapaṇḍitā parisuddhanāgarājabhāve ṭhitāpi tīṇi vassāni
gūthabharitāya ukkārabhūmiyaṃ vasiṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese daddarapabbatapāde daddaranāgabhavanaṃ nāma atthi
tattha rajjaṃ kārentassa daddararañño 1- putto mahādaddaro nāma
ahosi. Kaniṭṭhabhātā panassa culladaddaro nāma. So kodhano
pharuso nāgamāṇavake akkosanto paharanto vicarati. Nāgarājā
tassa pharusabhāvaṃ ñatvā taṃ nāgabhavanato nīharāpetuṃ āṇāpesi.
Mahādaddaro pana pitaraṃ khamāpetvā nivāresi. Dutiyampi rājā
tassa kujjhi. Dutiyampi khamāpesi. Tatiyavāre pana tvaṃ maṃ imaṃ
anācāraṃ nīharāpentaṃ vāresi gacchatha dvepi tumhe imamhā
nāgabhavanā nikkhamitvā bārāṇasiyaṃ ukkārabhūmiyaṃ tīṇi vassāni vasathāti
nāgabhavanā nikkaḍḍhāpesi. Te tattha gantvā vasiṃsu. Atha te
ukkārabhūmiyaṃ udakapariyante gocaraṃ pariyesamāne gāmadārakā disvā
paharantā leḍḍudaṇḍādayo khipanti. Ke ime puthulasīsā
sūcinaṅguṭṭhā udakamaṇḍūkabhakkhāti 2- ādīni vatvā akkosanti.
Culladaddaro caṇḍapharusatāya tesaṃ taṃ avamānaṃ asahanto bhātika ime
dārakā amhe paribhavanti āsīvisabhāvaṃ no na jānanti ahaṃ etesaṃ
avamānaṃ sahituṃ na sakkomi nāsāvātena ne nāseyyāmīti bhātarā
@Footnote: 1 sūradaddararañño .  2 udakadeḍḍubhā.
Saddhiṃ sallapanto paṭhamaṃ gāthamāha
             imāni maṃ daddara tāpayanti
             vācāduruttāni manussaloke
             maṇḍūkabhakkhā udakantasevī
             āsīvisaṃ maṃ avisā sapantīti.
     Tattha tāpayantīti dukkhāpenti. Maṇḍūkabhakkhā udakantasevīti
maṇḍūkabhakkhāti ca udakantasevīti ca vadantā ete avisā
gāmadārakā maṃ āsīvisaṃ samānaṃ sapanti akkosantīti.
     Tassa vacanaṃ sutvā mahādaddaro sesagāthā abhāsi
        sakā raṭṭhā pabbājito   aññaṃ janapadaṃ gato
        mahantaṃ koṭṭhaṃ kayirātha    duruttānaṃ nidhetave
        yattha posaṃ na jānanti    jātiyā vinayena vā
        na tattha mānaṃ kayirātha    vasaṃ aññātake jane
        videsavāsaṃ vasato       jātavedasamenapi
        khamitabbaṃ sapaññena       api dāsassa tajjitanti.
     Tattha duruttānaṃ nidhetaveti yathā dhaññānaṃ nidhānatthāya mahantaṃ
koṭṭhaṃ katvā pūretvā kicce uppanne dhaññaṃ balañjenti evameva
videsaṃ gato antohadaye paṇḍito poso duruttānaṃ nidhānatthāya
mahantaṃ koṭṭhaṃ kayirātha tattha tāni duruttāni nidahitvā puna
attano pahonakakāle kattabbaṃ karissati. Jātiyā vinayena vāti
ayaṃ khattiyo ayaṃ brāhmaṇoti vā sīlavā bahussuto
Guṇasampannoti vā evaṃ yattha jātiyā vinayena vā na jānantīti attho.
Mānanti evarūpaṃ maṃ lāmakavohārena voharanti na sakkaronti na
garukarontīti mānaṃ na kareyya. Vasaṃ aññātake janeti attano
jātigottāni ajānantassa janassa santike vasanto. Vasatoti vasatā.
Ayameva vā pāṭho.
     Evante tattha tīṇi vassāni vasiṃsu. Atha ne pitā pakkosāpesi.
Te tato paṭṭhāya nīhaṭamānā jātā.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi. Tadā
culladaddaro kodhano bhikkhu ahosi. Mahādaddaro pana ahamevāti.
                     Daddarajātakaṃ catutthaṃ
                        -------



             The Pali Atthakatha in Roman Book 38 page 243-246. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5059              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5059              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=514              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2659              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2623              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2623              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]